Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇābhiṣēkaḥ ||
tē rāvaṇavadhaṁ dr̥ṣṭvā dēvagandharvadānavāḥ |
jagmuḥ svaiḥsvairvimānaistē kathayantaḥ śubhāḥ kathāḥ || 1 ||
rāvaṇasya vadhaṁ ghōraṁ rāghavasya parākramam |
suyuddhaṁ vānarāṇāṁ ca sugrīvasya ca mantritam || 2 ||
anurāgaṁ ca vīryaṁ ca saumitrērlakṣmaṇasya ca |
[* pativratātvaṁ sītāyā hanūmati parākramam | *]
kathayantō mahābhāgā jagmurhr̥ṣṭā yathāgatam || 3 ||
rāghavastu rathaṁ divyamindradattaṁ śikhiprabham |
anujñāya mahābhāgō mātaliṁ pratyapūjayat || 4 ||
rāghavēṇābhyanujñātō mātaliḥ śakrasārathiḥ |
divyaṁ taṁ rathamāsthāya divamēvārurōha saḥ || 5 ||
tasmiṁstu divamārūḍhē surasārathisattamē |
rāghavaḥ paramaprītaḥ sugrīvaṁ pariṣasvajē || 6 ||
pariṣvajya ca sugrīvaṁ lakṣmaṇēna pracōditaḥ |
pūjyamānō hariśrēṣṭhairājagāma balālayam || 7 ||
abravīcca tadā rāmaḥ samīpaparivartinam |
saumitriṁ satyasampannaṁ lakṣmaṇaṁ dīptatējasam || 8 ||
vibhīṣaṇamimaṁ saumya laṅkāyāmabhiṣēcaya |
anuraktaṁ ca bhaktaṁ ca mama caivōpakāriṇam || 9 ||
ēṣa mē paramaḥ kāmō yadīmaṁ rāvaṇānujam |
laṅkāyāṁ saumya paśyēyamabhiṣiktaṁ vibhīṣaṇam || 10 ||
ēvamuktastu saumitrī rāghavēṇa mahātmanā |
tathētyuktvā tu saṁhr̥ṣṭaḥ sauvarṇaṁ ghaṭamādadē || 11 ||
taṁ ghaṭaṁ vānarēndrāṇāṁ hastē dattvā manōjavān |
ādidēśa mahāsattvānsamudrasalilānayē || 12 ||
iti śīghraṁ tatō gatvā vānarāstē mahābalāḥ |
āgatāstajjalaṁ gr̥hya samudrādvānarōttamāḥ || 13 ||
tatastvēkaṁ ghaṭaṁ gr̥hya saṁsthāpya paramāsanē |
ghaṭēna tēna saumitrirabhyaṣiñcadvibhīṣaṇam || 14 ||
laṅkāyāṁ rakṣasāṁ madhyē rājānaṁ rāmaśāsanāt |
vidhinā mantradr̥ṣṭēna suhr̥dgaṇasamāvr̥tam || 15 ||
abhyaṣiñcatsa dharmātmā śuddhātmānaṁ vibhīṣaṇam |
tasyāmātyā jahr̥ṣirē bhaktā yē cāsya rākṣasāḥ || 16 ||
dr̥ṣṭvābhiṣiktaṁ laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam |
sa tadrājyaṁ mahatprāpya rāmadattaṁ vibhīṣaṇaḥ || 17 ||
prakr̥tīḥ sāntvayitvā ca tatō rāmamupāgamat |
akṣatānmōdakām̐llājāndivyāḥ sumanasastadā || 18 ||
ājahruratha saṁhr̥ṣṭāḥ paurāstasmai niśācarāḥ |
sa tāngr̥hītvā durdharṣō rāghavāya nyavēdayat || 19 ||
maṅgalyaṁ maṅgalaṁ sarvaṁ lakṣmaṇāya ca vīryavān |
kr̥takāryaṁ samr̥ddhārthaṁ dr̥ṣṭvā rāmō vibhīṣaṇam || 20 ||
pratijagrāha tatsarvaṁ tasyaiva priyakāmyayā |
tataḥ śailōpamaṁ vīraṁ prāñjaliṁ pārśvataḥ sthitam || 21 ||
abravīdrāghavō vākyaṁ hanumantaṁ plavaṅgamam |
anumānya mahārājamimaṁ saumya vibhīṣaṇam || 22 ||
gaccha saumya purīṁ laṅkāmanujñāpya yathāvidhi |
praviśya rāvaṇagr̥haṁ vijayēnābhinandya ca || 23 ||
vaidēhyai māṁ kuśalinaṁ sasugrīvaṁ salakṣmaṇam |
ācakṣva vadatāṁ-śrēṣṭha rāvaṇaṁ ca mayā hatam || 24 || [jayatāṁ]
priyamētadudāhr̥tya maithilyāstvaṁ harīśvara |
pratigr̥hya ca sandēśamupāvartitumarhasi || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||
yuddhakāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.