Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvighnēśapurāṇasāramuditaṁ vyāsāya dhātrā purā
tatkhaṇḍaṁ prathamaṁ mahāgaṇapatēścōpāsanākhyaṁ yathā |
saṁhartuṁ tripuraṁ śivēna gaṇapasyādau kr̥taṁ pūjanaṁ
kartuṁ sr̥ṣṭimimāṁ stutaḥ sa vidhinā vyāsēna buddhyāptayē || 1 ||
saṅkaṣṭyāśca vināyakasya ca manōḥ sthānasya tīrthasya vai
dūrvāṇāṁ mahimēti bhakticaritaṁ tatpārthivasyārcanam |
tēbhyō yairyadabhīpsitaṁ gaṇapatistattatpratuṣṭō dadau
tāḥ sarvā na samartha ēva kathituṁ brahmā kutō mānavaḥ || 2 ||
krīḍākāṇḍamathō vadē kr̥tayugē śvētacchaviḥ kāśyapaḥ
siṁhāṅkaḥ sa vināyakō daśabhujō bhūtvātha kāśīṁ yayau |
hatvā tatra narāntakaṁ tadanujaṁ dēvāntakaṁ dānavaṁ
trētāyāṁ śivanandanō rasabhujō jātō mayūradhvajaḥ || 3 ||
hatvā taṁ kamalāsuraṁ ca sagaṇaṁ sindhuṁ mahādaityapaṁ
paścāt siddhimatīsutē kamalajastasmai ca jñānaṁ dadau |
dvāpārē tu gajānanō yugabhujō gaurīsutaḥ sinduraṁ
sammardya svakarēṇa taṁ nijamukhē cākhudhvajō liptavān || 4 ||
gītāyā upadēśa ēva hi kr̥tō rājñē varēṇyāya vai
tuṣṭāyātha ca dhūmrakēturabhidhō vipraḥ sadharmardhikaḥ |
aśvāṅkō dvibhujō sitō gaṇapatirmlēcchāntakaḥ svarṇadaḥ
krīḍākāṇḍamidaṁ gaṇasya hariṇā prōktaṁ vidhātrē purā || 5 ||
ētacchlōkasupañcakaṁ pratidinaṁ bhaktyā paṭhēdyaḥ pumān |
nirvāṇaṁ paramaṁ vrajētsa sakalān bhuktvā subhōgānapi || 6
iti pañcaślōki gaṇēśapurāṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.