Aranya Kanda Sarga 40 – araṇyakāṇḍa catvāriṁśaḥ sargaḥ (40)


|| māyāmr̥garūpaparigrahanirbandhaḥ ||

mārīcēna tu tadvākyaṁ kṣamaṁ yuktaṁ niśācaraḥ |
uktō na pratijagrāha martukāma ivauṣadham || 1 ||

taṁ pathyahitavaktāraṁ mārīcaṁ rākṣasādhipaḥ |
abravītparuṣaṁ vākyamayuktaṁ kālacōditaḥ || 2 ||

yatkilaitadayuktārthaṁ mārīca mayi kathyatē |
vākyaṁ niṣphalamatyarthamuptaṁ bījamivōṣarē || 3 ||

tvadvākyairna tu māṁ śakyaṁ bhēttuṁ rāmasya samyugē |
pāpaśīlasya mūrkhasya mānuṣasya viśēṣataḥ || 4 ||

yastyaktvā suhr̥dō rājyaṁ mātaraṁ pitaraṁ tathā |
strīvākyaṁ prākr̥taṁ śrutvā vanamēkapadē gataḥ || 5 ||

avaśyaṁ tu mayā tasya samyugē kharaghātinaḥ |
prāṇaiḥ priyatarā sītā hartavyā tava sannidhau || 6 ||

ēvaṁ mē niścitā buddhirhr̥di mārīca vartatē |
na vyāvartayituṁ śakyā sēndrairapi surāsuraiḥ || 7 ||

dōṣaṁ guṇaṁ vā sampr̥ṣṭastvamēvaṁ vaktumarhasi |
apāyaṁ vā:’pyupāyaṁ vā kāryasyāsya viniścayē || 8 ||

sampr̥ṣṭēna tu vaktavyaṁ sacivēna vipaścitā |
udyatāñjalinā rājñē ya icchēdbhūtimātmanaḥ || 9 ||

vākyamapratikūlaṁ tu mr̥dupūrvaṁ hitaṁ śubham |
upacārēṇa yuktaṁ ca vaktavyō vasudhādhipaḥ || 10 ||

sāvamardaṁ tu yadvākyaṁ mārīca hitamucyatē |
nābhinandati tadrājā mānārhō mānavarjitam || 11 ||

pañca rūpāṇi rājānō dhārayantyamitaujasaḥ |
agnērindrasya sōmasya varuṇasya yamasya ca || 12 ||

auṣṇyaṁ tathā vikramaṁ ca saumyaṁ daṇḍaṁ prasannatām |
dhārayanti mahātmānō rājānaḥ kṣaṇadācara || 13 ||

tasmātsarvāsvavasthāsu mānyāḥ pūjyāśca pārthivāḥ |
tvaṁ tu dharmamavijñāya kēvalaṁ mōhamāsthitaḥ || 14 ||

abhyāgataṁ māṁ daurātmyāt paruṣaṁ vaktumicchasi |
guṇadōṣau na pr̥cchāmi kṣamaṁ cātmani rākṣasa || 15 ||

mayōktaṁ tava caitāvat sampratyamitavikrama |
asmiṁstu tvaṁ mahākr̥tyē sāhāyyaṁ kartumarhasi || 16 ||

śr̥ṇu tatkarma sāhāyyē yatkāryaṁ vacanānmama |
sauvarṇastvaṁ mr̥gō bhūtvā citrō rajatabindubhiḥ || 17 ||

āśramē tasya rāmasya sītāyāḥ pramukhē cara |
pralōbhayitvā vaidēhīṁ yathēṣṭaṁ gantumarhasi || 18 ||

tvāṁ tu māyāmr̥gaṁ dr̥ṣṭvā kāñcanaṁ jātavismayā |
ānayainamiti kṣipraṁ rāmaṁ vakṣyati maithilī || 19 ||

apakrāntē ca kākutsthē dūraṁ yātvāpyudāhara |
hā sītē lakṣmaṇētyēvaṁ rāmavākyānurūpakam || 20 ||

tacchrutvā rāmapadavīṁ sītāyā ca pracōditaḥ |
anugacchati sambhrāntaḥ saumitrirapi sauhr̥dāt || 21 ||

apakrāntē ca kākutsthē lakṣmaṇē ca yathāsukham |
ānayiṣyāmi vaidēhīṁ sahasrākṣaḥ śacīmiva || 22 ||

ēvaṁ kr̥tvā tvidaṁ kāryaṁ yathēṣṭaṁ gaccha rākṣasa |
rājyasyārdhaṁ prayacchāmi mārīca tava suvrata || 23 ||

gaccha saumya śivaṁ mārgaṁ kāryasyasya vivr̥ddhayē |
ahaṁ tvā:’nugamiṣyāmi sarathō daṇḍakāvanam || 24 ||

prāpya sītāmayuddhēna vañcayitvā tu rāghavam |
laṅkāṁ prati gamiṣyāmi kr̥takāryaḥ saha tvayā || 25 ||

na cēt karōṣi mārīca hanmi tvāmahamadya vai |
ētatkāryamavaśyaṁ mē balādapi kariṣyasi |
rājñō hi pratikūlasthō na jātu sukhamēdhatē || 26 ||

āsādya taṁ jīvitasaṁśayastē
mr̥tyurdhruvō hyadya mayā viruddhya |
ētadyathāvatpratigr̥hya buddhyā
yadatra pathyaṁ kuru tattathā tvam || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed