Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत् ।
तृतीयो भक्तविघ्नेशश्चतुर्थो वीरविघ्नपः ॥ १ ॥
पञ्चमः शक्तिविघ्नेशः षष्ठो ध्वजगणाधिपः ।
सप्तमः सिद्धिरुद्दिष्टः उच्छिष्टश्चाष्टमः स्मृतः ॥ २ ॥
नवमो विघ्नराजः स्याद्दशमः क्षिप्रनायकः ।
हेरम्बश्चैकादशः स्याद्द्वादशो लक्ष्मिनायकः ॥ ३ ॥
त्रयोदशो महाविघ्नो विजयाख्यश्चतुर्दशः ।
नृत्ताख्यः पञ्चदशः स्यात् षोडशश्चोर्ध्वनायकः ॥ ४ ॥
एतत् षोडशकं नाम स्तोत्रं सर्वार्थसाधकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ५ ॥
तस्य विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ ६ ॥
इति षोडशगणपति स्तवम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.