Sri Raghavendra Ashtottara Shatanamavali – श्री राघवेन्द्र अष्टोत्तरशतनामावली


ओं स्ववाग्देवता सरिद्भक्तविमलीकर्त्रे नमः ।
ओं श्रीराघवेन्द्राय नमः ।
ओं सकलप्रदात्रे नमः ।
ओं क्षमा सुरेन्द्राय नमः ।
ओं स्वपादभक्तपापाद्रिभेदनदृष्टिवज्राय नमः ।
ओं हरिपादपद्मनिषेवणाल्लब्धसर्वसम्पदे नमः ।
ओं देवस्वभावाय नमः ।
ओं दिविजद्रुमाय नमः । [इष्टप्रदात्रे]
ओं भव्यस्वरूपाय नमः । ९

ओं सुखधैर्यशालिने नमः ।
ओं दुष्टग्रहनिग्रहकर्त्रे नमः ।
ओं दुस्तीर्णोपप्लवसिन्धुसेतवे नमः ।
ओं विद्वत्परिज्ञेयमहाविशेषाय नमः ।
ओं सन्तानप्रदायकाय नमः ।
ओं तापत्रयविनाशकाय नमः ।
ओं चक्षुप्रदायकाय नमः ।
ओं हरिचरणसरोजरजोभूषिताय नमः ।
ओं दुरितकाननदावभूताय नमः । १८

ओं सर्वतन्त्रस्वतन्त्राय नमः ।
ओं श्रीमध्वमतवर्धनाय नमः ।
ओं सततसन्निहिताशेषदेवतासमुदायाय नमः ।
ओं श्रीसुधीन्द्रवरपुत्रकाय नमः ।
ओं श्रीवैष्णवसिद्धान्तप्रतिष्ठापकाय नमः ।
ओं यतिकुलतिलकाय नमः ।
ओं ज्ञानभक्त्यायुरारोग्य सुपुत्रादिवर्धनाय नमः ।
ओं प्रतिवादिमातङ्ग कण्ठीरवाय नमः ।
ओं सर्वविद्याप्रवीणाय नमः । २७

ओं दयादाक्षिण्यवैराग्यशालिने नमः ।
ओं रामपादाम्बुजासक्ताय नमः ।
ओं रामदासपदासक्ताय नमः ।
ओं रामकथासक्ताय नमः ।
ओं दुर्वादिद्वान्तरवये नमः ।
ओं वैष्णवेन्दीवरेन्दवे नमः ।
ओं शापानुग्रहशक्ताय नमः ।
ओं अगम्यमहिम्ने नमः ।
ओं महायशसे नमः । ३६

ओं श्रीमध्वमतदुग्दाब्धिचन्द्रमसे नमः ।
ओं पदवाक्यप्रमाणपारावार पारङ्गताय नमः ।
ओं योगीन्द्रगुरवे नमः ।
ओं मन्त्रालयनिलयाय नमः ।
ओं परमहंस परिव्राजकाचार्याय नमः ।
ओं समग्रटीकाव्याख्याकर्त्रे नमः ।
ओं चन्द्रिकाप्रकाशकारिणे नमः ।
ओं सत्यादिराजगुरवे नमः ।
ओं भक्तवत्सलाय नमः । ४५

ओं प्रत्यक्षफलदाय नमः ।
ओं ज्ञानप्रदाय नमः ।
ओं सर्वपूज्याय नमः ।
ओं तर्कताण्डवव्याख्याकर्त्रे नमः ।
ओं कृष्णोपासकाय नमः ।
ओं कृष्णद्वैपायनसुहृदे नमः ।
ओं आर्यानुवर्तिने नमः ।
ओं निरस्तदोषाय नमः ।
ओं निरवद्यवेषाय नमः । ५४

ओं प्रत्यर्धिमूकत्वनिदानभाषाय नमः ।
ओं यमनियमासन प्राणायाम प्रत्याहार ध्यानधारण समाध्यष्टाङ्गयोगानुष्टान निष्टाय नमः । [नियमाय]
ओं साङ्गाम्नायकुशलाय नमः ।
ओं ज्ञानमूर्तये नमः ।
ओं तपोमूर्तये नमः ।
ओं जपप्रख्याताय नमः ।
ओं दुष्टशिक्षकाय नमः ।
ओं शिष्टरक्षकाय नमः ।
ओं टीकाप्रत्यक्षरार्थप्रकाशकाय नमः । ६३

ओं शैवपाषण्डध्वान्त भास्कराय नमः ।
ओं रामानुजमतमर्दकाय नमः ।
ओं विष्णुभक्ताग्रेसराय नमः ।
ओं सदोपासितहनुमते नमः ।
ओं पञ्चभेदप्रत्यक्षस्थापकाय नमः ।
ओं अद्वैतमूलनिकृन्तनाय नमः ।
ओं कुष्ठादिरोगनाशकाय नमः ।
ओं अग्रसम्पत्प्रदात्रे नमः ।
ओं ब्राह्मणप्रियाय नमः । ७२

ओं वासुदेवचलप्रतिमाय नमः ।
ओं कोविदेशाय नमः ।
ओं बृन्दावनरूपिणे नमः ।
ओं बृन्दावनान्तर्गताय नमः ।
ओं चतुरूपाश्रयाय नमः ।
ओं निरीश्वरमत निवर्तकाय नमः ।
ओं सम्प्रदायप्रवर्तकाय नमः ।
ओं जयराजमुख्याभिप्रायवेत्रे नमः ।
ओं भाष्यटीकाद्यविरुद्धग्रन्थकर्त्रे नमः । ८१

ओं सदास्वस्थानक्षेमचिन्तकाय नमः ।
ओं काषायचेलभूषिताय नमः ।
ओं दण्डकमण्डलुमण्डिताय नमः ।
ओं चक्ररूपहरिनिवासाय नमः ।
ओं लसदूर्ध्वपुण्ड्राय नमः ।
ओं गात्रधृत विष्णुधराय नमः ।
ओं सर्वसज्जनवन्दिताय नमः ।
ओं मायिकर्मन्दिमतमर्दकाय नमः ।
ओं वादावल्यर्थवादिने नमः । ९०

ओं साम्शजीवाय नमः ।
ओं माध्यमिकमतवनकुठाराय नमः ।
ओं प्रतिपदं प्रत्यक्षरं भाष्यटीकार्थ (स्वारस्य) ग्राहिणे नमः ।
ओं अमानुषनिग्रहाय नमः ।
ओं कन्दर्पवैरिणे नमः ।
ओं वैराग्यनिधये नमः ।
ओं भाट्‍टसङ्ग्रहकर्त्रे नमः ।
ओं दूरीकृतारिषड्वर्गाय नमः ।
ओं भ्रान्तिलेशविधुराय नमः । ९९

ओं सर्वपण्डितसम्मताय नमः ।
ओं अनन्तबृन्दावननिलयाय नमः ।
ओं स्वप्नभाव्यर्थवक्त्रे नमः ।
ओं यथार्थवचनाय नमः ।
ओं सर्वगुणसमृद्धाय नमः ।
ओं अनाद्यविच्छिन्न गुरुपरम्परोपदेश लब्धमन्त्रजप्त्रे नमः ।
ओं धृतसर्वद्रुताय नमः ।
ओं राजाधिराजाय नमः ।
ओं गुरुसार्वभौमाय नमः । १०८
ओं श्रीमूलरामार्चक श्रीराघवेन्द्र यतीन्द्राय नमः ।

इति श्री राघवेन्द्र अष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Raghavendra Ashtottara Shatanamavali – श्री राघवेन्द्र अष्टोत्तरशतनामावली

  1. I am reciting this Srimath Raghavendra Ashtothra Sathanamavali every Thursday . I am greatly indebted to STOTRANIDHI for their Kainkaryams for Ashthikas . May your noble work continue . Kindly introduce the Ashtothra Sathanamavalis of Sri Kanchi Periavals and Sri Sringeri Periavals which will be useful for reciting on Thursdays .

Leave a Reply

error: Not allowed