Shodasa Ganapathi Stavam – ṣōḍaśa gaṇapati stavam


prathamō bālavighnēśō dvitīyastaruṇō bhavēt |
tr̥tīyō bhaktavighnēśaścaturthō vīravighnapaḥ || 1 ||

pañcamaḥ śaktivighnēśaḥ ṣaṣṭhō dhvajagaṇādhipaḥ |
saptamaḥ siddhiruddiṣṭaḥ ucchiṣṭaścāṣṭamaḥ smr̥taḥ || 2 ||

navamō vighnarājaḥ syāddaśamaḥ kṣipranāyakaḥ |
hērambaścaikādaśaḥ syāddvādaśō lakṣmināyakaḥ || 3 ||

trayōdaśō mahāvighnō vijayākhyaścaturdaśaḥ |
nr̥ttākhyaḥ pañcadaśaḥ syāt ṣōḍaśaścōrdhvanāyakaḥ || 4 ||

ētat ṣōḍaśakaṁ nāma stōtraṁ sarvārthasādhakam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa sukhī sarvatō jayī || 5 ||

tasya vighnāḥ palāyantē vainatēyādyathōragāḥ |
gaṇēśvaraprasādēna mahājñānī bhavēddhruvam || 6 ||

iti ṣōḍaśagaṇapati stavam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed