Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyādēśaḥ ||
tāṁ tu pārśvasthitāṁ prahvāṁ rāmaḥ samprēkṣya maithilīm |
hr̥dayāntargatakrōdhō vyāhartumupacakramē || 1 ||
ēṣā:’si nirjitā bhadrē śatruṁ jitvā mayā raṇē |
pauruṣādyadanuṣṭhēyaṁ tadētadupapāditam || 2 ||
gatō:’smyantamamarṣasya dharṣaṇā sampramārjitā |
avamānaśca śatruśca mayā yugapaduddhr̥tau || 3 ||
adya mē pauruṣaṁ dr̥ṣṭamadya mē saphalaḥ śramaḥ |
adya tīrṇapratijñatvātprabhavāmīha cātmanaḥ || 4 ||
yā tvaṁ virahitā nītā calacittēna rakṣasā |
daivasampāditō dōṣō mānuṣēṇa mayā jitaḥ || 5 ||
samprāptamavamānaṁ yastējasā na pramārjati |
kastasya puruṣārthō:’sti puruṣasyālpatējasaḥ || 6 ||
laṅghanaṁ ca samudrasya laṅkāyāścāvamardanam |
saphalaṁ tasya tacchlāghyaṁ mahatkarma hanūmataḥ || 7 ||
yuddhē vikramataścaiva hitaṁ mantrayataśca mē |
sugrīvasya sasainyasya saphalō:’dya pariśramaḥ || 8 ||
nirguṇaṁ bhrātaraṁ tyaktvā yō māṁ svayamupasthitaḥ |
vibhīṣaṇasya bhaktasya saphalō:’dya pariśramaḥ || 9 ||
ityēvaṁ bruvatastasya sītā rāmasya tadvacaḥ |
mr̥gīvōtphullanayanā babhūvāśrupariplutā || 10 ||
paśyatastāṁ tu rāmasya bhūyaḥ krōdhō vyavardhata |
prabhūtājyāvasiktasya pāvakasyēva dīpyataḥ || 11 ||
sa baddhvā bhrukuṭīṁ vaktrē tiryakprēkṣitalōcanaḥ |
abravītparuṣaṁ sītāṁ madhyē vānararakṣasām || 12 ||
yatkartavyaṁ manuṣyēṇa dharṣaṇāṁ parimārjatā |
tatkr̥taṁ sakalaṁ sītē śatruhastādamarṣaṇāt || 13 ||
nirjitā jīvalōkasya tapasā bhāvitātmanā |
agastyēna durādharṣā muninā dakṣiṇēva dik || 14 ||
viditaścāstu tē bhadrē yō:’yaṁ raṇapariśramaḥ |
sa tīrṇaḥ suhr̥dāṁ vīryānna tvadarthaṁ mayā kr̥taḥ || 15 ||
rakṣatā tu mayā vr̥ttamapavādaṁ ca sarvaśaḥ |
prakhyātasyātmavaṁśasya nyaṅgaṁ ca parirakṣatā || 16 ||
prāptacāritrasandēhā mama pratimukhē sthitā |
dīpō nētrāturastyēva pratikūlāsi mē dr̥ḍham || 17 ||
tadgaccha hyabhyanujñātā yathēṣṭaṁ janakātmajē |
ētā daśa diśō bhadrē kāryamasti na mē tvayā || 18 ||
kaḥ pumānhi kulē jātaḥ striyaṁ paragr̥hōṣitām |
tējasvī punarādadyātsuhr̥llēkhyēna cētasā || 19 ||
rāvaṇāṅkaparibhraṣṭāṁ dr̥ṣṭāṁ duṣṭēna cakṣuṣā |
kathaṁ tvāṁ punarādadyāṁ kulaṁ vyapadiśanmahat || 20 ||
tadarthaṁ nirjitā mē tvaṁ yaśaḥ pratyāhr̥taṁ mayā |
nāsti mē tvayyabhiṣvaṅgō yathēṣṭaṁ gamyatāmitaḥ || 21 ||
iti pravyāhr̥taṁ bhadrē mayaitatkr̥tabuddhinā |
lakṣmaṇē bharatē vā tvaṁ kuru buddhiṁ yathāsukham || 22 ||
sugrīvē vānarēndrē vā rākṣasēndrē vibhīṣaṇē |
nivēśaya manaḥ sītē yathā vā sukhamātmanaḥ || 23 ||
na hi tvāṁ rāvaṇō dr̥ṣṭvā divyarūpāṁ manōramām |
marṣayēta ciraṁ sītē svagr̥hē parivartinīm || 24 ||
tataḥ priyārhaśravaṇā tadapriyaṁ
priyādupaśrutya cirasya maithilī |
mumōca bāṣpaṁ subhr̥śaṁ pravēpitā
gajēndrahastābhihatēva sallakī || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||
yuddhakāṇḍa ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ (119) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.