Aranya Kanda Sarga 43 – araṇyakāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| lakṣmaṇaśaṅkāpratisamādhānam ||

sā taṁ samprēkṣya suśrōṇī kusumānyapacinvatī |
haimarājatavarṇābhyāṁ pārśvābhyāmupaśōbhitam || 1 ||

prahr̥ṣṭā cānavadyāṅgī mr̥ṣṭahāṭakavarṇinī |
bhartāramabhicakranda lakṣmaṇaṁ cāpi sāyudham || 2 ||

tayā:’:’hūtau naravyāghrau vaidēhyā rāmalakṣmaṇau |
vīkṣamāṇau tu taṁ dēśaṁ tadā dadr̥śaturmr̥gam || 3 ||

śaṅkamānastu taṁ dr̥ṣṭvā lakṣmaṇō rāmamabravīt |
tamēvainamahaṁ manyē mārīcaṁ rākṣasaṁ mr̥gam || 4 ||

carantō mr̥gayāṁ hr̥ṣṭāḥ pāpēnōpādhinā vanē |
anēna nihatā rājan rājānaḥ kāmarūpiṇā || 5 ||

asya māyāvidō māyāmr̥garūpamidaṁ kr̥tam |
bhānumat puruṣavyāghra gandharvapurasannibham || 6 ||

mr̥gō hyēvaṁ vidhō ratnavicitrō nāsti rāghava |
jagatyāṁ jagatīnātha māyaiṣā hi na saṁśayaḥ || 7 ||

ēvaṁ bruvāṇaṁ kākutsthaṁ prativārya śucismitā |
uvāca sītā saṁhr̥ṣṭā carmaṇā hr̥tacētanā || 8 ||

āryaputrābhirāmō:’sau mr̥gō harati mē manaḥ |
ānayainaṁ mahābāhō krīḍārthaṁ nō bhaviṣyati || 9 ||

ihāśramapadē:’smākaṁ bahavaḥ puṇyadarśanāḥ |
mr̥gāścaranti sahitāḥ sr̥marāścamarāstathā || 10 ||

r̥kṣāḥ pr̥ṣatasaṅghāśca vānarāḥ kinnarāstathā |
vicaranti mahābāhō rūpaśrēṣṭhā manōharāḥ || 11 ||

na cāsya sadr̥śō rājan dr̥ṣṭapūrvō mr̥gaḥ purā |
tējasā kṣamayā dīptyā yathā:’yaṁ mr̥gasattamaḥ || 12 ||

nānāvarṇavicitrāṅgō ratnabindusamācitaḥ |
dyōtayan vanamavyagraṁ śōbhatē śaśisannibhaḥ || 13 ||

ahō rūpamahō lakṣmīḥ svarasampacca śōbhanā |
mr̥gō:’dbhutō vicitrāṅgō hr̥dayaṁ haratīva mē || 14 ||

yadi grahaṇamabhyēti jīvannēva mr̥gastava |
āścaryabhūtaṁ bhavati vismayaṁ janayiṣyati || 15 ||

samāptavanavāsānāṁ rājyasthānāṁ ca naḥ punaḥ |
antaḥpuravibhūṣārthō mr̥ga ēṣa bhaviṣyati || 16 ||

bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō |
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati || 17 ||

jīvanna yadi tē:’bhyēti grahaṇaṁ mr̥gasattamaḥ |
ajinaṁ naraśārdūla ruciraṁ mē bhaviṣyati || 18 ||

nihatasyāsya sattvasya jāmbūnadamayatvaci |
śaṣpabr̥syāṁ vinītāyāmicchāmyahamupāsitum || 19 ||

kāmavr̥ttamidaṁ raudraṁ strīṇāmasadr̥śaṁ matam |
vapuṣā tvasya sattvasya vismayō janitō mama || 20 ||

tēna kāñcanarōmṇā tu maṇipravaraśr̥ṅgiṇā |
taruṇādityavarṇēna nakṣatrapathavarcasā || 21 ||

babhūva rāghavasyāpi manō vismayamāgatam |
ēvaṁ sītāvacaḥ śrutvā taṁ dr̥ṣṭvā mr̥gamadbhutam || 22 ||

lōbhitastēna rūpēṇa sītāyā ca pracōditaḥ |
uvāca rāghavō hr̥ṣṭō bhrātaraṁ lakṣmaṇaṁ vacaḥ || 23 ||

paśya lakṣmaṇa vaidēhyāḥ spr̥hāṁ mr̥gagatāmimām |
rūpaśrēṣṭhatayā hyēṣa mr̥gō:’dya na bhaviṣyati || 24 ||

na vanē nandanōddēśē na caitrarathasaṁśrayē |
kutaḥ pr̥thivyāṁ saumitrē yō:’sya kaścitsamō mr̥gaḥ || 25 ||

pratilōmānulōmāśca rucirā rōmarājayaḥ |
śōbhantē mr̥gamāśritya citrāḥ kanakabindubhiḥ || 26 ||

paśyāsya jr̥mbhamāṇasya dīptāmagniśikhōpamām |
jihvāṁ mukhānniḥsarantīṁ mēghādiva śatahradām || 27 ||

masāragallarkamukhaḥ śaṅkhamuktānibhōdaraḥ |
kasya nāmābhirūpō:’sau na manō lōbhayēnmr̥gaḥ || 28 ||

kasya rūpamidaṁ dr̥ṣṭvā jāmbūnadamayaṁ prabhō |
nānāratnamayaṁ divyaṁ na manō vismayaṁ vrajēt || 29 ||

[* kiṁ punarmaithilī sītā bālā nārī na vismayēt | *]
māṁsahētōrapi mr̥gān vihārārthaṁ ca dhanvinaḥ |
ghnanti lakṣmaṇa rājānō mr̥gayāyāṁ mahāvanē || 30 ||

dhanāni vyavasāyēna vicīyantē mahāvanē |
dhātavō vividhāścāpi maṇiratnasuvarṇinaḥ || 31 ||

tatsāramakhilaṁ nr̥̄ṇāṁ dhanaṁ nicayavardhanam |
manasā cintitaṁ sarvaṁ yathā śukrasya lakṣmaṇa || 32 ||

arthī yēnārthakr̥tyēna saṁvrajatyavicārayan |
tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa || 33 ||

ētasya mr̥garatnasya parārdhyē kāñcanatvaci |
upavēkṣyati vaidēhī mayā saha sumadhyamā || 34 ||

na kādalī na priyakī na pravēṇī na cāvikī |
bhavēdētasya sadr̥śī sparśanēnēti mē matiḥ || 35 ||

ēṣa caiva mr̥gaḥ śrīmān yaśca divyō nabhaścaraḥ |
ubhāvētau mr̥gau divyau tārāmr̥gamahīmr̥gau || 36 ||

yadi vā:’yaṁ tathā yanmāṁ bhavēdvadasi lakṣmaṇa |
māyaiṣā rākṣasasyēti kartavyō:’sya vadhō mayā || 37 ||

ētēna hi nr̥śaṁsēna mārīcēnākr̥tātmanā |
vanē vicaratā pūrvaṁ hiṁsitā munipuṅgavāḥ || 38 ||

utthāya bahavō yēna mr̥gayāyāṁ janādhipāḥ |
nihatāḥ paramēṣvāsāstasmādvadhyastvayaṁ mr̥gaḥ || 39 ||

purastādiha vātāpiḥ paribhūya tapasvinaḥ |
udarasthō dvijān hanti svagarbhō:’śvatarīmiva || 40 ||

sa kadāciccirāllōbhādāsasāda mahāmunim |
agastyaṁ tējasā yuktaṁ bhakṣyastasya babhūva ha || 41 ||

samutthānē ca tadrūpaṁ kartukāmaṁ samīkṣya tam |
utsmayitvā tu bhagavān vātāpimidamabravīt || 42 ||

tvayāvigaṇya vātāpē paribhūtāḥ svatējasā |
jīvalōkē dvijaśrēṣṭhāstasmādasi jarāṁ gataḥ || 43 ||

tadētanna bhavēdrakṣō vātāpiriva lakṣmaṇa |
madvidhaṁ yō:’timanyēta dharmanityaṁ jitēndriyam || 44 ||

bhavēddhatō:’yaṁ vātāpiragastyēnēva māṁ gataḥ |
iha tvaṁ bhava sannaddhō yantritō rakṣa maithilīm || 45 ||

asyāmāyattamasmākaṁ yatkr̥tyaṁ raghunandana |
ahamēnaṁ vadhiṣyāmi grahīṣyāmyapi vā mr̥gam || 46 ||

yāvadgacchāmi saumitrē mr̥gamānayituṁ drutam |
paśya lakṣmaṇa vaidēhīṁ mr̥gatvaci gataspr̥hām || 47 ||

tvacā pradhānayā hyēṣa mr̥gō:’dya na bhaviṣyati |
apramattēna tē bhāvyamāśramasthēna sītayā || 48 ||

yāvatpr̥ṣatamēkēna sāyakēna nihanmyaham |
hatvaitaccarma cādāya śīghramēṣyāmi lakṣmaṇa || 49 ||

pradakṣiṇēnātibalēna pakṣiṇā
jaṭāyuṣā buddhimatā ca lakṣmaṇa |
bhavāpramattaḥ pratigr̥hya maithilīṁ
pratikṣaṇaṁ sarvata ēva śaṅkitaḥ || 50 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed