Shiva Sankalpa Upanishad – शिवसंकल्पोपनिषत्


ओं येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚ ।
येन॑ य॒ज्ञस्त्रा॑यते स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १

येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ ।
यत्सम्मि॑तं॒ मन॑स्सं॒चरं॑ति प्रा॒णिन॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २

येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे शृ॑ण्वन्ति वि॒तथे॑षु॒ धीरा᳚: ।
यद॑पू॒र्वं यक्ष॒मंतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किंच॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ४

सु॒षा॒र॒थिरश्वा॑निव॒यं म॑नु॒ष्या᳚न्मेनि॒युते॑प॒शुभि॑र्वा॒जिनी॑वान् ।
हृत्प्रवि॒ष्टं॒ य॒दच॑रं॒ यवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ५

यस्मि॒न्नृच॒: साम॒ यजूग्ं॑षि॒ यस्मि॑न् प्रति॒ष्ठार॑श॒नाभा॑वि॒भारा᳚: ।
यस्मिग्ग्ं॑ श्चि॒तग्ं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ६

यदत्र॑ ष॒ष्ठं त्रि॒शतग्ं॑ सु॒वीर्यं॑ य॒ज्ञस्य॒ गु॒ह्यं नव॑नाव॒ माय्यम्᳚ ।
दश॑ पञ्च त्रि॒ग्ं॒शतं॒ यत्प॑रं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ७

यज्जाग्र॑तो दू॒रमु॒दैति॒ सर्वं॒तत्सु॒प्तस्य॑ तथै॒वैति॑ ।
दू॒रं॒ ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ८

येने॒दं विश्वं॒ जग॑तो ब॒भूव॑ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑च॒न्द्रमा॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ९

येन॒द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
तेने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १०

ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सू᳚र्य र॒श्मिः ।
ते श्रोत्रे॒ चक्षु॑षी सं॒चर॑न्तं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ११

अचि॑न्त्यं॒ चाप्र॑मेयं॒ च॒ व्य॒क्ता॒व्यक्त॑ परं॒ च य॑त् ।
सूक्ष्मा᳚त्सू॒क्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १२

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च ।
नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च॒
तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १३

ये प॑ञ्च प॒ञ्चाद॒श श॒तग्ं॑ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च ।
ते अ॑ग्नि चि॒त्तेष्ट॑का॒स्ताग्ं शरी॑रं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १४

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् ।
यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १५

यस्यै॒तं धीरा᳚: पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणुत॒मिन्दुम्᳚ ।
स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १६

परा᳚त्प॒रत॑रं चै॒व॒ त॒त्परा᳚च्चैव॒ यत्प॑रम् ।
य॒त्परा॒त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १७

परा᳚त्प॒रत॑रं ब्र॒ह्म॒ त॒त्परा᳚त्पर॒तो हरि॑: ।
यत्परा॒त्पर॑तोऽधी॒शं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १८

या वेदादिषु॑ गाय॒त्री स॒र्वव्या॑पी म॒हेश्व॑री ।
ऋग्यजुस्सामा॑थर्वै॒श्च॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ १९

यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒यत॑: प्रणव॒श्शुचि॑: ।
यस्सर्वे॑ सर्व॑ वेदै॒श्च तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २०

प्रय॑तः प्रण॑वोंका॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम् ।
ओंकारं प्रण॑वात्मा॒नं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २१

योऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ पठ्यते᳚ ह्यज ईश्व॑रः ।
अ॒का॒यो निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २२

गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च ।
प्र॒जया॑ प॒शुभि॑: पुष्करा॒क्षं तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २३

त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒
माऽमृता॒त्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २४

कैला॑स॒ शिख॑रे र॒म्ये॒ शं॒कर॑स्य शि॒वाल॑ये ।
दे॒वता᳚स्तत्र॑ मोद॒न्ति॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २५

कैला॑स॒शिख॑रावा॒सा हि॒मव॑द्गिरि॒ संस्थि॑तम् ।
नी॒ल॒क॒ण्ठं त्रि॑णेत्रं॒ च॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २६

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २७

च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्वशा᳚स्त्रम॒यं विदु॑: ।
इ॒ति॒हा॒स पु॑राणा॒नां तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २८

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मानो॑ऽवधीः पि॒तरं॒ मोतमा॒तरं॑ प्रि॒यामान॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ २९

मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेमते॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३०

ऋ॒त॒ग्ं॒ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३१

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३२

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॒स्तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३३

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३४

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३५

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३६

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३७

नमकं चम॑कं चै॒व॒ पु॒रुषसू᳚क्तं च॒ यद्वि॑दुः ।
म॒हा॒दे॒वं च॑ तत्तु॒ल्यं॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३८

य इदग्ं शिव॑संक॒ल्प॒ग्ं स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः ।
ते परं॑ मोक्षं ग॑मिष्य॒न्ति॒ तन्मे॒ मन॑: शि॒वसं॑क॒ल्पम॑स्तु ॥ ३९


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed