Yuddha Kanda Sarga 117 – yuddhakāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117)


|| sītābhartumukhōdīkṣaṇam ||

sa uvāca mahāprājñamabhigamya plavaṅgamaḥ |
rāmaṁ vacanamarthajñō varaṁ sarvadhanuṣmatām || 1 ||

yannimittō:’yamārambhaḥ karmaṇāṁ ca phalōdayaḥ |
tāṁ dēvīṁ śōkasantaptāṁ maithilīṁ draṣṭumarhasi || 2 ||

sā hi śōkasamāviṣṭā bāṣpaparyākulēkṣaṇā |
maithilī vijayaṁ śrutvā tava harṣamupāgamat || 3 ||

pūrvakātpratyayāccāhamuktō viśvastayā tayā |
bhartāraṁ draṣṭumicchāmi kr̥tārthaṁ sahalakṣmaṇam || 4 ||

ēvamuktō hanumatā rāmō dharmabhr̥tāṁ varaḥ |
agacchatsahasā dhyānamīṣadbāṣpapariplutaḥ || 5 ||

dīrghamuṣṇaṁ viniśvasya mēdinīmavalōkayan |
uvāca mēghasaṅkāśaṁ vibhīṣaṇamupasthitam || 6 ||

divyāṅgarāgāṁ vaidēhīṁ divyābharaṇabhūṣitām |
iha sītāṁ śiraḥsnātāmupasthāpaya mā ciram || 7 ||

ēvamuktastu rāmēṇa tvaramāṇō vibhīṣaṇaḥ |
praviśyāntaḥpuraṁ sītāṁ svābhiḥ strībhiracōdayat || 8 ||

divyāṅgarāgā vaidēhi divyābharaṇabhūṣitā |
yānamārōha bhadraṁ tē bhartā tvāṁ draṣṭumicchati || 9 ||

ēvamuktā tu vēdēhī pratyuvāca vibhīṣaṇam |
asnātā draṣṭumicchāmi bhartāraṁ rākṣasādhipa || 10 ||

tasyāstadvacanaṁ śrutvā pratyuvāca vibhīṣaṇaḥ |
yadāha rājā bhartā tē tattathā kartumarhasi || 11 ||

tasya tadvacanaṁ śrutvā maithilī bhartr̥dēvatā |
bhartr̥bhaktivratā sādhvī tathēti pratyabhāṣata || 12 ||

tataḥ sītāṁ śiraḥsnātāṁ yuvatībhiralaṅkr̥tām |
mahārhābharaṇōpētāṁ mahārhāmbaradhāriṇīm || 13 ||

ārōpya śibikāṁ dīptāṁ parārdhyāmbarasaṁvr̥tām |
rakṣōbhirbahubhirguptāmājahāra vibhīṣaṇaḥ || 14 ||

sō:’bhigamya mahātmānaṁ jñātvā:’pi dhyānamāsthitam |
praṇataśca prahr̥ṣṭaśca prāptaṁ sītāṁ nyavēdayat || 15 ||

tāmāgatāmupaśrutya rakṣōgr̥hacirōṣitām |
harṣō dainyaṁ ca rōṣaśca trayaṁ rāghavamāviśat || 16 ||

tataḥ pārśvagataṁ dr̥ṣṭvā savimarśaṁ vicārayan |
vibhīṣaṇamidaṁ vākyamahr̥ṣṭaṁ rāghavō:’bravīt || 17 ||

rākṣasādhipatē saumya nityaṁ madvijayē rata |
vaidēhī sannikarṣaṁ mē śīghraṁ samupagacchatu || 18 ||

sa tadvacanamājñāya rāghavasya vibhīṣaṇaḥ |
tūrṇamutsāraṇē yatnaṁ kārayāmāsa sarvataḥ || 19 ||

kañcukōṣṇīṣiṇastatra vētrajarjarapāṇayaḥ |
utsārayantaḥ puruṣāḥ samantātparicakramuḥ || 20 ||

r̥kṣāṇāṁ vānarāṇāṁ ca rākṣasānāṁ ca sarvaśaḥ |
vr̥ndānyutsāryamāṇāni dūramutsasr̥justadā || 21 ||

tēṣāmutsāryamāṇānāṁ sarvēṣāṁ dhvanirutthitaḥ |
vāyunōdvartamānasya sāgarasyēva nisvanaḥ || 22 ||

utsāryamāṇāṁstāndr̥ṣṭvā samantājjātasambhramān |
dākṣiṇyāttadamarṣācca vārayāmāsa rāghavaḥ || 23 ||

saṁrabdhaścābravīdrāmaścakṣuṣā pradahanniva |
vibhīṣaṇaṁ mahāprājñaṁ sōpālambhamidaṁ vacaḥ || 24 ||

kimarthaṁ māmanādr̥tya kliśyatē:’yaṁ tvayā janaḥ |
nivartayainamudyōgaṁ janō:’yaṁ svajanō mama || 25 ||

na gr̥hāṇi na vastrāṇi na prākārāstiraskriyāḥ |
nēdr̥śā rājasatkārā vr̥ttamāvaraṇaṁ striyāḥ || 26 ||

vyasanēṣu na kr̥cchrēṣu na yuddhēṣu svayaṁvarē |
na kratau na vivāhē ca darśanaṁ duṣyati striyāḥ || 27 ||

saiṣā yuddhagatā caiva kr̥cchrē ca mahati sthitā |
darśanē:’syā na dōṣaḥ syānmatsamīpē viśēṣataḥ || 28 ||

[* adhikaślōkaṁ –
visr̥jya śibikāṁ tasmātpadbhyāmēvōpasarpatu |
samīpē mama vaidēhīṁ paśyantvētē vanaukasaḥ ||
*]

tadānaya samīpaṁ mē śīghramēnāṁ vibhīṣaṇa |
sītā paśyatu māmēṣā suhr̥dgaṇavr̥taṁ sthitam || 29 ||

ēvamuktastu rāmēṇa savimarśō vibhīṣaṇaḥ |
rāmasyōpānayatsītāṁ sannikarṣaṁ vinītavat || 30 ||

tatō lakṣmaṇasugrīvau hanumāṁśca plavaṅgamaḥ |
niśamya vākyaṁ rāmasya babhūvurvyathitā bhr̥śam || 31 ||

kalatranirapēkṣaiśca iṅgitairasya dāruṇaiḥ |
aprītamiva sītāyāṁ tarkayanti sma rāghavam || 32 ||

lajjayā tvavalīyantī svēṣu gātrēṣu maithilī |
vibhīṣaṇēnānugatā bhartāraṁ sā:’bhyavartata || 33 ||

sā vastrasaṁruddhamukhī lajjayā janasaṁsadi |
rurōdāsādya bhartāramāryaputrēti bhāṣiṇī || 34 ||

vismayācca praharṣācca snēhācca patidēvatā |
udaikṣata mukhaṁ bhartuḥ saumyaṁ saumyatarānanā || 35 ||

atha samapanudanmanaḥklamaṁ sā
suciramadr̥ṣṭamudīkṣya vai priyasya |
vadanamuditapūrṇacandrakāntaṁ
vimalaśaśāṅkanibhānanā tadānīm || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptadaśōttaraśatatamaḥ sargaḥ || 117 ||

yuddhakāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed