Yuddha Kanda Sarga 116 – yuddhakāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116)


|| maithilīpriyanivēdanam ||

iti pratisamādiṣṭō hanumānmārutātmajaḥ |
pravivēśa purīṁ laṅkāṁ pūjyamānō niśācaraiḥ || 1 ||

praviśya ca mahātējā rāvaṇasya nivēśanam |
dadarśa mr̥jayā hīnāṁ sātaṅkāmiva rōhiṇīm || 2 ||

vr̥kṣamūlē nirānandāṁ rākṣasībhiḥ samāvr̥tām |
nibhr̥taḥ praṇataḥ prahvaḥ sōbhigamyābhivādya ca || 3 ||

dr̥ṣṭvā tamāgataṁ dēvī hanumantaṁ mahābalam |
tūṣṇīmāsta tadā dr̥ṣṭvā smr̥tvā pramuditā:’bhavat || 4 ||

saumyaṁ dr̥ṣṭvā mukhaṁ tasyā hanumān plavagōttamaḥ |
rāmasya vacanaṁ sarvamākhyātumupacakramē || 5 ||

vaidēhi kuśalī rāmaḥ sahasugrīvalakṣmaṇaḥ |
vibhīṣaṇasahāyaśca harīṇāṁ sahitō balaiḥ || 6 ||

kuśalaṁ cāha siddhārthō hataśatrurarindamaḥ |
vibhīṣaṇasahāyēna rāmēṇa haribhiḥ saha || 7 ||

nihatō rāvaṇō dēvi lakṣmaṇasya nayēna ca |
pr̥ṣṭvā tu kuśalaṁ rāmō vīrastvāṁ raghunandanaḥ || 8 ||

abravītparamaprītaḥ kr̥tārthēnāntarātmanā |
priyamākhyāmi tē dēvi tvāṁ tu bhūyaḥ sabhājayē || 9 ||

diṣṭyā jīvasi dharmajñē jayēna mama samyugē |
[* tava prabhāvāddharmajñē mahānrāmēṇa samyugē | *]
labdhō nō vijayaḥ sītē svasthā bhava gatavyathā || 10 ||

rāvaṇaśca hataḥ śatrurlaṅkā cēyaṁ vaśē sthitā |
mayā hyalabdhanidrēṇa dr̥ḍhēna tava nirjayē || 11 ||

pratijñaiṣā vinistīrṇā baddhvā sētuṁ mahōdadhau |
sambhramaśca na gantavyō vartantyā rāvaṇālayē || 12 ||

vibhīṣaṇavidhēyaṁ hi laṅkaiśvaryamidaṁ kr̥tam |
tadāśvasihi viśvastā svagr̥hē parivartasē || 13 ||

ayaṁ cābhyēti saṁhr̥ṣṭastvaddarśanasamutsukaḥ |
ēvamuktā samutpatya sītā śaśinibhānanā || 14 ||

praharṣēṇāvaruddhā sā vyājahāra na kiñcana |
abravīcca hariśrēṣṭhaḥ sītāmapratijalpatīm || 15 ||

kiṁ nu cintayasē dēvi kiṁ nu māṁ nābhibhāṣasē |
ēvamuktā hanumatā sītā dharmē vyavasthitā || 16 ||

abravītparamaprītā harṣagadgadayā girā |
priyamētadupaśrutya bharturvijayasaṁśritam || 17 ||

praharṣavaśamāpannā nirvākyāsmi kṣaṇāntaram |
na hi paśyāmi sadr̥śaṁ cintayantī plavaṅgama || 18 ||

matpriyākhyānākasyēha tava pratyabhinandanam |
na hi paśyāmi tatsaumya pr̥thivyāmapi vānara || 19 ||

sadr̥śaṁ matpriyākhyānē tava dātuṁ bhavētsamam |
hiraṇyaṁ vā suvarṇaṁ vā ratnāni vividhāni ca || 20 ||

rājyaṁ vā triṣu lōkēṣu naitadarhati bhāṣitum |
ēvamuktastu vaidēhyā pratyuvāca plavaṅgamaḥ || 21 ||

gr̥hītaprāñjalirvākyaṁ sītāyāḥ pramukhē sthitaḥ |
bhartuḥ priyahitē yuktē bharturvijayakāṅkṣiṇi || 22 ||

snigdhamēvaṁ-vidhaṁ vākyaṁ tvamēvārhasi bhāṣitum |
tavaitadvacanaṁ saumyē sāravatsnigdhamēva ca || 23 ||

ratnaughādvividhāccāpi dēvarājyādviśiṣyatē |
arthataśca mayā prāptā dēvarājyādayō guṇāḥ || 24 ||

hataśatruṁ vijayinaṁ rāmaṁ paśyāmi susthitam |
tasya tadvacanaṁ śrutvā maithilī janakātmajā || 25 ||

tataḥ śubhataraṁ vākyamuvāca pavanātmajam |
atilakṣaṇasampannaṁ mādhuryaguṇabhūṣitam || 26 ||

buddhyā hyaṣṭāṅgayā yuktaṁ tvamēvārhasi bhāṣitum |
ślāghanīyō:’nilasya tvaṁ putraḥ paramadhārmikaḥ || 27 ||

balaṁ śauryaṁ śrutaṁ sattvaṁ vikramō dākṣyamuttamam |
tējaḥ kṣamā dhr̥tirdhairyaṁ vinītatvaṁ na saṁśayaḥ || 28 ||

ētē cānyē ca bahavō guṇāstvayyēva śōbhanāḥ |
athōvāca punaḥ sītāmasambhrāntō vinītavat || 29 ||

pragr̥hītāñjalirharṣātsītāyāḥ pramukhē sthitaḥ |
imāstu khalu rākṣasyō yadi tvamanumanyasē || 30 ||

hantumicchāmyahaṁ sarvā yābhistvaṁ tarjitā purā |
kliśyantīṁ patidēvāṁ tvāmaśōkavanikāṁ gatām || 31 ||

ghōrarūpasamācārāḥ krūrāḥ krūratarēkṣaṇāḥ |
rākṣasyō dāruṇakathā varamētatprayaccha mē || 32 ||

muṣṭibhiḥ pāṇibhiḥ sarvāścaraṇaiścaiva śōbhanē |
icchāmi vividhairghātairhantumētāḥ sudāruṇāḥ || 33 ||

ghātairjānuprahāraiśca daśanānāṁ ca pātanaiḥ |
bhakṣaṇaiḥ karṇanāsānāṁ kēśānāṁ luñcanaistathā || 34 ||

nakhaiḥ śuṣkamukhībhiśca dāraṇairlaṅghanairhataiḥ |
nipātya hantumicchāmi tava vipriyakāriṇīḥ || 35 ||

ēvaṁ-prakārairbahubhirviprakārairyaśasvini |
hantumicchāmyahaṁ dēvi tavēmāḥ kr̥takilbiṣāḥ || 36 ||

ēvamuktā hanumatā vaidēhī janakātmajā |
uvāca dharmasahitaṁ hanumantaṁ yaśasvinī || 37 ||

rājasaṁśrayavaśyānāṁ kurvantīnāṁ parājñayā |
vidhēyānāṁ ca dāsīnāṁ kaḥ kupyēdvānarōttama || 38 ||

bhāgyavaiṣamyayōgēna purā duścaritēna ca |
mayaitatprāpyatē sarvaṁ svakr̥taṁ hyupabhujyatē || 39 ||

prāptavyaṁ tu daśāyōgānmayaitaditi niścitam |
dāsīnāṁ rāvaṇasyāhaṁ marṣayāmīha durbalā || 40 ||

ājñaptā rāvaṇēnaitā rākṣasyō māmatarjayan |
hatē tasminna kuryurhi tarjanaṁ vānarōttama || 41 ||

ayaṁ vyāghrasamīpē tu purāṇō dharmasaṁsthitaḥ |
r̥kṣēṇa gītaḥ ślōkō mē tannibōdha plavaṅgama || 42 ||

na paraḥ pāpamādattē parēṣāṁ pāpakarmaṇām |
samayō rakṣitavyastu santaścāritrabhūṣaṇāḥ || 43 ||

pāpānāṁ vā śubhānāṁ vā vadhārhāṇāṁ plavaṅgama |
kāryaṁ karuṇamāryēṇa na kaścinnāparādhyati || 44 ||

lōkahiṁsāvihārāṇāṁ rakṣasāṁ kāmarūpiṇām |
kurvatāmapi pāpāni naiva kāryamaśōbhanam || 45 ||

ēvamuktastu hanumānsītayā vākyakōvidaḥ |
pratyuvāca tataḥ sītāṁ rāmapatnīṁ yaśasvinīm || 46 ||

yuktā rāmasya bhavatī dharmapatnī yaśasvinī |
pratisandiśa māṁ dēvi gamiṣyē yatra rāghavaḥ || 47 ||

ēvamuktā hanumatā vaidēhī janakātmajā |
abravīddraṣṭumicchāmi bhartāraṁ vānarōttama || 48 ||

tasyāstadvanaṁ śrutvā hanumānmārutātmajaḥ |
harṣayanmaithilīṁ vākyamuvācēdaṁ mahādyutiḥ || 49 ||

pūrṇacandrānanaṁ rāmaṁ drakṣyasyāryē salakṣmaṇam |
sthiramitraṁ hatāmitraṁ śacīva tridaśēśvaram || 50 ||

tāmēvamuktvā rājantīṁ sītāṁ sākṣādiva śriyam |
ājagāma mahāvēgō hanumānyatra rāghavaḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣōḍaśōttaraśatatamaḥ sargaḥ || 116 ||

yuddhakāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed