Amrita Sanjeevani Dhanvantari Stotram – amr̥tasañjīvana dhanvantari stōtram


athāparamahaṁ vakṣyē:’mr̥tasañjīvanaṁ stavam |
yasyānuṣṭhānamātrēṇa mr̥tyurdūrātpalāyatē || 1 ||

asādhyāḥ kaṣṭasādhyāśca mahārōgā bhayaṅkarāḥ |
śīghraṁ naśyanti paṭhanādasyāyuśca pravardhatē || 2 ||

śākinīḍākinīdōṣāḥ kudr̥ṣṭigrahaśatrujāḥ |
prētavētālayakṣōtthā bādhā naśyanti cākhilāḥ || 3 ||

duritāni samastāni nānājanmōdbhavāni ca |
saṁsargajavikārāṇi vilīyantē:’sya pāṭhataḥ || 4 ||

sarvōpadravanāśāya sarvabādhāpraśāntayē |
āyuḥ pravr̥ddhayē caitat stōtraṁ paramamadbhutam || 5 ||

bālagrahābhibhūtānāṁ bālānāṁ sukhadāyakam |
sarvāriṣṭaharaṁ caitadbalapuṣṭikaraṁ param || 6 ||

bālānāṁ jīvanāyaitat stōtraṁ divyaṁ sudhōpamam |
mr̥tavatsatvaharaṇaṁ cirañjīvitvakārakam || 7 ||

mahārōgābhibhūtānāṁ bhayavyākulitātmanām |
sarvādhivyādhiharaṇaṁ bhayaghnamamr̥tōpamam || 8 ||

alpamr̥tyuścāpamr̥tyuḥ pāṭhādasyaḥ praṇaśyati |
jalā:’gniviṣaśastrāri na hi śr̥ṅgi bhayaṁ tathā || 9 ||

garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanapradam |
mahārōgaharaṁ nr̥̄ṇāmalpamr̥tyuharaṁ param || 10 ||

bālā vr̥ddhāśca taruṇā narā nāryaśca duḥkhitāḥ |
bhavanti sukhinaḥ pāṭhādasya lōkē cirāyuṣaḥ || 11 ||

asmātparataraṁ nāsti jīvanōpāya aihikaḥ |
tasmāt sarvaprayatnēna pāṭhamasya samācarēt || 12 ||

ayutāvr̥ttikaṁ vātha sahasrāvr̥ttikaṁ tathā |
tadardhaṁ vā tadardhaṁ vā paṭhēdētacca bhaktitaḥ || 13 ||

kalaśē viṣṇumārādhya dīpaṁ prajvālya yatnataḥ |
sāyaṁ prātaśca vidhivat stōtramētat paṭhēt sudhīḥ || 14 ||

sarpiṣā haviṣā vā:’pi samyāvēnātha bhaktitaḥ |
daśāṁśamānatō hōmaṁ kuryāt sarvārthasiddhayē || 15 ||

atha stōtram |
namō namō viśvavibhāvanāya
namō namō lōkasukhapradāya |
namō namō viśvasr̥jēśvarāya
namō namō muktivarapradāya || 1 ||

namō namastē:’khilalōkapāya
namō namastē:’khilakāmadāya |
namō namastē:’khilakāraṇāya
namō namastē:’khilarakṣakāya || 2 ||

namō namastē sakalārtihartrē
namō namastē virujaḥ prakartrē |
namō namastē:’khilaviśvadhartrē
namō namastē:’khilalōkabhartrē || 3 ||

sr̥ṣṭaṁ dēva carācaraṁ jagadidaṁ brahmasvarūpēṇa tē
sarvaṁ tatparipālyatē jagadidaṁ viṣṇusvarūpēṇa tē |
viśvaṁ saṁhritayē tadēva nikhilaṁ rudrasvarūpēṇa tē
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 4 ||

yō dhanvantarisañjñayā nigaditaḥ kṣīrābdhitō niḥsr̥tō
hastābhyāṁ janajīvanāya kalaśaṁ pīyūṣapūrṇaṁ dadhat |
āyurvēdamarīracajjanarujāṁ nāśāya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 5 ||

strīrūpaṁ varabhūṣaṇāmbaradharaṁ trailōkyasammōhanaṁ
kr̥tvā pāyayati sma yaḥ suragaṇān pīyūṣamatyuttamam |
cakrē daityagaṇān sudhāvirahitān saṁmōhya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 6 ||

cākṣuṣōdadhisamplāva bhūvēdapa jhaṣākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 7 ||

pr̥ṣṭhamandaranirghūrṇanidrākṣa kamaṭhākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 8 ||

yāñcācchalabalitrāsamuktanirjara vāmana |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 9 ||

dharōddhāra hiraṇyākṣaghāta krōḍākr̥tē prabhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 10 ||

bhaktatrāsavināśāttacaṇḍatva nr̥harē vibhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 11 ||

kṣatriyāraṇyasañchēdakuṭhārakararaiṇuka |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 12 ||

rakṣōrājapratāpābdhiśōṣaṇāśuga rāghava |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 13 ||

bhūbhārāsurasandōhakālāgnē rukmiṇīpatē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 14 ||

vēdamārgaratānarhavibhrāntyai buddharūpadhr̥k |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 15 ||

kalivarṇāśramāspaṣṭadharmardhyai kalkirūpabhāk |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 16 ||

asādhyāḥ kaṣṭasādhyā yē mahārōgā bhayaṅkarāḥ |
chindhi tānāśu cakrēṇa ciraṁ jīvaya jīvaya || 17 ||

alpamr̥tyuṁ cāpamr̥tyuṁ mahōtpātānupadravān |
bhindhi bhindhi gadāghātaiściraṁ jīvaya jīvaya || 18 ||

ahaṁ na jānē kimapi tvadanyat
samāśrayē nātha padāmbujaṁ tē |
kuruṣva tadyanmanasīpsitaṁ tē
sukarmaṇā kēna samakṣamīyām || 19 ||

tvamēva tātō jananī tvamēva
tvamēva nāthaśca tvamēva bandhuḥ |
vidyādhanāgārakulaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 20 ||

na mē:’parādhaṁ pravilōkaya prabhō-
-:’parādhasindhōśca dayānidhistvam |
tātēna duṣṭō:’pi sutaḥ surakṣatē
dayālutā tē:’vatu sarvadā:’smān || 21 ||

ahaha vismara nātha na māṁ sadā
karuṇayā nijayā paripūritaḥ |
bhuvi bhavān yadi mē na hi rakṣakaḥ
kathamahō mama jīvanamatra vai || 22 ||

daha daha kr̥payā tvaṁ vyādhijālaṁ viśālaṁ
hara hara karavālaṁ cālpamr̥tyōḥ karālam |
nijajanaparipālaṁ tvāṁ bhajē bhāvayālaṁ
kuru kuru bahukālaṁ jīvitaṁ mē sadā:’lam || 23 ||

na yatra dharmācaraṇaṁ na jānaṁ
vrataṁ na yōgō na ca viṣṇucarcā |
na pitr̥gōvipravarāmarārcā
svalpāyuṣastatra janā bhavanti || 24 ||

atha mantram |
klīṁ śrīṁ klīṁ śrīṁ namō bhagavatē janārdanāya sakala duritāni nāśaya nāśaya |
kṣrauṁ ārōgyaṁ kuru kuru | hrīṁ dīrghamāyurdēhi dēhi svāhā ||

phalaśrutiḥ |
asya dhāraṇatō jāpādalpamr̥tyuḥ praśāmyati |
garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanaṁ param || 1 ||

śataṁ pañcāśataṁ śaktyā:’thavā pañcādhiviṁśatim |
pustakānāṁ dvijēbhyastu dadyāddīrghāyuṣāptayē || 2 ||

bhūrjapatrē vilikhyēdaṁ kaṇṭhē vā bāhumūlakē |
sandhārayēdgarbharakṣā bālarakṣā ca jāyatē || 3 ||

sarvē rōgā vinaśyanti sarvā bādhāḥ praśāmyati |
kudr̥ṣṭijaṁ bhayaṁ naśyēt tathā prētādijaṁ bhayam || 4 ||

mayā kathitamētattē:’mr̥tasañjīvanaṁ param |
alpamr̥tyuharaṁ stōtraṁ mr̥tavatsatvanāśanam || 5 ||

iti sudarśanasaṁhitōktaṁ amr̥tasañjīvana dhanvantari stōtram ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed