Shiva Shakti Kruta Ganadhisha Stotram – śrī gaṇādhīśa stōtram (śivaśakti kr̥tam)


śrīśaktiśivāvūcatuḥ |
namastē gaṇanāthāya gaṇānāṁ patayē namaḥ |
bhaktipriyāya dēvēśa bhaktēbhyaḥ sukhadāyaka || 1 ||

svānandavāsinē tubhyaṁ siddhibuddhivarāya ca |
nābhiśēṣāya dēvāya ḍhuṇḍhirājāya tē namaḥ || 2 ||

varadābhayahastāya namaḥ paraśudhāriṇē |
namastē sr̥ṇihastāya nābhiśēṣāya tē namaḥ || 3 ||

anāmayāya sarvāya sarvapūjyāya tē namaḥ |
saguṇāya namastubhyaṁ brahmaṇē nirguṇāya ca || 4 ||

brahmabhyō brahmadātrē ca gajānana namō:’stu tē |
jyēṣṭhāya cādipūjyāya jyēṣṭharājāya tē namaḥ || 5 ||

mātrē pitrē ca sarvēṣāṁ hērambāya namō namaḥ |
anādayē ca vighnēśa vighnakartrē namō namaḥ || 6 ||

vighnahartrē svabhaktānāṁ lambōdara namō:’stu tē |
tvadīyabhaktiyōgēna yōgīśāḥ śāntimāgatāḥ || 7 ||

kiṁ stuvō yōgarūpaṁ taṁ praṇamāvaśca vighnapa |
tēna tuṣṭō bhava svāminnityuktvā taṁ praṇēmatuḥ || 8 ||

tāvutthāpya gaṇādhīśa uvāca tau mahēśvarau |
śrīgaṇēśa uvāca |
bhavatkr̥tamidaṁ stōtraṁ mama bhaktivivardhanam || 9 ||

bhaviṣyati ca saukhyasya paṭhatē śr̥ṇvatē pradam |
bhuktimuktipradaṁ caiva putrapautrādikaṁ tathā |
dhanadhānyādikaṁ sarvaṁ labhatē tēna niścitam || 10 ||

iti śivaśaktikr̥taṁ śrīgaṇādhīśastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed