Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmityēkākṣaraṁ brahma vyāharanti trayaḥ śikhāḥ |
tasmai tārātmanē mēdhādakṣiṇāmūrtayē namaḥ || 1 ||
natvāyaṁ munayaḥ sarvē paraṁ yānti durāsadam |
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 2 ||
mōhajālavinirmuktō brahmavidyāti yatpadam |
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 3 ||
bhavamāśritya yaṁ vidvān nabhavōhyabhavatparaḥ |
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 4 ||
gaganākāravadbhāntamanubhātyakhilaṁ jagat |
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 5 ||
vaṭamūlanivāsō yō lōkānāṁ prabhuravyayaḥ |
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 6 ||
tējōbhiryasya sūryō:’sau kālakluptikarō bhavēt |
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 7 ||
dakṣatripurasaṁhārē yaḥ kālaviṣabhañjanē |
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 8 ||
kṣipraṁ bhavati vāksiddhiryannāmasmaraṇānnr̥ṇām |
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 9 ||
ṇākāravācyō yaḥ suptaṁ sandīpayati mē manaḥ |
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 10 ||
mūrtayō hyaṣṭadhā yasya jagajjanmādikāraṇam |
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 11 ||
tattvaṁ brahmāsi paramamiti yadgurubōdhitaḥ |
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ || 12 ||
yēyaṁ viditvā brahmādyā r̥ṣayō yānti nirvr̥tim |
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 13 ||
mahatāṁ dēvamityāhurnigamāgamayōḥ śivaḥ |
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 14 ||
sarvasya jagatōhyantarbahiryō vyāpya saṁsthitaḥ |
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 15 ||
tvamēva jagataḥ sākṣī sr̥ṣṭisthityantakāraṇam |
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 16 ||
dāmēti dhātr̥sr̥ṣṭēryatkāraṇaṁ kāryamucyatē |
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 17 ||
prakr̥tēryatparaṁ dhyātvā tādātmyaṁ yāti vai muniḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 18 ||
jñāninōyamupāsyanti tattvātītaṁ cidātmakam |
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 19 ||
prajñā sañjāyatē yasya dhyānanāmārcanādibhiḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 20 ||
yasya smaraṇamātrēṇa narō muktaḥ sabandhanāt |
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 21 ||
chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām |
chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 22 ||
svāntēvidāṁ jaḍānāṁ yō dūrē tiṣṭhati cinmayaḥ |
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 23 ||
hāraprāyaphaṇīndrāya sarvavidyāpradāyinē |
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 24 ||
iti śrīmēdhādakṣiṇāmūrti mantravarṇapada stutiḥ ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.