Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratigrahaḥ ||
ētacchrutvā śubhaṁ vākyaṁ pitāmahasamīritam |
aṅkēnādāya vaidēhīmutpapāta vibhāvasuḥ || 1 ||
sa vidhūya citāṁ tāṁ tu vaidēhīṁ havyavāhanaḥ |
uttasthau mūrtimānāśu gr̥hītvā janakātmajām || 2 ||
taruṇādityasaṅkāśāṁ taptakāñcanabhūṣaṇām |
raktāmbaradharāṁ bālāṁ nīlakuñcitamūrdhajām || 3 ||
akliṣṭamālyābharaṇāṁ tathārūpāṁ manasvinīm |
dadau rāmāya vaidēhīmaṅkē kr̥tvā vibhāvasuḥ || 4 ||
abravīcca tadā rāmaṁ sākṣī lōkasya pāvakaḥ |
ēṣā tē rāma vaidēhī pāpamasyāṁ na vidyatē || 5 ||
naiva vācā na manasā nānudhyānānna cakṣuṣā |
suvr̥ttā vr̥ttaśauṇḍīra na tvāmaticacāra ha || 6 ||
rāvaṇēnāpanītaiṣā vīryōtsiktēna rakṣasā |
tvayā virahitā dīnā vivaśā nirjanādvanāt || 7 ||
ruddhā cāntaḥpurē guptā tvaccittā tvatparāyaṇā |
rakṣitā rākṣasīsaṅghairvikr̥tairghōradarśanaiḥ || 8 ||
pralōbhyamānā vividhaṁ bhartsyamānā ca maithilī |
nācintayata tadrakṣastvadgatēnāntarātmanā || 9 ||
viśuddhabhāvāṁ niṣpāpāṁ pratigr̥hṇīṣva rāghava |
na kiñcidabhidhātavyamahamājñāpayāmi tē || 10 ||
tataḥ prītamanā rāmaḥ śrutvaitadvadatāṁ varaḥ |
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalōcanaḥ || 11 ||
ēvamuktō mahātējā dyutimāndr̥ḍhavikramaḥ |
abravīttridaśaśrēṣṭhaṁ rāmō dharmabhr̥tāṁ varaḥ || 12 ||
avaśyaṁ triṣu lōkēṣu na sītā pāpamarhati |
dīrghakālōṣitā hīyaṁ rāvaṇāntaḥpurē śubhā || 13 ||
bāliśaḥ khalu kāmātmā rāmō daśarathātmajaḥ |
iti vakṣyanti māṁ santō jānakīmaviśōdhya hi || 14 ||
ananyahr̥dayāṁ bhaktāṁ maccittaparivartinīm |
ahamapyavagacchāmi maithilīṁ janakātmajām || 15 ||
pratyayārthaṁ tu lōkānāṁ trayāṇāṁ satyasaṁśrayaḥ |
upēkṣē cāpi vaidēhīṁ praviśantīṁ hutāśanam || 16 ||
imāmapi viśālākṣīṁ rakṣitāṁ svēna tējasā |
rāvaṇō nātivartēta vēlāmiva mahōdadhiḥ || 17 ||
na hi śaktaḥ sa duṣṭātmā manasā:’pi hi maithilīm |
pradharṣayitumaprāptāṁ dīptāmagniśikhāmiva || 18 ||
nēyamarhati caiśvaryaṁ rāvaṇāntaḥpurē śubhā |
ananyā hi mayā sītā bhāskarēṇa prabhā yathā || 19 ||
viśuddhā triṣu lōkēṣu maithilī janakātmajā |
na hi hātumiyaṁ śakyā kīrtirātmavatā yathā || 20 ||
avaśyaṁ tu mayā kāryaṁ sarvēṣāṁ vō vacaḥ śubham |
snigdhānāṁ lōkamānyānāmēvaṁ ca bruvatāṁ hitam || 21 ||
itīdamuktvā viditaṁ mahābalaiḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmaḥ priyayā mahābalaḥ
sukhaṁ sukhārhō:’nubabhūva rāghavaḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaviṁśatyuttaraśatatamaḥ sargaḥ || 121 ||
yuddhakāṇḍa dvāviṁśatyuttaraśatatamaḥ sargaḥ (122) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
Report mistakes and corrections in Stotranidhi content.