Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmakr̥tarāmastavaḥ ||
tatō hi durmanā rāmaḥ śrutvaivaṁ vadatāṁ giraḥ |
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalōcanaḥ || 1 ||
tatō vaiśravaṇō rājā yamaścāmitrakarśanaḥ |
sahasrākṣō mahēndraśca varuṇaśca parantapaḥ || 2 ||
ṣaḍardhanayanaḥ śrīmānmahādēvō vr̥ṣadhvajaḥ |
kartā sarvasya lōkasya brahmā brahmavidāṁ varaḥ || 3 ||
ētē sarvē samāgamya vimānaiḥ sūryasannibhaiḥ |
āgamya nagarīṁ laṅkāmabhijagmuśca rāghavam || 4 ||
tataḥ sahastābharaṇānpragr̥hya vipulānbhujān |
abruvaṁstridaśaśrēṣṭhāḥ prāñjaliṁ rāghavaṁ sthitam || 5 ||
kartā sarvasya lōkasya śrēṣṭhō jñānavatāṁ varaḥ |
upēkṣasē kathaṁ sītāṁ patantīṁ havyavāhanē || 6 ||
kathaṁ dēvagaṇaśrēṣṭhamātmānaṁ nāvabudhyasē |
r̥tadhāmā vasuḥ pūrvaṁ vasūnāṁ tvaṁ prajāpatiḥ || 7 ||
trayāṇāṁ tvaṁ hi lōkānāmādikartā svayamprabhuḥ |
rudrāṇāmaṣṭamō rudraḥ sādhyānāmasi pañcamaḥ || 8 ||
aśvinau cāpi tē karṇau candrasūryau ca cakṣuṣī |
antē cādau ca lōkānāṁ dr̥śyasē tvaṁ parantapa || 9 ||
upēkṣasē ca vaidēhīṁ mānuṣaḥ prākr̥tō yathā |
ityuktō lōkapālaistaiḥ svāmī lōkasya rāghavaḥ || 10 ||
abravītridaśaśrēṣṭhānrāmō dharmabhr̥tāṁ varaḥ |
ātmānaṁ mānuṣaṁ manyē rāmaṁ daśarathātmajam || 11 ||
yō:’haṁ yasya yataścāhaṁ bhagavāṁstadbravītu mē |
iti bruvantaṁ kākutsthaṁ brahmā brahmavidāṁ varaḥ || 12 ||
abravīcchr̥ṇu mē rāma satyaṁ satyaparākrama |
bhavānnārāyaṇō dēvaḥ śrīmāṁścakrāyudhō vibhuḥ || 13 ||
ēkaśr̥ṅgō varāhastvaṁ bhūtabhavyasapatnajit |
akṣaraṁ brahma satyaṁ ca madhyē cāntē ca rāghava || 14 ||
lōkānāṁ tvaṁ parō dharmō viṣvaksēnaścaturbhujaḥ |
śārṅgadhanvā hr̥ṣīkēśaḥ puruṣaḥ puruṣōttamaḥ || 15 ||
ajitaḥ khaḍgadhr̥dviṣṇuḥ kr̥ṣṇaścaiva br̥hadbalaḥ |
sēnānīrgrāmaṇīśca tvaṁ buddhiḥ sattvaṁ kṣamā damaḥ || 16 ||
prabhavaścāpyayaśca tvamupēndrō madhusūdanaḥ |
indrakarmā mahēndrastvaṁ padmanābhō raṇāntakr̥t || 17 ||
śaraṇyaṁ śaraṇaṁ ca tvāmāhurdivyā maharṣayaḥ |
sahasraśr̥ṅgō vēdātmā śatajihvō maharṣabhaḥ || 18 ||
tvaṁ trayāṇāṁ hi lōkānāmādikartā svayamprabhuḥ |
siddhānāmapi sādhyānāmāśrayaścāsi pūrvajaḥ || 19 ||
tvaṁ yajñastvaṁ vaṣaṭkārastvamōṅkāraḥ parantapaḥ |
prabhavaṁ nidhanaṁ vā tē na viduḥ kō bhavāniti || 20 ||
dr̥śyasē sarvabhūtēṣu brāhmaṇēṣu ca gōṣu ca |
dikṣu sarvāsu gaganē parvatēṣu vanēṣu ca || 21 ||
sahasracaraṇaḥ śrīmān śataśīrṣaḥ sahasradr̥k |
tvaṁ dhārayasi bhūtāni vasudhāṁ ca saparvatām || 22 ||
antē pr̥thivyāḥ salilē dr̥śyasē tvaṁ mahōragaḥ |
trīṁllōkāndhārayanrāma dēvagandharvadānavān || 23 ||
ahaṁ tē hr̥dayaṁ rāma jihvā dēvī sarasvatī |
dēvā gātrēṣu rōmāṇi nirmitā brahmaṇaḥ prabhō || 24 ||
nimēṣastē bhavēdrātrirunmēṣastē bhavēddivā |
saṁskārāstē:’bhavanvēdā na tadasti tvayā vinā || 25 ||
jagatsarvaṁ śarīraṁ tē sthairyaṁ tē vasudhātalam |
agniḥ kōpaḥ prasādastē sōmaḥ śrīvatsalakṣaṇaḥ || 26 ||
tvayā lōkāstrayaḥ krāntāḥ purāṇē vikramaistribhiḥ |
mahēndraśca kr̥tō rājā baliṁ baddhvā mahāsuram || 27 ||
sītā lakṣmīrbhavānviṣṇurdēvaḥ kr̥ṣṇaḥ prajāpatiḥ |
vadhārthaṁ rāvaṇasyēha praviṣṭō mānuṣīṁ tanum || 28 ||
tadidaṁ naḥ kr̥taṁ kāryaṁ tvayā dharmabhr̥tāṁ vara |
nihatō rāvaṇō rāma prahr̥ṣṭō divamākrama || 29 ||
amōghaṁ balavīryaṁ tē amōghastē parākramaḥ |
amōghaṁ darśanaṁ rāma na ca mōghaḥ stavastava || 30 ||
amōghāstē bhaviṣyanti bhaktimantaśca yē narāḥ |
yē tvāṁ dēvaṁ dhruvaṁ bhaktāḥ purāṇaṁ puruṣōttamam |
prāpnuvanti sadā kāmāniha lōkē paratra ca || 31 ||
imamārṣaṁ stavaṁ nityamitihāsaṁ purātanam |
yē narāḥ kīrtayiṣyanti nāsti tēṣāṁ parābhavaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē viṁśatyuttaraśatatamaḥ sargaḥ || 120 ||
yuddhakāṇḍa ēkaviṁśatyuttaraśatatamaḥ sargaḥ (121) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.