Chakshushopanishad (Chakshushmati Vidya) – cākṣuṣōpaniṣat


athātaścākṣuṣīṁ paṭhita siddhavidyāṁ cakṣūrōgaharāṁ vyākhyāsyāmaḥ | yaccakṣūrōgāḥ sarvatō naśyanti | cakṣuṣī dīptirbhaviṣyatīti ||

viniyōgaḥ –
tasyāścākṣuṣīvidyāyāḥ ahirbudhnya r̥ṣiḥ | gāyatrī chandaḥ | sūryō dēvatā | cakṣūrōganivr̥ttayē japē viniyōgaḥ ||

mantrāḥ-
ōṁ cakṣuścakṣuścakṣustējaḥ sthirō bhava | māṁ pāhi pāhi | tvaritaṁ cakṣūrōgān śamaya śamaya | mama jātarūpaṁ tējō darśaya darśaya | yathāhaṁ andhō na syāṁ tathā kalpaya kalpaya | kalyāṇaṁ kuru kuru | yāni mama pūrvajanmōpārjitāni cakṣuḥ pratirōdhaka duṣkr̥tāni sarvāṇi nirmūlaya nirmūlaya |

ōṁ namaḥ cakṣustējōdātrē divyāya bhāskarāya | ōṁ namaḥ karuṇākarāyā:’mr̥tāya | ōṁ namaḥ sūryāya | ōṁ namō bhagavatē sūryāyākṣitējasē namaḥ | khēcarāya namaḥ | mahatē namaḥ | rajasē namaḥ | tamasē namaḥ | asatō mā sadgamaya | tamasō mā jyōtirgamaya | mr̥tyōrmā amr̥taṁ gamaya | uṣṇō bhagavān śucirūpaḥ | haṁsō bhagavān śucirapratirūpaḥ |

phalaśr̥tiḥ –
ya imāṁ cakṣuṣmatīṁ vidyāṁ brāhmaṇō nityamadhītē na tasyākṣirōgō bhavati | na tasya kulē andhō bhavati | aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati |

sūryasmaraṇa –
ōṁ viśvarūpaṁ ghr̥ṇinaṁ jātavēdasaṁ hiraṇmayaṁ puruṣaṁ jyōtīrūpaṁ tapantam | viśvasya yōniṁ pratapantamugraṁ puraḥ prajānāmudayatyēṣa sūryaḥ ||

ōṁ namō bhagavatē ādityāya akṣitējasē ahōvāhinyahōvāhinī svāhā | ōṁ vayaḥ suparṇā upasēdurindraṁ priyamēdhā r̥ṣayō nādhamānāḥ | apadhvāntamūrṇūhi pūrdhi cakṣurmumugdhyasmānnidhayēva baddhān | puṇḍarīkākṣāya namaḥ | puṣkarēkṣaṇāya namaḥ | amalēkṣaṇāya namaḥ | kamalēkṣaṇāya namaḥ | viśvarūpāya namaḥ | mahāviṣṇavē namaḥ |

iti cākṣuṣōpaniṣat |

[ pāṭhāntaraṁ – ōṁ namō bhagavatē ādityāya sūryāyāhōvāhinyahōvāhinī svāhā | ]


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed