Amrita Sanjeevani Dhanvantari Stotram – amr̥tasañjīvana dhanvantari stōtram


pūrvapīṭhikā –
athā:’balamahaṁ vakṣyē:’mr̥tasañjīvanaṁ stavam |
yasyā:’nuṣṭānamātrēṇa mr̥tyurdūrātpalāyatē || 1 ||

asādhyāḥ kaṣṭasādhyāśca mahārōgā bhayaṅkarāḥ |
śīghraṁ naśyanti paṭhanādasyāyuśca pravardhatē || 2 ||

śākinī ḍākinī dōṣāḥ kudr̥ṣṭirgraha śatr̥jāḥ |
prēta vētāla yakṣōttā bādhā naśyanti cā:’khilāḥ || 3 ||

duritāni samastāni nānā janmōdbhavāni ca |
saṁsargaja vikārāṇi vinīyantē:’sya pāṭhataḥ || 4 ||

sarvōpadrava nāśāya sarvabādhā praśāntayē |
āyuḥ pravardhayē caitat stōtram paramamadbhutam || 5 ||

bālagrahābhibhūtānāṁ bālānāṁ sukhadāyakam |
sarvāriṣṭaharaṁ caitadbalapuṣṭikaraṁ param || 6 ||

bālānāṁ jīvanāyaitat stōtram divyaṁ sudhōpamam |
mr̥tavatsatvaharaṇaṁ cirañjīvitvakārakam || 7 ||

mahārōgābhibhūtānāṁ bhayavyākulitātmanām |
sarvādhivyādhiharaṇaṁ bhayaghnamamr̥tōpamam || 8 ||

alpamr̥tyuścāpamr̥tyuḥ pāṭhādasyaḥ praṇaśyati |
jalā:’gni viṣa śastrādi na hi śr̥ṅgi bhayaṁ tathā || 9 ||

garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanapradam |
mahārōgaharaṁ nr̥̄ṇāmalpamr̥tyuharaṁ padam || 10 ||

bālā vr̥ddhāścadaruṇā narā nāryaśca duḥkhitāḥ |
bhavanti sukhinaḥ pāṭhādasyalōkē cirāyuṣaḥ || 11 ||

asmātparataraṁ nāsti jīvanōpāya kēhi kaḥ |
tasmātsarvaprayatnēna pāṭhamasya samācarēt || 12 ||

mayutāvr̥ttikaṁ vā ca sahasrāvr̥ttikaṁ tathā |
vadarthaṁ vā tadarthaṁ vā paṭhēdētacca bhaktitaḥ || 13 ||

kalaśē viṣṇumārādhya dīpaṁ prajvālya yatnataḥ |
sāyaṁ prātaśca vidhivat stōtramētatpaṭhētsudhīḥ || 14 ||

sarpiṣā haviṣā vā:’bhisamyāgēnā:’tha bhaktitaḥ |
daśāmśamānadō hōmaṁ kuryātsarvārtha siddhayē || 15 ||

stōtram –
namō namō viśvavibhāvanāya
namō namō lōkasukhapradāya |
namō namō viśvasr̥jēśvarāya
namō namō muktivarapradāya || 1 ||

namō namastē:’khilalōkapāya
namō namastē:’khilakāmadāya |
namō namastē:’khilakāraṇāya
namō namastē:’khilarakṣakāya || 2 ||

namō namastē sakalārtrihartrē
namō namastē virujaḥ prakartrē |
namō namastē:’khilaviśvadhartrē
namō namastē:’khilalōkabhartrē || 3 ||

sr̥ṣṭaṁ dēva carācaraṁ jagadidaṁ brahmasvarūpēṇa tē
sarvaṁ tatparipālyatē jagadidaṁ viṣṇusvarūpēṇa tē |
viśvaṁ saṁhitayē tadēva nikhilaṁ rudrasvarūpēṇa tē
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 4 ||

yō dhanvantarisañjñayā nigaditaḥ kṣīrābdhitō niḥsr̥tō
hastābhyāṁ janajīvanāya kalaśaṁ pīyūṣapūrṇaṁ dadhat |
āyurvēdamarīracajjanarujāṁ nāśāya sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 5 ||

strīrūpaṁ varabhūṣaṇāmbaradharaṁ trailōkyasammōhanaṁ
kr̥tvā pāyayati sma yaḥ suragaṇānpīyūṣamatyuttamam |
cakrē daityagaṇān sudhāvirahitān sammōda sa tvaṁ mudā
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya || 6 ||

cākṣuṣōdadhisamplāva bhūvēdapa jhaṣākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 7 ||

pr̥ṣṭhamandaranighūrṇanidrākṣa kamaṭhākr̥tē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 8 ||

yāñcācchalabalitrāsamuktanirjara vāmana |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 9 ||

dharōddhāra hiraṇyākṣaghāta krōḍākr̥tē prabhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 10 ||

bhaktatrāsavināśāttacaṇḍatva nr̥harē vibhō |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 11 ||

kṣatriyāraṇyasañchēdakuṭhārakararaiṇuka |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 12 ||

rakṣōrājapratāpābdhiśōṣaṇāśuga rāghava |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 13 ||

bhūbhārāsurasandōhakālāgnē rukmiṇīpatē |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 14 ||

vēdamārgaratānarhavibhrāntyai-rbuddharūpadhr̥k |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 15 ||

kalivarṇāśramāspaṣṭadharmarthyai kalkirūpabhāk |
siñca siñcāmr̥takaṇaiściraṁ jīvaya jīvaya || 16 ||

asādhyāḥ kaṣṭasādhyā yē mahārōgā bhayaṅkarāḥ |
chindi tānāśu cakrēṇa ciraṁ jīvaya jīvaya || 17 ||

alpamr̥tyuṁ cā:’pamr̥tyuṁ mahōtpātānupadravān |
bhindi bhindi gadāghātaiściraṁ jīvaya jīvaya || 18 ||

ahaṁ na jānē kimapi tvadanyā-
tsamāśrayē nātha padāmbujaṁ tē |
kuruṣva tadyanmanasīpsitaṁ tē
sukarmaṇā kēna samakṣamīyām || 19 ||

tvamēva tātō jananī tvamēva
tvamēva nāthaśca tvamēva bandhuḥ |
vidyādhanāgārakulaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 20 ||

na mē:’parādhaṁ pravilōkaya prabhō-
:’parādhasindhōśca dayānidhistvam |
tātēna duṣṭō:’pi sutaḥ surakṣatē
dayālutā tē:’vatu sarvadā:’smān || 21 ||

ahaha vismara nātha na māṁ sadā
karuṇayā nijayā paripūritaḥ |
bhuvi bhavān yadi mē na hi rakṣakaḥ
kathamahō mama jīvanamatra vai || 22 ||

daha daha kr̥payā tvaṁ vyādhijālaṁ viśālaṁ
hara hara karavālaṁ cā:’lpamr̥tyōḥ karālam |
nijajanaparipālaṁ tvāṁ bhajē bhāvayālaṁ
kuru kuru bahukālaṁ jīvitaṁ mē sadā:’lam || 23 ||

[* ayatra dharmācaraṇaṁ na jānaṁ
r̥taṁ mayā kō na ca viṣṇu carcā |
na pitr̥kō:’pi pramarāmarārcā
svalpāyuṣastatra janā bhavanti || 24 || *]

mantraṁ –
klīṁ śrīṁ klīṁ śrīṁ namō bhagavatē janārdanāya sakala duritāni nāśaya nāśaya | kṣrauṁ ārōgyaṁ kuru kuru |
hrīṁ dīrghamāyurdēhi dēhi svāhā || 1 ||

phalaśrutiḥ –
asya dhāraṇatō jāpādalpamr̥tyuḥ praśāmyati |
garbharakṣākaraṁ strīnāṁ bālānāṁ jīvanaṁ param || 1 ||

śataṁ pañcāśataṁ śaktyā:’thavā pañcādhivimśatim |
pustakānāṁ dvijēbhyastu dadyāddīrghāyuṣāptayē || 2 ||

bhūrjapatrē vilikhyēdaṁ kaṇṭhē vā bāhumūlakē |
sandhārayēdgarbharakṣā bālarakṣā prajāyatē || 3 ||

sarvē rōgā vinaśyanti sarvā bādhā praśāmyati |
kudr̥ṣṭijaṁ bhayaṁ naśyēt tathā prētādijaṁ bhayam || 4 ||

mayā kathitamētattē amr̥tasañjīvanaṁ param |
alpamr̥tyuharaṁ stōtram mr̥tavatsatvanāśanam || 5 ||

iti sudarśanasaṁhitōktaṁ amr̥tasañjīvana dhanvantari stōtram ||


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed