Yuddha Kanda Sarga 115 – yuddhakāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115)


|| vibhīṣaṇābhiṣēkaḥ ||

tē rāvaṇavadhaṁ dr̥ṣṭvā dēvagandharvadānavāḥ |
jagmuḥ svaiḥsvairvimānaistē kathayantaḥ śubhāḥ kathāḥ || 1 ||

rāvaṇasya vadhaṁ ghōraṁ rāghavasya parākramam |
suyuddhaṁ vānarāṇāṁ ca sugrīvasya ca mantritam || 2 ||

anurāgaṁ ca vīryaṁ ca saumitrērlakṣmaṇasya ca |
[* pativratātvaṁ sītāyā hanūmati parākramam | *]
kathayantō mahābhāgā jagmurhr̥ṣṭā yathāgatam || 3 ||

rāghavastu rathaṁ divyamindradattaṁ śikhiprabham |
anujñāya mahābhāgō mātaliṁ pratyapūjayat || 4 ||

rāghavēṇābhyanujñātō mātaliḥ śakrasārathiḥ |
divyaṁ taṁ rathamāsthāya divamēvārurōha saḥ || 5 ||

tasmiṁstu divamārūḍhē surasārathisattamē |
rāghavaḥ paramaprītaḥ sugrīvaṁ pariṣasvajē || 6 ||

pariṣvajya ca sugrīvaṁ lakṣmaṇēna pracōditaḥ |
pūjyamānō hariśrēṣṭhairājagāma balālayam || 7 ||

abravīcca tadā rāmaḥ samīpaparivartinam |
saumitriṁ satyasampannaṁ lakṣmaṇaṁ dīptatējasam || 8 ||

vibhīṣaṇamimaṁ saumya laṅkāyāmabhiṣēcaya |
anuraktaṁ ca bhaktaṁ ca mama caivōpakāriṇam || 9 ||

ēṣa mē paramaḥ kāmō yadīmaṁ rāvaṇānujam |
laṅkāyāṁ saumya paśyēyamabhiṣiktaṁ vibhīṣaṇam || 10 ||

ēvamuktastu saumitrī rāghavēṇa mahātmanā |
tathētyuktvā tu saṁhr̥ṣṭaḥ sauvarṇaṁ ghaṭamādadē || 11 ||

taṁ ghaṭaṁ vānarēndrāṇāṁ hastē dattvā manōjavān |
ādidēśa mahāsattvānsamudrasalilānayē || 12 ||

iti śīghraṁ tatō gatvā vānarāstē mahābalāḥ |
āgatāstajjalaṁ gr̥hya samudrādvānarōttamāḥ || 13 ||

tatastvēkaṁ ghaṭaṁ gr̥hya saṁsthāpya paramāsanē |
ghaṭēna tēna saumitrirabhyaṣiñcadvibhīṣaṇam || 14 ||

laṅkāyāṁ rakṣasāṁ madhyē rājānaṁ rāmaśāsanāt |
vidhinā mantradr̥ṣṭēna suhr̥dgaṇasamāvr̥tam || 15 ||

abhyaṣiñcatsa dharmātmā śuddhātmānaṁ vibhīṣaṇam |
tasyāmātyā jahr̥ṣirē bhaktā yē cāsya rākṣasāḥ || 16 ||

dr̥ṣṭvābhiṣiktaṁ laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam |
sa tadrājyaṁ mahatprāpya rāmadattaṁ vibhīṣaṇaḥ || 17 ||

prakr̥tīḥ sāntvayitvā ca tatō rāmamupāgamat |
akṣatānmōdakām̐llājāndivyāḥ sumanasastadā || 18 ||

ājahruratha saṁhr̥ṣṭāḥ paurāstasmai niśācarāḥ |
sa tāngr̥hītvā durdharṣō rāghavāya nyavēdayat || 19 ||

maṅgalyaṁ maṅgalaṁ sarvaṁ lakṣmaṇāya ca vīryavān |
kr̥takāryaṁ samr̥ddhārthaṁ dr̥ṣṭvā rāmō vibhīṣaṇam || 20 ||

pratijagrāha tatsarvaṁ tasyaiva priyakāmyayā |
tataḥ śailōpamaṁ vīraṁ prāñjaliṁ pārśvataḥ sthitam || 21 ||

abravīdrāghavō vākyaṁ hanumantaṁ plavaṅgamam |
anumānya mahārājamimaṁ saumya vibhīṣaṇam || 22 ||

gaccha saumya purīṁ laṅkāmanujñāpya yathāvidhi |
praviśya rāvaṇagr̥haṁ vijayēnābhinandya ca || 23 ||

vaidēhyai māṁ kuśalinaṁ sasugrīvaṁ salakṣmaṇam |
ācakṣva vadatāṁ-śrēṣṭha rāvaṇaṁ ca mayā hatam || 24 || [jayatāṁ]

priyamētadudāhr̥tya maithilyāstvaṁ harīśvara |
pratigr̥hya ca sandēśamupāvartitumarhasi || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||

yuddhakāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed