Aranya Kanda Sarga 41 – araṇyakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| rāvaṇanindā ||

ājñaptō:’rājavadvākyaṁ pratikūlaṁ niśācaraḥ |
abravīt paruṣaṁ vākyaṁ mārīcō rākṣasādhipam || 1 ||

kēnāyamupadiṣṭastē vināśaḥ pāpakarmaṇā |
saputrasya sarāṣṭrasya sāmātyasya niśācara || 2 ||

kastvayā sukhinā rājan nābhinandati pāpakr̥t |
kēnēdamupadiṣṭaṁ tē mr̥tyudvāramupāyataḥ || 3 ||

śatravastava suvyaktaṁ hīnavīryā niśācarāḥ |
icchanti tvāṁ vinaśyantamuparuddhaṁ balīyasā || 4 ||

kēnēdamupadiṣṭaṁ tē kṣudrēṇāhitavādinā |
yastvāmicchati naśyantaṁ svakr̥tēna niśācara || 5 ||

vadhyāḥ khalu na hanyantē sacivāstava rāvaṇa |
yē tvāmutpathamārūḍhaṁ na nigr̥hṇanti sarvaśaḥ || 6 ||

amātyaiḥ kāmavr̥ttō hi rājā kāpathamāśritaḥ |
nigrāhyaḥ sarvathā sadbhirna nigrāhyō nigr̥hyasē || 7 ||

dharmamarthaṁ ca kāmaṁ ca yaśaśca jayatāṁ vara |
svāmiprasādāt sacivāḥ prāpnuvanti niśācara || 8 ||

viparyayē tu tatsarvaṁ vyarthaṁ bhavati rāvaṇa |
vyasanaṁ svāmivaiguṇyāt prāpnuvantītarē janāḥ || 9 ||

rājamūlō hi dharmaśca jayaśca jayatāṁ vara |
tasmātsarvāsvavasthāsu rakṣitavyā narādhipāḥ || 10 ||

rājyaṁ pālayituṁ śakyaṁ na tīkṣṇēna niśācara |
na cāpi pratikūlēna nāvinītēna rākṣasa || 11 ||

yē tīkṣṇamantrāḥ sacivā bhajyantē saha tēna vai |
viṣamē turagāḥ śīghrā mandasārathayō yathā || 12 ||

bahavaḥ sādhavō lōkē yuktā dharmamanuṣṭhitāḥ |
parēṣāmaparādhēna vinaṣṭāḥ saparicchadāḥ || 13 ||

svāminā pratikūlēna prajāstīkṣṇēna rāvaṇa |
rakṣyamāṇā na vardhantē mēṣā gōmāyunā yathā || 14 ||

avaśyaṁ vinaśiṣyanti sarvē rāvaṇa rākṣasāḥ |
yēṣāṁ tvaṁ karkaśō rājā durbuddhirajitēndriyaḥ || 15 ||

tadidaṁ kākatālīyaṁ ghōramāsāditaṁ mayā |
atraiva śōcanīyastvaṁ sasainyō vinaśiṣyasi || 16 ||

māṁ nihatya tu rāmaśca na cirāttvāṁ vadhiṣyati |
anēna kr̥takr̥tyō:’smi mriyē yadariṇā hataḥ || 17 ||

darśanādēva rāmasya hataṁ māmupadhāraya |
ātmānaṁ ca hataṁ viddhi hr̥tvā sītāṁ sabāndhavam || 18 ||

ānayiṣyasi cēt sītāmāśramāt sahitō mayā |
naiva tvamasi naihaṁ ca naiva laṅkā na rākṣasāḥ || 19 ||

nivāryamāṇastu mayā hitaiṣiṇā
na mr̥ṣyasē vākyamidaṁ niśācara |
parētakalpā hi gatāyuṣō narā
hitaṁ na gr̥hṇanti suhr̥dbhirīritam || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed