Chakshushopanishad (Chakshushmati Vidya) – cākṣuṣōpaniṣat


asyāḥ cākṣuṣīvidyāyāḥ ahirbudhnya r̥ṣiḥ | gāyatrī chandaḥ | sūryō dēvatā | cakṣurōganivr̥ttayē japē viniyōgaḥ |

ōṁ cakṣuścakṣuścakṣuḥ tējaḥ sthirō bhava | māṁ pāhi pāhi | tvaritaṁ cakṣurōgān śamaya śamaya | mama jātarūpaṁ tējō darśaya darśaya | yathāham andhō na syāṁ tathā kalpaya kalpaya | kalyāṇaṁ kuru kuru | yāni mama pūrvajanmōpārjitāni cakṣuḥ pratirōdhaka duṣkr̥tāni sarvāṇi nirmūlaya nirmūlaya |

ōṁ namaḥ cakṣustējōdātrē divyāya bhāskarāya | ōṁ namaḥ karuṇākarāyā:’mr̥tāya | ōṁ namaḥ sūryāya | ōṁ namō bhagavatē sūryāyākṣitējasē namaḥ | khēcarāya namaḥ | mahatē namaḥ | rajasē namaḥ | tamasē namaḥ | asatō mā sadgamaya | tamasō mā jyōtirgamaya | mr̥tyōrmā amr̥taṁ gamaya | uṣṇō bhagavān śucirūpaḥ | haṁsō bhagavān śucirapratirūpaḥ |

ya imāṁ cakṣuṣmatīṁ vidyāṁ brāhmaṇō nityamadhītē na tasya akṣirōgō bhavati | na tasya kulē andhō bhavati | aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati |

viśvarūpaṁ ghr̥ṇinaṁ jātavēdasaṁ hiraṇmayaṁ puruṣaṁ jyōtīrūpaṁ tapantaṁ sahasraraśmiḥ śatadhāvartamānaḥ | puraḥ prajānāmudayatyēṣa sūryaḥ |

ōṁ namō bhagavatē ādityāya akṣitējasē ahō vāhini vāhini svāhā |

[** pāṭhāntaraṁ –
ōṁ namō bhagavatē ādityāya sūryāyāhō vāhinyahōvāhinī svāhā |
**]


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed