Aranya Kanda Sarga 44 – araṇyakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| mārīcavañcanā ||

tathā tu taṁ samādiśya bhrātaraṁ raghunandanaḥ |
babandhāsiṁ mahātējā jāmbūnadamayatsarum || 1 ||

tatastryavanataṁ cāpamādāyātmavibhūṣaṇam |
ābadhya ca kalāpau dvau jagāmōdagravikramaḥ || 2 ||

taṁ vañcayānō rājēndramāpatantaṁ nirīkṣya vai |
babhūvāntarhitastrāsāt punaḥ sandarśanē:’bhavat || 3 ||

baddhāsirdhanurādāya pradudrāva yatō mr̥gaḥ |
taṁ sma paśyati rūpēṇa dyōtamānamivāgrataḥ || 4 ||

avēkṣyāvēkṣya dhāvantaṁ dhanuṣpāṇiṁ mahāvanē |
ativr̥ttamiṣōḥ pātāllōbhayānaṁ kadācana || 5 ||

śaṅkitaṁ tu samudbhrāntamutpatantamivāmbarē |
dr̥śyamānamadr̥śyaṁ ca vanōddēśēṣu kēṣucit || 6 ||

cinnābhrairiva saṁvītaṁ śāradaṁ candramaṇḍalam |
muhūrtādēva dadr̥śē muhurdūrātprakāśatē || 7 ||

darśanādarśanādēvaṁ sō:’pākarṣata rāghavam |
sudūramāśramasyāsya māricō mr̥gatāṁ gataḥ || 8 ||

āsīt kruddhastu kākutsthō vivaśastēna mōhitaḥ |
athāvatasthē sambhrāntaśchāyāmāśritya śādvalē || 9 ||

sa tamunmādayāmāsa mr̥garūpō niśācaraḥ |
mr̥gaiḥ parivr̥tō vanyairadūrāt pratyadr̥śyata || 10 ||

grahītukāmaṁ dr̥ṣṭvainaṁ punarēvābhyadhāvata |
tat-kṣaṇādēva santrāsāt punarantarhitō:’bhavat || 11 ||

punarēva tatō dūrādvr̥kṣaṣaṇḍādviniḥsr̥tam |
dr̥ṣṭvā rāmō mahātējāstaṁ hantuṁ kr̥taniścayaḥ || 12 ||

bhūyastu śaramuddhr̥tya kupitastatra rāghavaḥ |
sūryaraśmipratīkāśaṁ jvalantamarimardanaḥ || 13 ||

sandhāya sudr̥ḍhē cāpē vikr̥ṣya balavadbalī |
tamēva mr̥gamuddiśya śvasantamiva pannagam || 14 ||

mumōca jvalitaṁ dīptamastraṁ brahmavinirmitam |
śarīraṁ mr̥garūpasya vinirbhidya śarōttamaḥ || 15 ||

mārīcasyaiva hr̥dayaṁ vibhēdāśanisannibhaḥ |
tālamātramathōtplutya nyapatatsa śarāturaḥ || 16 ||

vinadanbhairavaṁ nādaṁ dharaṇyāmalpajīvitaḥ |
mriyamāṇastu mārīcō jahau tāṁ kr̥trimāṁ tanum || 17 ||

smr̥tvā tadvacanaṁ rakṣō dadhyau kēna tu lakṣmaṇam |
iha prasthāpayēt sītā śūnyē tāṁ rāvaṇō harēt || 18 ||

sa prāptakālamājñāya cakāra ca tataḥ svaram |
sadr̥śaṁ rāghavasyaiva hā sītē lakṣmaṇēti ca || 19 ||

tēna marmaṇi nirviddhaḥ śarēṇānupamēna ca |
mr̥garūpaṁ tu tattyaktvā rākṣasaṁ rūpamātmanaḥ || 20 ||

cakrē sa sumahākāyō mārīcō jīvitaṁ tyajan |
tatō vicitrakēyūraḥ sarvābharaṇabhūṣitaḥ || 21 ||

hēmamālī mahādaṁṣṭrō rākṣasō:’bhūccharāhataḥ |
taṁ dr̥ṣṭvā patitaṁ bhūmau rākṣasaṁ ghōradarśanam || 22 ||

rāmō rudhirasiktāṅgaṁ vēṣṭamānaṁ mahītalē |
jagāma manasā sītāṁ lakṣmaṇasya vacaḥ smaran || 23 ||

mārīcasyaiva māyaiṣā pūrvōktaṁ lakṣmaṇēna tu |
tattathā hyabhavaccādya mārīcō:’yaṁ mayā hataḥ || 24 ||

hā sītē lakṣmaṇētyēvamākruśya ca mahāsvanam |
mamāra rākṣasaḥ sō:’yaṁ śrutvā sītā kathaṁ bhavēt || 25 ||

lakṣmaṇaśca mahābāhuḥ kāmavasthāṁ gamiṣyati |
iti sañcintya dharmātmā rāmō hr̥ṣṭatanūruhaḥ || 26 ||

tatra rāmaṁ bhayaṁ tīvramāvivēśa viṣādajam |
rākṣasaṁ mr̥garūpaṁ taṁ hatvā śrutvā ca tatsvaram || 27 ||

nihatya pr̥ṣataṁ cānyaṁ māṁsamādāya rāghavaḥ |
tvaramāṇō janasthānaṁ sasārābhimukhastadā || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed