Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asyāḥ cākṣuṣīvidyāyāḥ ahirbudhnya r̥ṣiḥ | gāyatrī chandaḥ | sūryō dēvatā | cakṣurōganivr̥ttayē japē viniyōgaḥ |
ōṁ cakṣuścakṣuścakṣuḥ tējaḥ sthirō bhava | māṁ pāhi pāhi | tvaritaṁ cakṣurōgān śamaya śamaya | mama jātarūpaṁ tējō darśaya darśaya | yathāham andhō na syāṁ tathā kalpaya kalpaya | kalyāṇaṁ kuru kuru | yāni mama pūrvajanmōpārjitāni cakṣuḥ pratirōdhaka duṣkr̥tāni sarvāṇi nirmūlaya nirmūlaya |
ōṁ namaḥ cakṣustējōdātrē divyāya bhāskarāya | ōṁ namaḥ karuṇākarāyā:’mr̥tāya | ōṁ namaḥ sūryāya | ōṁ namō bhagavatē sūryāyākṣitējasē namaḥ | khēcarāya namaḥ | mahatē namaḥ | rajasē namaḥ | tamasē namaḥ | asatō mā sadgamaya | tamasō mā jyōtirgamaya | mr̥tyōrmā amr̥taṁ gamaya | uṣṇō bhagavān śucirūpaḥ | haṁsō bhagavān śucirapratirūpaḥ |
ya imāṁ cakṣuṣmatīṁ vidyāṁ brāhmaṇō nityamadhītē na tasya akṣirōgō bhavati | na tasya kulē andhō bhavati | aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati |
viśvarūpaṁ ghr̥ṇinaṁ jātavēdasaṁ hiraṇmayaṁ puruṣaṁ jyōtīrūpaṁ tapantaṁ sahasraraśmiḥ śatadhāvartamānaḥ | puraḥ prajānāmudayatyēṣa sūryaḥ |
ōṁ namō bhagavatē ādityāya akṣitējasē ahō vāhini vāhini svāhā |
[** pāṭhāntaraṁ –
ōṁ namō bhagavatē ādityāya sūryāyāhō vāhinyahōvāhinī svāhā |
**]
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.