Heramba Ganapati Stotram – हेरम्ब स्तोत्रम्


गौर्युवाच ।
गजानन ज्ञानविहारकानि-
-न्न मां च जानासि परावमर्षाम् ।
गणेश रक्षस्व न चेच्छरीरं
त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ १ ॥

विघ्नेश हेरम्ब महोदर प्रिय
लम्बोदर प्रेमविवर्धनाच्युत ।
विघ्नस्य हर्ताऽसुरसङ्घहर्ता
मां रक्ष दैत्यात्त्वयि भक्तियुक्ताम् ॥ २ ॥

किं सिद्धिबुद्धिप्रसरेण मोह-
-युक्तोऽसि किं वा निशि निद्रितोऽसि ।
किं लक्षलाभार्थविचारयुक्तः
किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३ ॥

किं भक्तसङ्गेन च देवदेव
नानोपचारैश्च सुयन्त्रितोऽसि ।
किं मोदकार्थे गणपाद्भृतोऽसि
नानाविहारेषु च वक्रतुण्ड ॥ ४ ॥

स्वानन्दभोगेषु परिहृतोऽसि
दासीं च विस्मृत्य महानुभाव ।
आनन्त्यलीलासु च लालसोऽसि
किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५ ॥

अहो गणेशामृतपानदक्षा-
-मरैस्तथा वासुरपैः स्मृतोऽसि ।
तदर्थनानाविधिसम्युतोऽसि
विसृज्य मां दासीमनन्यभावाम् ॥ ६ ॥

रक्षस्व मां दीनतमा परेश
सर्वत्र चित्तेषु च संस्थितस्त्वम् ।
प्रभो विलम्बेन विनायकोऽसि
ब्रह्मेश किं देव नमो नमस्ते ॥ ७ ॥

भक्ताभिमानीति च नाम मुख्यं
वेदे त्वभावान् नहि चेन्महात्मन् ।
आगत्य हत्वाऽदितिजं सुरेश
मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८ ॥

अहो न दूरं तव किञ्चिदेव
कथं न बुद्धीश समागतोऽसि ।
सुचिन्त्यदेव प्रजहामि देहं
यशः करिष्ये विपरीतमेवम् ॥ ९ ॥

रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च ।
क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १० ॥

स्तुवत्यामेव पार्वत्यां शङ्करो बोधसम्युतः ।
बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११ ॥

गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।
क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा हनत् ॥ १२ ॥

ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धावितोऽभवत् ।
शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३ ॥

तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।
सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४ ॥

इति मुद्गलपुराणे हेरम्ब स्तोत्रम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed