Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athātaścākṣuṣīṁ paṭhita siddhavidyāṁ cakṣūrōgaharāṁ vyākhyāsyāmaḥ | yaccakṣūrōgāḥ sarvatō naśyanti | cakṣuṣī dīptirbhaviṣyatīti ||
viniyōgaḥ –
tasyāścākṣuṣīvidyāyāḥ ahirbudhnya r̥ṣiḥ | gāyatrī chandaḥ | sūryō dēvatā | cakṣūrōganivr̥ttayē japē viniyōgaḥ ||
mantrāḥ-
ōṁ cakṣuścakṣuścakṣustējaḥ sthirō bhava | māṁ pāhi pāhi | tvaritaṁ cakṣūrōgān śamaya śamaya | mama jātarūpaṁ tējō darśaya darśaya | yathāhaṁ andhō na syāṁ tathā kalpaya kalpaya | kalyāṇaṁ kuru kuru | yāni mama pūrvajanmōpārjitāni cakṣuḥ pratirōdhaka duṣkr̥tāni sarvāṇi nirmūlaya nirmūlaya |
ōṁ namaḥ cakṣustējōdātrē divyāya bhāskarāya | ōṁ namaḥ karuṇākarāyā:’mr̥tāya | ōṁ namaḥ sūryāya | ōṁ namō bhagavatē sūryāyākṣitējasē namaḥ | khēcarāya namaḥ | mahatē namaḥ | rajasē namaḥ | tamasē namaḥ | asatō mā sadgamaya | tamasō mā jyōtirgamaya | mr̥tyōrmā amr̥taṁ gamaya | uṣṇō bhagavān śucirūpaḥ | haṁsō bhagavān śucirapratirūpaḥ |
phalaśr̥tiḥ –
ya imāṁ cakṣuṣmatīṁ vidyāṁ brāhmaṇō nityamadhītē na tasyākṣirōgō bhavati | na tasya kulē andhō bhavati | aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati |
sūryasmaraṇa –
ōṁ viśvarūpaṁ ghr̥ṇinaṁ jātavēdasaṁ hiraṇmayaṁ puruṣaṁ jyōtīrūpaṁ tapantam | viśvasya yōniṁ pratapantamugraṁ puraḥ prajānāmudayatyēṣa sūryaḥ ||
ōṁ namō bhagavatē ādityāya akṣitējasē ahōvāhinyahōvāhinī svāhā | ōṁ vayaḥ suparṇā upasēdurindraṁ priyamēdhā r̥ṣayō nādhamānāḥ | apadhvāntamūrṇūhi pūrdhi cakṣurmumugdhyasmānnidhayēva baddhān | puṇḍarīkākṣāya namaḥ | puṣkarēkṣaṇāya namaḥ | amalēkṣaṇāya namaḥ | kamalēkṣaṇāya namaḥ | viśvarūpāya namaḥ | mahāviṣṇavē namaḥ |
iti cākṣuṣōpaniṣat |
[ pāṭhāntaraṁ – ōṁ namō bhagavatē ādityāya sūryāyāhōvāhinyahōvāhinī svāhā | ]
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.