Panchashloki Ganesha Puranam – pañcaślōki gaṇēśa purāṇam


śrīvighnēśapurāṇasāramuditaṁ vyāsāya dhātrā purā
tatkhaṇḍaṁ prathamaṁ mahāgaṇapatēścōpāsanākhyaṁ yathā |
saṁhartuṁ tripuraṁ śivēna gaṇapasyādau kr̥taṁ pūjanaṁ
kartuṁ sr̥ṣṭimimāṁ stutaḥ sa vidhinā vyāsēna buddhyāptayē || 1 ||

saṅkaṣṭyāśca vināyakasya ca manōḥ sthānasya tīrthasya vai
dūrvāṇāṁ mahimēti bhakticaritaṁ tatpārthivasyārcanam |
tēbhyō yairyadabhīpsitaṁ gaṇapatistattatpratuṣṭō dadau
tāḥ sarvā na samartha ēva kathituṁ brahmā kutō mānavaḥ || 2 ||

krīḍākāṇḍamathō vadē kr̥tayugē śvētacchaviḥ kāśyapaḥ
siṁhāṅkaḥ sa vināyakō daśabhujō bhūtvātha kāśīṁ yayau |
hatvā tatra narāntakaṁ tadanujaṁ dēvāntakaṁ dānavaṁ
trētāyāṁ śivanandanō rasabhujō jātō mayūradhvajaḥ || 3 ||

hatvā taṁ kamalāsuraṁ ca sagaṇaṁ sindhuṁ mahādaityapaṁ
paścāt siddhimatīsutē kamalajastasmai ca jñānaṁ dadau |
dvāpārē tu gajānanō yugabhujō gaurīsutaḥ sinduraṁ
sammardya svakarēṇa taṁ nijamukhē cākhudhvajō liptavān || 4 ||

gītāyā upadēśa ēva hi kr̥tō rājñē varēṇyāya vai
tuṣṭāyātha ca dhūmrakēturabhidhō vipraḥ sadharmardhikaḥ |
aśvāṅkō dvibhujō sitō gaṇapatirmlēcchāntakaḥ svarṇadaḥ
krīḍākāṇḍamidaṁ gaṇasya hariṇā prōktaṁ vidhātrē purā || 5 ||

ētacchlōkasupañcakaṁ pratidinaṁ bhaktyā paṭhēdyaḥ pumān |
nirvāṇaṁ paramaṁ vrajētsa sakalān bhuktvā subhōgānapi || 6

iti pañcaślōki gaṇēśapurāṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed