Sri Raghavendra Ashtottara Shatanamavali – śrī rāghavēndra aṣṭōttaraśatanāmāvalī


ōṁ svavāgdēvatā saridbhaktavimalīkartrē namaḥ |
ōṁ śrīrāghavēndrāya namaḥ |
ōṁ sakalapradātrē namaḥ |
ōṁ kṣamā surēndrāya namaḥ |
ōṁ svapādabhaktapāpādribhēdanadr̥ṣṭivajrāya namaḥ |
ōṁ haripādapadmaniṣēvaṇāllabdhasarvasampadē namaḥ |
ōṁ dēvasvabhāvāya namaḥ |
ōṁ divijadrumāya namaḥ | [iṣṭapradātrē]
ōṁ bhavyasvarūpāya namaḥ | 9

ōṁ sukhadhairyaśālinē namaḥ |
ōṁ duṣṭagrahanigrahakartrē namaḥ |
ōṁ dustīrṇōpaplavasindhusētavē namaḥ |
ōṁ vidvatparijñēyamahāviśēṣāya namaḥ |
ōṁ santānapradāyakāya namaḥ |
ōṁ tāpatrayavināśakāya namaḥ |
ōṁ cakṣupradāyakāya namaḥ |
ōṁ haricaraṇasarōjarajōbhūṣitāya namaḥ |
ōṁ duritakānanadāvabhūtāya namaḥ | 18

ōṁ sarvatantrasvatantrāya namaḥ |
ōṁ śrīmadhvamatavardhanāya namaḥ |
ōṁ satatasannihitāśēṣadēvatāsamudāyāya namaḥ |
ōṁ śrīsudhīndravaraputrakāya namaḥ |
ōṁ śrīvaiṣṇavasiddhāntapratiṣṭhāpakāya namaḥ |
ōṁ yatikulatilakāya namaḥ |
ōṁ jñānabhaktyāyurārōgya suputrādivardhanāya namaḥ |
ōṁ prativādimātaṅga kaṇṭhīravāya namaḥ |
ōṁ sarvavidyāpravīṇāya namaḥ | 27

ōṁ dayādākṣiṇyavairāgyaśālinē namaḥ |
ōṁ rāmapādāmbujāsaktāya namaḥ |
ōṁ rāmadāsapadāsaktāya namaḥ |
ōṁ rāmakathāsaktāya namaḥ |
ōṁ durvādidvāntaravayē namaḥ |
ōṁ vaiṣṇavēndīvarēndavē namaḥ |
ōṁ śāpānugrahaśaktāya namaḥ |
ōṁ agamyamahimnē namaḥ |
ōṁ mahāyaśasē namaḥ | 36

ōṁ śrīmadhvamatadugdābdhicandramasē namaḥ |
ōṁ padavākyapramāṇapārāvāra pāraṅgatāya namaḥ |
ōṁ yōgīndraguravē namaḥ |
ōṁ mantrālayanilayāya namaḥ |
ōṁ paramahaṁsa parivrājakācāryāya namaḥ |
ōṁ samagraṭīkāvyākhyākartrē namaḥ |
ōṁ candrikāprakāśakāriṇē namaḥ |
ōṁ satyādirājaguravē namaḥ |
ōṁ bhaktavatsalāya namaḥ | 45

ōṁ pratyakṣaphaladāya namaḥ |
ōṁ jñānapradāya namaḥ |
ōṁ sarvapūjyāya namaḥ |
ōṁ tarkatāṇḍavavyākhyākartrē namaḥ |
ōṁ kr̥ṣṇōpāsakāya namaḥ |
ōṁ kr̥ṣṇadvaipāyanasuhr̥dē namaḥ |
ōṁ āryānuvartinē namaḥ |
ōṁ nirastadōṣāya namaḥ |
ōṁ niravadyavēṣāya namaḥ | 54

ōṁ pratyardhimūkatvanidānabhāṣāya namaḥ |
ōṁ yamaniyamāsana prāṇāyāma pratyāhāra dhyānadhāraṇa samādhyaṣṭāṅgayōgānuṣṭāna niṣṭāya namaḥ | [niyamāya]
ōṁ sāṅgāmnāyakuśalāya namaḥ |
ōṁ jñānamūrtayē namaḥ |
ōṁ tapōmūrtayē namaḥ |
ōṁ japaprakhyātāya namaḥ |
ōṁ duṣṭaśikṣakāya namaḥ |
ōṁ śiṣṭarakṣakāya namaḥ |
ōṁ ṭīkāpratyakṣarārthaprakāśakāya namaḥ | 63

ōṁ śaivapāṣaṇḍadhvānta bhāskarāya namaḥ |
ōṁ rāmānujamatamardakāya namaḥ |
ōṁ viṣṇubhaktāgrēsarāya namaḥ |
ōṁ sadōpāsitahanumatē namaḥ |
ōṁ pañcabhēdapratyakṣasthāpakāya namaḥ |
ōṁ advaitamūlanikr̥ntanāya namaḥ |
ōṁ kuṣṭhādirōganāśakāya namaḥ |
ōṁ agrasampatpradātrē namaḥ |
ōṁ brāhmaṇapriyāya namaḥ | 72

ōṁ vāsudēvacalapratimāya namaḥ |
ōṁ kōvidēśāya namaḥ |
ōṁ br̥ndāvanarūpiṇē namaḥ |
ōṁ br̥ndāvanāntargatāya namaḥ |
ōṁ caturūpāśrayāya namaḥ |
ōṁ nirīśvaramata nivartakāya namaḥ |
ōṁ sampradāyapravartakāya namaḥ |
ōṁ jayarājamukhyābhiprāyavētrē namaḥ |
ōṁ bhāṣyaṭīkādyaviruddhagranthakartrē namaḥ | 81

ōṁ sadāsvasthānakṣēmacintakāya namaḥ |
ōṁ kāṣāyacēlabhūṣitāya namaḥ |
ōṁ daṇḍakamaṇḍalumaṇḍitāya namaḥ |
ōṁ cakrarūpaharinivāsāya namaḥ |
ōṁ lasadūrdhvapuṇḍrāya namaḥ |
ōṁ gātradhr̥ta viṣṇudharāya namaḥ |
ōṁ sarvasajjanavanditāya namaḥ |
ōṁ māyikarmandimatamardakāya namaḥ |
ōṁ vādāvalyarthavādinē namaḥ | 90

ōṁ sāmśajīvāya namaḥ |
ōṁ mādhyamikamatavanakuṭhārāya namaḥ |
ōṁ pratipadaṁ pratyakṣaraṁ bhāṣyaṭīkārtha (svārasya) grāhiṇē namaḥ |
ōṁ amānuṣanigrahāya namaḥ |
ōṁ kandarpavairiṇē namaḥ |
ōṁ vairāgyanidhayē namaḥ |
ōṁ bhāṭ-ṭasaṅgrahakartrē namaḥ |
ōṁ dūrīkr̥tāriṣaḍvargāya namaḥ |
ōṁ bhrāntilēśavidhurāya namaḥ | 99

ōṁ sarvapaṇḍitasammatāya namaḥ |
ōṁ anantabr̥ndāvananilayāya namaḥ |
ōṁ svapnabhāvyarthavaktrē namaḥ |
ōṁ yathārthavacanāya namaḥ |
ōṁ sarvaguṇasamr̥ddhāya namaḥ |
ōṁ anādyavicchinna guruparamparōpadēśa labdhamantrajaptrē namaḥ |
ōṁ dhr̥tasarvadrutāya namaḥ |
ōṁ rājādhirājāya namaḥ |
ōṁ gurusārvabhaumāya namaḥ | 108
ōṁ śrīmūlarāmārcaka śrīrāghavēndra yatīndrāya namaḥ |

iti śrī rāghavēndra aṣṭōttaraśatanāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed