Sri Krishna Aksharamalika Stotram – śrī kr̥ṣṇa akṣaramālikā stōtram


avyaya mādhava antavivarjita abdhisutāpriya kāntaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 1 ||

āśaranāśana ādivivarjita ātmajñānada nāthaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 2 ||

indramukhāmarabr̥ndasamarcita pādasarōruha yugmaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 3 ||

īśvarasannuta ītibhayāpaha rākṣasanāśana dakṣaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 4 ||

unnata mānasa uccapadaprada ujvalavigraha dēvaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 5 ||

ūrjōnāśita śātravasañcaya jaladharagarjita kaṇṭhaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 6 ||

r̥ṣijanasannuta divyakathāmr̥ta bhavyaguṇōjjvala cittaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 7 ||

r̥̄kārapriya r̥kṣagaṇēśvaravanditapādapayōja harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 8 ||

lutakasamarcita kāṅkṣitadāyaka kukṣigatākhilalōka harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 9 ||

lūvallōkācārasamīrita rūpavivarjita nityaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 10 ||

ēkamanōmunimānasagōcara gōkulapālakavēṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 11 ||

airāvatakarasannibha dōrbala nirjitadānavasainya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 12 ||

ōṅkārāmbujavanakalahaṁsaka kalimalanāśananāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 13 ||

aunnatyāśraya saṁśritapālaka pākanibarhaṇa sahaja harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 14 ||

aṅgadasēvita bhaṅgavivarjita saṅgavivarjitasēvya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 15 ||

astagiristhita bhāskaralōhita caraṇasarōja talāḍhya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 16 ||

kamalāvallabha kamalavilōcana kamalavibhāharapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 17 ||

kharamukhādānavasainikakhaṇḍana khēcarakīrtitakīrti harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 18 ||

gaṇapatisēvita guṇagaṇasāgara varagatinirjita nāga harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 19 ||

ghaṭikāparvatavāsi nr̥kēsarivēṣa vināśitadōṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 20 ||

ṅaḥ pratyēkaṁ nayadhāvākyē nātha tathātē cittē krōdhaḥ |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 21 ||

capalābhāsura mēghanibhaprabha kamalābhāsuravakṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 22 ||

jagatīvallabha rūpaparātpara sarvajagajjanapūjya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 23 ||

jhaṅkāradhvanikāri madhuvrata mañjulakēśakalāpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 24 ||

ñakṣarasamyuta jādhātvarthē pariśiṣṭitapaiṣṭikagamya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 25 ||

ṭaṅkāradhvanikāri madhuvrata mañjulakēśakalāpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 26 ||

ṭhamitimanuṁ vā samitimanuṁ vā japatāṁ siddhada nātha harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 27 ||

ḍamarukarēśvarapūjita nirjitarāvaṇadānava rāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 28 ||

ḍhakkāvādyapriya bhayavāraṇa vinaya vivarjitadūra harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 29 ||

ṇaṭadhātvardhē paṇḍitamaṇḍita sakalāvayavōdbhāsi harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 30 ||

tattvamasīti vyāhr̥tivācya prācyadhināyaka pūjyaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 31 ||

thūtkārānilavēga nabhōgata saptasamudra varāha harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 32 ||

dayitāliṅgita vakṣōbhāsura bhūsurapūjitapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 33 ||

dharaṇītanayājīvitanāyaka vālinibarhaṇa rāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 34 ||

nārāyaṇa śrī kēśava vāmana gōpālaka gōvinda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 35 ||

paramēśvara śrī pakṣikulēśvaravāhana mōhanarūpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 36 ||

phālavilōcana paṅkajasambhava kīrtita sadguṇajāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 37 ||

balaripupūjita balajitadānava baladēvānuja bāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 38 ||

bhavabhayanāśana bhaktajanapriya bhūbharanāśanakāri harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 39 ||

māyāmōhita sakalajagajjana mārīcāsuramadana harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 40 ||

yamunātaṭinī varataṭaviharaṇa yakṣagaṇēśvaravandya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 41 ||

rāma ramēśvara rāvaṇamardana ratilalanādhavatāta harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 42 ||

lakṣmaṇasēvita maṅgalalakṣaṇalakṣita śikṣitaduṣṭa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 43 ||

vālivināśana vāridhibandhana vanacarasēvitapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 44 ||

śaṅkarakīrtita nijanāmāmr̥ta śatrunibarhaṇabāṇa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 45 ||

ṣaḍguṇamaṇḍita ṣaḍdōṣāpaha dōṣācarakulakāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 46 ||

sadayasadāśivapūjita pāduka hr̥dayavirājita dayita harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 47 ||

hastacatuṣṭaya bhāsura nandakaśaṅkhagadārathacaraṇa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 48 ||

lubulubu nisvasamajjita mandharaparvatadhāraṇa kūrma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 49 ||

kṣayita niśāṭa kṣāntiguṇāḍhya kṣētrajñātmaka dēva harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 50 ||

gaṇapati paṇḍita racitaṁ stōtraṁ kr̥ṣṇasyēdaṁ jayatu dharaṇyām |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 51 ||

iti śrī gaṇapatipaṇḍita racitaṁ śrī kr̥ṣṇa akṣaramālikā stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed