अङ्गिरस उवाच । अनन्ता अवताराश्च गणेशस्य महात्मनः । न शक्यते कथां वक्तुं...
श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय...
श्रीकृष्ण उवाच । वद शिव महानाथ पार्वतीरमणेश्वर । दैत्यसङ्ग्रामवेलायां...
गौर्युवाच । गजानन ज्ञानविहारकानि- -न्न मां च जानासि परावमर्षाम् । गणेश...
प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत् । तृतीयो भक्तविघ्नेशश्चतुर्थो...
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं...
नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय...
श्रीदेव्युवाच । विना तपो विना ध्यानम् विना होमं विना जपम् । अनायासेन...
देव्युवाच । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं...
नारद उवाच । भो गणेश सुरश्रेष्ठ लम्बोदर परात्पर । हेरम्ब मङ्गलारम्भ...
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल-...
कपिल उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण...
ब्रह्मोवाच । पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं...
मौलिं महेशपुत्रोऽव्याद्भालं पातु विनायकः । त्रिनेत्रः पातु मे नेत्रे...
प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।...
ओं ओं ओंकाररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति...
अस्य गायत्री मन्त्रः । ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो...
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः...
श्री गणपति गकार अष्टोत्तरशतनाम स्तोत्रम् >> ओं गकाररूपाय नमः । ओं...
श्री गणपति गकाराष्टोत्तरशतनामावली >> ओं गकाररूपो गम्बीजो गणेशो...
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः...
विघ्नेश विघ्नचयखण्डननामधेय श्रीशङ्करात्मज सुराधिपवन्द्यपाद ।...
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता स्त्रष्टुं...
श्रीदेव्युवाच । वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर । श्रीशिव उवाच ।...