Sri Dattatreya Ashtottara Shatanamavali – श्री दत्तात्रेयाष्टोत्तरशतनामावली १


ओं अनसूयासुताय नमः ।
ओं दत्ताय नमः ।
ओं अत्रिपुत्राय नमः ।
ओं महामुनये नमः ।
ओं योगीन्द्राय नमः ।
ओं पुण्यपुरुषाय नमः ।
ओं देवेशाय नमः ।
ओं जगदीश्वराय नमः ।
ओं परमात्मने नमः । ९

ओं परस्मै ब्रह्मणे नमः ।
ओं सदानन्दाय नमः ।
ओं जगद्गुरवे नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निर्विकाराय नमः ।
ओं निर्विकल्पाय नमः ।
ओं निरञ्जनाय नमः ।
ओं गुणात्मकाय नमः ।
ओं गुणातीताय नमः । १८

ओं ब्रह्मविष्णुशिवात्मकाय नमः ।
ओं नानारूपधराय नमः ।
ओं नित्याय नमः ।
ओं शान्ताय नमः ।
ओं दान्ताय नमः ।
ओं कृपानिधये नमः ।
ओं भक्तिप्रियाय नमः ।
ओं भवहराय नमः ।
ओं भगवते नमः । २७

ओं भवनाशनाय नमः ।
ओं आदिदेवाय नमः ।
ओं महादेवाय नमः ।
ओं सर्वेशाय नमः ।
ओं भुवनेश्वराय नमः ।
ओं वेदान्तवेद्याय नमः ।
ओं वरदाय नमः ।
ओं विश्वरूपाय नमः ।
ओं अव्ययाय नमः । ३६

ओं हरये नमः ।
ओं सच्चिदानन्दाय नमः ।
ओं सर्वेशाय नमः ।
ओं योगीशाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं दिगम्बराय नमः ।
ओं दिव्यमूर्तये नमः ।
ओं दिव्यभूतिविभूषणाय नमः ।
ओं अनादिसिद्धाय नमः । ४५

ओं सुलभाय नमः ।
ओं भक्तवाञ्छितदायकाय नमः ।
ओं एकाय नमः ।
ओं अनेकाय नमः ।
ओं अद्वितीयाय नमः ।
ओं निगमागमपण्डिताय नमः ।
ओं भुक्तिमुक्तिप्रदात्रे नमः ।
ओं कार्तवीर्यवरप्रदाय नमः ।
ओं शाश्वताङ्गाय नमः । ५४

ओं विशुद्धात्मने नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं सर्वेश्वराय नमः ।
ओं सदातुष्टाय नमः ।
ओं सर्वमङ्गलदायकाय नमः ।
ओं निष्कलङ्काय नमः ।
ओं निराभासाय नमः ।
ओं निर्विकल्पाय नमः । ६३

ओं निराश्रयाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं लोकनाथाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं अनघाय नमः ।
ओं अपारमहिम्ने नमः ।
ओं अनन्ताय नमः ।
ओं आद्यन्तरहिताकृतये नमः ।
ओं संसारवनदावाग्नये नमः । ७२

ओं भवसागरतारकाय नमः ।
ओं श्रीनिवासाय नमः ।
ओं विशालाक्षाय नमः ।
ओं क्षीराब्धिशयनाय नमः ।
ओं अच्युताय नमः ।
ओं सर्वपापक्षयकराय नमः ।
ओं तापत्रयनिवारणाय नमः ।
ओं लोकेशाय नमः ।
ओं सर्वभूतेशाय नमः । ८१

ओं व्यापकाय नमः ।
ओं करुणामयाय नमः ।
ओं ब्रह्मादिवन्दितपदाय नमः ।
ओं मुनिवन्द्याय नमः ।
ओं स्तुतिप्रियाय नमः ।
ओं नामरूपक्रियातीताय नमः ।
ओं निःस्पृहाय नमः ।
ओं निर्मलात्मकाय नमः ।
ओं मायाधीशाय नमः । ९०

ओं महात्मने नमः ।
ओं महादेवाय नमः ।
ओं महेश्वराय नमः ।
ओं व्याघ्रचर्माम्बरधराय नमः ।
ओं नागकुण्डलभूषणाय नमः ।
ओं सर्वलक्षणसम्पूर्णाय नमः ।
ओं सर्वसिद्धिप्रदायकाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं करुणासिन्धवे नमः । ९९

ओं सर्पहाराय नमः ।
ओं सदाशिवाय नमः ।
ओं सह्याद्रिवासाय नमः ।
ओं सर्वात्मने नमः ।
ओं भवबन्धविमोचनाय नमः ।
ओं विश्वम्भराय नमः ।
ओं विश्वनाथाय नमः ।
ओं जगन्नाथाय नमः ।
ओं जगत्प्रभवे नमः । १०८


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु | इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed