Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mūlēvaṭasya munipuṅgavasēvyamānaṁ
mudrāviśēṣamukulīkr̥tapāṇipadmam |
mandasmitaṁ madhuravēṣamudāramādyaṁ
tējastadastu hr̥dayē taruṇēnducūḍam || 1 ||
śāntaṁ śāradacandrakāntidhavalaṁ candrābhirāmānanaṁ
candrārkōpamakāntikuṇḍaladharaṁ candrāvadātāṁśukam |
vīṇāṁ pustakamakṣasūtravalayaṁ vyākhyānamudrāṁ karai-
rbibhrāṇaṁ kalayē hr̥dā mama sadā śāstāramiṣṭārthadam || 2 ||
karpūragātramaravindadalāyatākṣaṁ
karpūraśītalahr̥daṁ karuṇāvilāsam |
candrārdhaśēkharamanantaguṇābhirāma-
mindrādisēvyapadapaṅkajamīśamīḍē || 3 ||
dyudrōradhassvarṇamayāsanasthaṁ
mudrōllasadbāhumudārakāyam |
sadrōhiṇīnāthakalāvataṁsaṁ
bhadrōdadhiṁ kañcana cintayāmaḥ || 4 ||
udyadbhāskarasannibhaṁ triṇayanaṁ śvētāṅgarāgaprabhaṁ
bālaṁ mauñjidharaṁ prasannavadanaṁ nyagrōdhamūlēsthitam |
piṅgākṣaṁ mr̥gaśābakasthitikaraṁ subrahmasūtrākr̥tīṁ
bhaktānāmabhayapradaṁ bhayaharaṁ śrīdakṣiṇāmūrtikam || 5 ||
śrīkānta druhiṇōpamanyu tapana skandēndra nandyādayaḥ
prācīnāguravō:’pi yasya karuṇālēśādgatāgauravam |
taṁ sarvādiguruṁ manōjñavapuṣaṁ mandasmitālaṅkr̥taṁ
cinmudrākr̥timugdhapāṇinalinaṁ cittaṁ śivaṁ kurmahē || 6 ||
kapardinaṁ candrakalāvataṁsaṁ
triṇētramindu pratimākṣitājvalam |
caturbhujaṁ jñānadamakṣasūtra-
pustāgnihastaṁ hr̥di bhāvayēcchivam || 7 ||
vāmōrūparisaṁsthitāṁ girisutāmanyōnyamāliṅgitāṁ
śyāmāmutpaladhāriṇīṁ śaśinibhāṁ cālōkayantaṁ śivam |
āśliṣṭēna karēṇa pustakamathō kumbhaṁ sudhāpūritaṁ
mudrāṁ jñānamayīṁ dadhānamaparairmuktākṣamālaṁ bhajē || 8 ||
vaṭataru nikaṭanivāsaṁ paṭutara vijñāna mudrita karābjam |
kañcana dēśikamādyaṁ kaivalyānandakandalaṁ vandē || 9 ||
iti śrī dakṣiṇāmūrti navaratnamālā stōtraṁ |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.