Yuddha Kanda Sarga 118 – yuddhakāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118)


|| sītāpratyādēśaḥ ||

tāṁ tu pārśvasthitāṁ prahvāṁ rāmaḥ samprēkṣya maithilīm |
hr̥dayāntargatakrōdhō vyāhartumupacakramē || 1 ||

ēṣā:’si nirjitā bhadrē śatruṁ jitvā mayā raṇē |
pauruṣādyadanuṣṭhēyaṁ tadētadupapāditam || 2 ||

gatō:’smyantamamarṣasya dharṣaṇā sampramārjitā |
avamānaśca śatruśca mayā yugapaduddhr̥tau || 3 ||

adya mē pauruṣaṁ dr̥ṣṭamadya mē saphalaḥ śramaḥ |
adya tīrṇapratijñatvātprabhavāmīha cātmanaḥ || 4 ||

yā tvaṁ virahitā nītā calacittēna rakṣasā |
daivasampāditō dōṣō mānuṣēṇa mayā jitaḥ || 5 ||

samprāptamavamānaṁ yastējasā na pramārjati |
kastasya puruṣārthō:’sti puruṣasyālpatējasaḥ || 6 ||

laṅghanaṁ ca samudrasya laṅkāyāścāvamardanam |
saphalaṁ tasya tacchlāghyaṁ mahatkarma hanūmataḥ || 7 ||

yuddhē vikramataścaiva hitaṁ mantrayataśca mē |
sugrīvasya sasainyasya saphalō:’dya pariśramaḥ || 8 ||

nirguṇaṁ bhrātaraṁ tyaktvā yō māṁ svayamupasthitaḥ |
vibhīṣaṇasya bhaktasya saphalō:’dya pariśramaḥ || 9 ||

ityēvaṁ bruvatastasya sītā rāmasya tadvacaḥ |
mr̥gīvōtphullanayanā babhūvāśrupariplutā || 10 ||

paśyatastāṁ tu rāmasya bhūyaḥ krōdhō vyavardhata |
prabhūtājyāvasiktasya pāvakasyēva dīpyataḥ || 11 ||

sa baddhvā bhrukuṭīṁ vaktrē tiryakprēkṣitalōcanaḥ |
abravītparuṣaṁ sītāṁ madhyē vānararakṣasām || 12 ||

yatkartavyaṁ manuṣyēṇa dharṣaṇāṁ parimārjatā |
tatkr̥taṁ sakalaṁ sītē śatruhastādamarṣaṇāt || 13 ||

nirjitā jīvalōkasya tapasā bhāvitātmanā |
agastyēna durādharṣā muninā dakṣiṇēva dik || 14 ||

viditaścāstu tē bhadrē yō:’yaṁ raṇapariśramaḥ |
sa tīrṇaḥ suhr̥dāṁ vīryānna tvadarthaṁ mayā kr̥taḥ || 15 ||

rakṣatā tu mayā vr̥ttamapavādaṁ ca sarvaśaḥ |
prakhyātasyātmavaṁśasya nyaṅgaṁ ca parirakṣatā || 16 ||

prāptacāritrasandēhā mama pratimukhē sthitā |
dīpō nētrāturastyēva pratikūlāsi mē dr̥ḍham || 17 ||

tadgaccha hyabhyanujñātā yathēṣṭaṁ janakātmajē |
ētā daśa diśō bhadrē kāryamasti na mē tvayā || 18 ||

kaḥ pumānhi kulē jātaḥ striyaṁ paragr̥hōṣitām |
tējasvī punarādadyātsuhr̥llēkhyēna cētasā || 19 ||

rāvaṇāṅkaparibhraṣṭāṁ dr̥ṣṭāṁ duṣṭēna cakṣuṣā |
kathaṁ tvāṁ punarādadyāṁ kulaṁ vyapadiśanmahat || 20 ||

tadarthaṁ nirjitā mē tvaṁ yaśaḥ pratyāhr̥taṁ mayā |
nāsti mē tvayyabhiṣvaṅgō yathēṣṭaṁ gamyatāmitaḥ || 21 ||

iti pravyāhr̥taṁ bhadrē mayaitatkr̥tabuddhinā |
lakṣmaṇē bharatē vā tvaṁ kuru buddhiṁ yathāsukham || 22 ||

sugrīvē vānarēndrē vā rākṣasēndrē vibhīṣaṇē |
nivēśaya manaḥ sītē yathā vā sukhamātmanaḥ || 23 ||

na hi tvāṁ rāvaṇō dr̥ṣṭvā divyarūpāṁ manōramām |
marṣayēta ciraṁ sītē svagr̥hē parivartinīm || 24 ||

tataḥ priyārhaśravaṇā tadapriyaṁ
priyādupaśrutya cirasya maithilī |
mumōca bāṣpaṁ subhr̥śaṁ pravēpitā
gajēndrahastābhihatēva sallakī || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||

yuddhakāṇḍa ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ (119) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed