Santhana Ganapathi Stotram – santāna gaṇapati stōtram


namō:’stu gaṇanāthāya siddhibuddhiyutāya ca |
sarvapradāya dēvāya putravr̥ddhipradāya ca || 1 ||

gurūdarāya guravē gōptrē guhyāsitāya tē |
gōpyāya gōpitāśēṣabhuvanāya cidātmanē || 2 ||

viśvamūlāya bhavyāya viśvasr̥ṣṭikarāya tē |
namō namastē satyāya satyapūrṇāya śuṇḍinē || 3 ||

ēkadantāya śuddhāya sumukhāya namō namaḥ |
prapannajanapālāya praṇatārtivināśinē || 4 ||

śaraṇaṁ bhava dēvēśa santatiṁ sudr̥ḍhā kuru |
bhaviṣyanti ca yē putrā matkulē gaṇanāyaka || 5 ||

tē sarvē tava pūjārthaṁ niratāḥ syurvarōmataḥ |
putrapradamidaṁ stōtraṁ sarvasiddhipradāyakam || 6 ||

iti santāna gaṇapati stōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed