Ganesha Divya Durga Stotram – śrī gaṇēśa divyadurga stōtram


śrīkr̥ṣṇa uvāca |
vada śiva mahānātha pārvatīramaṇēśvara |
daityasaṅgrāmavēlāyāṁ smaraṇīyaṁ kimīśvara || 1 ||

īśvara uvāca |
śr̥ṇu kr̥ṣṇa pravakṣyāmi guhyādguhyataraṁ mahat |
gaṇēśadurgadivyaṁ ca śr̥ṇu vakṣyāmi bhaktitaḥ || 2 ||

tripuravadhavēlāyāṁ smaraṇīyaṁ kimīśvara |
divyadurgaprasādēna tripurāṇāṁ vadhaḥ kr̥taḥ || 3 ||

śrīkr̥ṣṇa uvāca |
hērambasya durgamidaṁ vada tvaṁ bhaktavatsala |

īśvara uvāca |
śr̥ṇu vatsa pravakṣyāmi durgē vaināyakaṁ śubham || 4 ||

saṅgrāmē ca śmaśānē ca araṇyē cōrasaṅkaṭē |
nr̥padvārē jvarē ghōrē yēnaiva mucyatē bhayāt || 5 ||

prācyāṁ rakṣatu hērambaḥ āgnēyyāmagnitējasā |
yāmyāṁ lambōdarō rakṣēt nairr̥tyāṁ pārvatīsutaḥ || 6 ||

pratīcyāṁ vakratuṇḍaśca vāyavyāṁ varadaprabhuḥ |
gaṇēśaḥ pātu audīcyāṁ īśānyāmīśvarastathā || 7 ||

ūrdhvaṁ rakṣēddhūmravarṇō hyadhastātpāpanāśanaḥ |
ēvaṁ daśadiśō rakṣēt hērambō vighnanāśanaḥ || 8 ||

hērambasya durgamidaṁ trikālaṁ yaḥ paṭhēnnaraḥ |
kōṭijanmakr̥taṁ pāpaṁ ēkāvr̥ttēna naśyati || 9 ||

gaṇēśāṅgāraśēṣēṇa divyadurgēṇa mantritam |
lalāṭaṁ carcitaṁ yēna trailōkyavaśamānayēt || 10 ||

mātrāgamasahasrāṇi surāpānaśatāni ca |
tat kṣaṇāttāni naśyanti gaṇēśatīrthavandanāt || 11 ||

naivēdyaṁ vaktatuṇḍasya narō bhuṅktē tu bhaktitaḥ |
rājyadānasahasrāṇi tēṣāṁ phalamavāpnuyāt || 12 ||

kadācitpaṭhyatē bhaktyā hērambasya prasādataḥ |
śākinī ḍākinī bhūtaprēta vētāla rākṣasāḥ || 13 ||

brahmarākṣasakūṣmāṇḍāḥ praṇaśyanti ca dūrataḥ |
bhūrjē vā tāḍapatrē vā durgahērambamālikhēt || 14 ||

karamūlē dhr̥taṁ yēna karasthāḥ sarvasiddhayaḥ |
ēkamāvartanaṁ bhaktyā paṭhēnnityaṁ tu yō naraḥ || 15 ||

kalpakōṭisahasrāṇi śivalōkē mahīyatē |
liṅgadānasahasrāṇi pr̥thvīdānaśatāni ca || 16 ||

gajadānasahasraṁ ca gaṇēśastavanāt phalam || 17 ||

iti śrīpadmapurāṇē gaṇēśadivyadurgastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed