Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvapīṭhikā –
athā:’balamahaṁ vakṣyē:’mr̥tasañjīvanaṁ stavam |
yasyā:’nuṣṭānamātrēṇa mr̥tyurdūrātpalāyatē || 1 ||
asādhyāḥ kaṣṭasādhyāśca mahārōgā bhayaṅkarāḥ |
śīghraṁ naśyanti paṭhanādasyāyuśca pravardhatē || 2 ||
śākinī ḍākinī dōṣāḥ kudr̥ṣṭirgraha śatr̥jāḥ |
prēta vētāla yakṣōttā bādhā naśyanti cā:’khilāḥ || 3 ||
duritāni samastāni nānā janmōdbhavāni ca |
saṁsargaja vikārāṇi vinīyantē:’sya pāṭhataḥ || 4 ||
sarvōpadrava nāśāya sarvabādhā praśāntayē |
āyuḥ pravardhayē caitat stōtram paramamadbhutam || 5 ||
bālagrahābhibhūtānāṁ bālānāṁ sukhadāyakam |
sarvāriṣṭaharaṁ caitadbalapuṣṭikaraṁ param || 6 ||
bālānāṁ jīvanāyaitat stōtram divyaṁ sudhōpamam |
mr̥tavatsatvaharaṇaṁ cirañjīvitvakārakam || 7 ||
mahārōgābhibhūtānāṁ bhayavyākulitātmanām |
sarvādhivyādhiharaṇaṁ bhayaghnamamr̥tōpamam || 8 ||
alpamr̥tyuścāpamr̥tyuḥ pāṭhādasyaḥ praṇaśyati |
jalā:’gni viṣa śastrādi na hi śr̥ṅgi bhayaṁ tathā || 9 ||
garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanapradam |
mahārōgaharaṁ nr̥̄ṇāmalpamr̥tyuharaṁ padam || 10 ||
bālā vr̥ddhāścadaruṇā narā nāryaśca duḥkhitāḥ |
bhavanti sukhinaḥ pāṭhādasyalōkē cirāyuṣaḥ || 11 ||
asmātparataraṁ nāsti jīvanōpāya kēhi kaḥ |
tasmātsarvaprayatnēna pāṭhamasya samācarēt || 12 ||
mayutāvr̥ttikaṁ vā ca sahasrāvr̥ttikaṁ tathā |
vadarthaṁ vā tadarthaṁ vā paṭhēdētacca bhaktitaḥ || 13 ||
kalaśē viṣṇumārādhya dīpaṁ prajvālya yatnataḥ |
sāyaṁ prātaśca vidhivat stōtramētatpaṭhētsudhīḥ || 14 ||
sarpiṣā haviṣā vā:’bhisamyāgēnā:’tha bhaktitaḥ |
daśāmśamānadō hōmaṁ kuryātsarvārtha siddhayē || 15 ||
stōtram –
namō namō viśvavibhāvanāya
namō namō lōkasukhapradāya |
namō namō viśvasr̥jēśvarāya
namō namō muktivarapradāya || 1 ||
namō namastē:’khilalōkapāya
namō namastē:’khilakāmadāya |
namō namastē:’khilakāraṇāya
namō namastē:’khilarakṣakāya || 2 ||
namō namastē sakalārtrihartrē
namō namastē virujaḥ prakartrē |
namō namastē:’khilaviśvadhartrē
namō namastē:’khilalōkabhartrē || 3 ||
sr̥ṣṭaṁ dēva carācaraṁ jagadidaṁ brahmasvarūpēṇa tē
sarvaṁ tatparipālyatē jagadidaṁ viṣṇusvarūpēṇa tē |
viśvaṁ saṁhitayē tadēva nikhilaṁ rudrasvarūpēṇa tē
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 4 ||
yō dhanvantarisañjñayā nigaditaḥ kṣīrābdhitō niḥsr̥tō
hastābhyāṁ janajīvanāya kalaśaṁ pīyūṣapūrṇaṁ dadhat |
āyurvēdamarīracajjanarujāṁ nāśāya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 5 ||
strīrūpaṁ varabhūṣaṇāmbaradharaṁ trailōkyasammōhanaṁ
kr̥tvā pāyayati sma yaḥ suragaṇānpīyūṣamatyuttamam |
cakrē daityagaṇān sudhāvirahitān sammōda sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 6 ||
cākṣuṣōdadhisamplāva bhūvēdapa jhaṣākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 7 ||
pr̥ṣṭhamandaranighūrṇanidrākṣa kamaṭhākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 8 ||
yāñcācchalabalitrāsamuktanirjara vāmana |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 9 ||
dharōddhāra hiraṇyākṣaghāta krōḍākr̥tē prabhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 10 ||
bhaktatrāsavināśāttacaṇḍatva nr̥harē vibhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 11 ||
kṣatriyāraṇyasañchēdakuṭhārakararaiṇuka |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 12 ||
rakṣōrājapratāpābdhiśōṣaṇāśuga rāghava |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 13 ||
bhūbhārāsurasandōhakālāgnē rukmiṇīpatē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 14 ||
vēdamārgaratānarhavibhrāntyai-rbuddharūpadhr̥k |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 15 ||
kalivarṇāśramāspaṣṭadharmarthyai kalkirūpabhāk |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 16 ||
asādhyāḥ kaṣṭasādhyā yē mahārōgā bhayaṅkarāḥ |
chindi tānāśu cakrēṇa ciraṁ jīvaya jīvaya || 17 ||
alpamr̥tyuṁ cā:’pamr̥tyuṁ mahōtpātānupadravān |
bhindi bhindi gadāghātaiściraṁ jīvaya jīvaya || 18 ||
ahaṁ na jānē kimapi tvadanyā-
tsamāśrayē nātha padāmbujaṁ tē |
kuruṣva tadyanmanasīpsitaṁ tē
sukarmaṇā kēna samakṣamīyām || 19 ||
tvamēva tātō jananī tvamēva
tvamēva nāthaśca tvamēva bandhuḥ |
vidyādhanāgārakulaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 20 ||
na mē:’parādhaṁ pravilōkaya prabhō-
:’parādhasindhōśca dayānidhistvam |
tātēna duṣṭō:’pi sutaḥ surakṣatē
dayālutā tē:’vatu sarvadā:’smān || 21 ||
ahaha vismara nātha na māṁ sadā
karuṇayā nijayā paripūritaḥ |
bhuvi bhavān yadi mē na hi rakṣakaḥ
kathamahō mama jīvanamatra vai || 22 ||
daha daha kr̥payā tvaṁ vyādhijālaṁ viśālaṁ
hara hara karavālaṁ cā:’lpamr̥tyōḥ karālam |
nijajanaparipālaṁ tvāṁ bhajē bhāvayālaṁ
kuru kuru bahukālaṁ jīvitaṁ mē sadā:’lam || 23 ||
[* ayatra dharmācaraṇaṁ na jānaṁ
r̥taṁ mayā kō na ca viṣṇu carcā |
na pitr̥kō:’pi pramarāmarārcā
svalpāyuṣastatra janā bhavanti || 24 || *]
mantraṁ –
klīṁ śrīṁ klīṁ śrīṁ namō bhagavatē janārdanāya sakala duritāni nāśaya nāśaya | kṣrauṁ ārōgyaṁ kuru kuru |
hrīṁ dīrghamāyurdēhi dēhi svāhā || 1 ||
phalaśrutiḥ –
asya dhāraṇatō jāpādalpamr̥tyuḥ praśāmyati |
garbharakṣākaraṁ strīnāṁ bālānāṁ jīvanaṁ param || 1 ||
śataṁ pañcāśataṁ śaktyā:’thavā pañcādhivimśatim |
pustakānāṁ dvijēbhyastu dadyāddīrghāyuṣāptayē || 2 ||
bhūrjapatrē vilikhyēdaṁ kaṇṭhē vā bāhumūlakē |
sandhārayēdgarbharakṣā bālarakṣā prajāyatē || 3 ||
sarvē rōgā vinaśyanti sarvā bādhā praśāmyati |
kudr̥ṣṭijaṁ bhayaṁ naśyēt tathā prētādijaṁ bhayam || 4 ||
mayā kathitamētattē amr̥tasañjīvanaṁ param |
alpamr̥tyuharaṁ stōtram mr̥tavatsatvanāśanam || 5 ||
iti sudarśanasaṁhitōktaṁ amr̥tasañjīvana dhanvantari stōtram ||
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.