Yuddha Kanda Sarga 115 – युद्धकाण्ड पञ्चदशोत्तरशततमः सर्गः (११५)


॥ विभीषणाभिषेकः ॥

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥

रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ २ ॥

अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
[* पतिव्रतात्वं सीताया हनूमति पराक्रमम् । *]
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥ ३ ॥

राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ ४ ॥

राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥ ५ ॥

तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥ ६ ॥

परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥ ७ ॥

अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।
सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ॥ ८ ॥

विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ ९ ॥

एष मे परमः कामो यदीमं रावणानुजम् ।
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥ १० ॥

एवमुक्तस्तु सौमित्री राघवेण महात्मना ।
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ ११ ॥

तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।
आदिदेश महासत्त्वान्समुद्रसलिलानये ॥ १२ ॥

इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।
आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥ १३ ॥

ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ १४ ॥

लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ॥ १५ ॥

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ १६ ॥

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।
स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ॥ १७ ॥

प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ।
अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तदा ॥ १८ ॥

आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ।
स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ॥ १९ ॥

मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ।
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ॥ २० ॥

प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ।
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ॥ २१ ॥

अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ।
अनुमान्य महाराजमिमं सौम्य विभीषणम् ॥ २२ ॥

गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।
प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥ २३ ॥

वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।
आचक्ष्व वदतां‍श्रेष्ठ रावणं च मया हतम् ॥ २४ ॥ [जयतां]

प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥

युद्धकाण्ड षोडशोत्तरशततमः सर्गः (११६) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed