Heramba Ganapati Stotram – hēramba stōtram


gauryuvāca |
gajānana jñānavihārakāni-
-nna māṁ ca jānāsi parāvamarṣām |
gaṇēśa rakṣasva na cēccharīraṁ
tyajāmi sadyastvayi bhaktiyuktā || 1 ||

vighnēśa hēramba mahōdara priya
lambōdara prēmavivardhanācyuta |
vighnasya hartā:’surasaṅghahartā
māṁ rakṣa daityāttvayi bhaktiyuktām || 2 ||

kiṁ siddhibuddhiprasarēṇa mōha-
-yuktō:’si kiṁ vā niśi nidritō:’si |
kiṁ lakṣalābhārthavicārayuktaḥ
kiṁ māṁ ca vismr̥tya susaṁsthitō:’si || 3 ||

kiṁ bhaktasaṅgēna ca dēvadēva
nānōpacāraiśca suyantritō:’si |
kiṁ mōdakārthē gaṇapādbhr̥tō:’si
nānāvihārēṣu ca vakratuṇḍa || 4 ||

svānandabhōgēṣu parihr̥tō:’si
dāsīṁ ca vismr̥tya mahānubhāva |
ānantyalīlāsu ca lālasō:’si
kiṁ bhaktarakṣārthasusaṅkaṭasthaḥ || 5 ||

ahō gaṇēśāmr̥tapānadakṣā-
-maraistathā vāsurapaiḥ smr̥tō:’si |
tadarthanānāvidhisamyutō:’si
visr̥jya māṁ dāsīmananyabhāvām || 6 ||

rakṣasva māṁ dīnatamā parēśa
sarvatra cittēṣu ca saṁsthitastvam |
prabhō vilambēna vināyakō:’si
brahmēśa kiṁ dēva namō namastē || 7 ||

bhaktābhimānīti ca nāma mukhyaṁ
vēdē tvabhāvān nahi cēnmahātman |
āgatya hatvā:’ditijaṁ surēśa
māṁ rakṣa dāsīṁ hr̥di pādaniṣṭhām || 8 ||

ahō na dūraṁ tava kiñcidēva
kathaṁ na buddhīśa samāgatō:’si |
sucintyadēva prajahāmi dēhaṁ
yaśaḥ kariṣyē viparītamēvam || 9 ||

rakṣa rakṣa dayāsindhō:’parādhānmē kṣamasva ca |
kṣaṇē kṣaṇē tvahaṁ dāsī rakṣitavyā viśēṣataḥ || 10 ||

stuvatyāmēva pārvatyāṁ śaṅkarō bōdhasamyutaḥ |
babhūva gaṇapānāṁ vai śrutvā hāhāravaṁ vidhēḥ || 11 ||

gaṇēśaṁ manasā smr̥tvā vr̥ṣārūḍhaḥ samāyayau |
kṣaṇēna daityarājaṁ taṁ dr̥ṣṭvā ḍamaruṇā hanat || 12 ||

tataḥ sō:’pi śivaṁ vīkṣyāliṅgituṁ dhāvitō:’bhavat |
śivasya śūlikādīni śastrāṇi kuṇṭhitāni vai || 13 ||

taṁ dr̥ṣṭvā paramāścaryaṁ bhayabhītō mahēśvaraḥ |
sasmāra gaṇapaṁ sō:’pi nirvighnārthaṁ prajāpatē || 14 ||

iti mudgalapurāṇē hēramba stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed