Yuddha Kanda Sarga 119 – yuddhakāṇḍa ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ (119)


|| hutāśanapravēśaḥ ||

ēvamuktā tu vaidēhī paruṣaṁ rōmaharṣaṇam |
rāghavēṇa sarōṣēṇa bhr̥śaṁ pravyathitā:’bhavat || 1 ||

sā tadaśrutapūrvaṁ hi janē mahati maithilī |
śrutvā bhartr̥vacō rūkṣaṁ lajjayā vrīḍitā:’bhavat || 2 ||

praviśantīva gātrāṇi svānyēva janakātmajā |
vākchalyaistaiḥ saśalyēva bhr̥śamaśrūṇyavartayat || 3 ||

tatō bāṣpaparikliṣṭaṁ pramārjantī svamānanam |
śanairgadgadayā vācā bhartāramidamabravīt || 4 ||

kiṁ māmasadr̥śaṁ vākyamīdr̥śaṁ śrōtradāruṇam |
rūkṣaṁ śrāvayasē vīra prākr̥taḥ prākr̥tāmiva || 5 ||

na tathā:’smi mahābāhō yathā tvamavagacchasi |
pratyayaṁ gaccha mē yēna cāritrēṇaiva tē śapē || 6 ||

pr̥thak strīṇāṁ pracārēṇa jātiṁ tāṁ pariśaṅkasē |
parityajēmāṁ śaṅkāṁ tu yadi tē:’haṁ parīkṣitā || 7 ||

yadyahaṁ gātrasaṁsparśaṁ gatā:’smi vivaśā prabhō |
kāmakārō na mē tatra daivaṁ tatrāparādhyati || 8 ||

madadhīnaṁ tu yattanmē hr̥dayaṁ tvayi vartatē |
parādhīnēṣu gātrēṣu kiṁ kariṣyāmyanīśvarā || 9 ||

saha saṁvr̥ddhabhāvācca saṁsargēṇa ca mānada |
yadyahaṁ tē na vijñātā hatā tēnāsmi śāśvatam || 10 ||

prēṣitastē yadā vīrō hanumānavalōkakaḥ |
laṅkāsthā:’haṁ tvayā vīra kiṁ tadā na visarjitā || 11 ||

pratyakṣaṁ vānarēndrasya tadvākyasamanantaram |
tvayā santyaktayā vīra tyaktaṁ syājjīvitaṁ mayā || 12 ||

na vr̥thā tē śramō:’yaṁ syātsaṁśayē nyasya jīvitam |
suhr̥jjanapariklēśō na cāyaṁ niṣphalastava || 13 ||

tvayā tu naraśārdūla krōdhamēvānuvartatā |
laghunēva manuṣyēṇa strītvamēva puraskr̥tam || 14 ||

apadēśēna janakānnōtpattirvasudhātalāt |
mama vr̥ttaṁ ca vr̥ttajña bahu tē na puraskr̥tam || 15 ||

na pramāṇīkr̥taḥ pāṇirbālyē bālēna pīḍitaḥ |
mama bhaktiśca śīlaṁ ca sarvaṁ tē pr̥ṣṭhataḥ kr̥tam || 16 ||

ēvaṁ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī |
abravīllakṣmaṇaṁ sītā dīnaṁ dhyānaparaṁ sthitam || 17 ||

citāṁ mē kuru saumitrē vyasanasyāsya bhēṣajam |
mithyōpaghātōpahatā nāhaṁ jīvitumutsahē || 18 ||

aprītasya guṇairbhartustyaktāyā janasaṁsadi |
yā kṣamā mē gatirgantuṁ pravēkṣyē havyavāhanam || 19 ||

ēvamuktastu vaidēhyā lakṣmaṇaḥ paravīrahā |
amarṣavaśamāpannō rāghavānanamaikṣata || 20 ||

sa vijñāya tataśchandaṁ rāmasyākārasūcitam |
citāṁ cakāra saumitrirmatē rāmasya vīryavān || 21 ||

adhōmukhaṁ tadā rāmaṁ śanaiḥ kr̥tvā pradakṣiṇam |
upāsarpata vaidēhī dīpyamānaṁ hutāśanam || 22 ||

praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī |
baddhāñjalipuṭā cēdamuvācāgnisamīpataḥ || 23 ||

yathā mē hr̥dayaṁ nityaṁ nāpasarpati rāghavāt |
tathā lōkasya sākṣī māṁ sarvataḥ pātu pāvakaḥ || 24 ||

yathā māṁ śuddhacāritrāṁ duṣṭāṁ jānāti rāghavaḥ |
tathā lōkasya sākṣī māṁ sarvataḥ pātu pāvakaḥ || 25 ||

karmaṇā manasā vācā yathā nāticarāmyaham |
rāghavaṁ sarvadharmajñaṁ tathā māṁ pātu pāvakaḥ || 26 ||

ādityō bhagavānvāyurdiśaścandrastathaiva ca |
ahaścāpi tathā sandhyē rātriśca pr̥thivī tathā || 27 ||

yathānyē:’pi vijānanti tathā cāritrasamyutām |
ēvamuktvā tu vaidēhī parikramya hutāśanam || 28 ||

vivēśa jvalanaṁ dīptaṁ nissaṅgēnāntarātmanā |
janaḥ sa sumahāṁstrastō bālavr̥ddhasamākulaḥ || 29 ||

dadarśa maithilīṁ tatra praviśantīṁ hutāśanam |
sā taptanavahēmābhā taptakāñcanabhūṣaṇā || 30 ||

papāta jvalanaṁ dīptaṁ sarvalōkasya sannidhau |
dadr̥śustāṁ mahābhāgāṁ praviśantīṁ hutāśanam || 31 ||

sītāṁ kr̥tsnāstrayō lōkāḥ puṇyāmājyāhutīmiva |
pracukruśuḥ striyaḥ sarvāstāṁ dr̥ṣṭvā havyavāhanē || 32 ||

patantīṁ saṁskr̥tāṁ mantrairvasōrdhārāmivādhvarē |
dadr̥śustāṁ trayō lōkā dēvagandharvadānavāḥ || 33 ||

śaptāṁ patantīṁ nirayē tridivāddēvatāmiva |
tasyāmagniṁ viśantyāṁ tu hāhēti vipulaḥ svanaḥ |
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutōpamaḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ || 119 ||

yuddhakāṇḍa viṁśatyuttaraśatatamaḥ sargaḥ (120) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed