Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratigrahaḥ ||
ētacchrutvā śubhaṁ vākyaṁ pitāmahasamīritam |
aṅkēnādāya vaidēhīmutpapāta vibhāvasuḥ || 1 ||
sa vidhūya citāṁ tāṁ tu vaidēhīṁ havyavāhanaḥ |
uttasthau mūrtimānāśu gr̥hītvā janakātmajām || 2 ||
taruṇādityasaṅkāśāṁ taptakāñcanabhūṣaṇām |
raktāmbaradharāṁ bālāṁ nīlakuñcitamūrdhajām || 3 ||
akliṣṭamālyābharaṇāṁ tathārūpāṁ manasvinīm |
dadau rāmāya vaidēhīmaṅkē kr̥tvā vibhāvasuḥ || 4 ||
abravīcca tadā rāmaṁ sākṣī lōkasya pāvakaḥ |
ēṣā tē rāma vaidēhī pāpamasyāṁ na vidyatē || 5 ||
naiva vācā na manasā nānudhyānānna cakṣuṣā |
suvr̥ttā vr̥ttaśauṇḍīra na tvāmaticacāra ha || 6 ||
rāvaṇēnāpanītaiṣā vīryōtsiktēna rakṣasā |
tvayā virahitā dīnā vivaśā nirjanādvanāt || 7 ||
ruddhā cāntaḥpurē guptā tvaccittā tvatparāyaṇā |
rakṣitā rākṣasīsaṅghairvikr̥tairghōradarśanaiḥ || 8 ||
pralōbhyamānā vividhaṁ bhartsyamānā ca maithilī |
nācintayata tadrakṣastvadgatēnāntarātmanā || 9 ||
viśuddhabhāvāṁ niṣpāpāṁ pratigr̥hṇīṣva rāghava |
na kiñcidabhidhātavyamahamājñāpayāmi tē || 10 ||
tataḥ prītamanā rāmaḥ śrutvaitadvadatāṁ varaḥ |
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalōcanaḥ || 11 ||
ēvamuktō mahātējā dyutimāndr̥ḍhavikramaḥ |
abravīttridaśaśrēṣṭhaṁ rāmō dharmabhr̥tāṁ varaḥ || 12 ||
avaśyaṁ triṣu lōkēṣu na sītā pāpamarhati |
dīrghakālōṣitā hīyaṁ rāvaṇāntaḥpurē śubhā || 13 ||
bāliśaḥ khalu kāmātmā rāmō daśarathātmajaḥ |
iti vakṣyanti māṁ santō jānakīmaviśōdhya hi || 14 ||
ananyahr̥dayāṁ bhaktāṁ maccittaparivartinīm |
ahamapyavagacchāmi maithilīṁ janakātmajām || 15 ||
pratyayārthaṁ tu lōkānāṁ trayāṇāṁ satyasaṁśrayaḥ |
upēkṣē cāpi vaidēhīṁ praviśantīṁ hutāśanam || 16 ||
imāmapi viśālākṣīṁ rakṣitāṁ svēna tējasā |
rāvaṇō nātivartēta vēlāmiva mahōdadhiḥ || 17 ||
na hi śaktaḥ sa duṣṭātmā manasā:’pi hi maithilīm |
pradharṣayitumaprāptāṁ dīptāmagniśikhāmiva || 18 ||
nēyamarhati caiśvaryaṁ rāvaṇāntaḥpurē śubhā |
ananyā hi mayā sītā bhāskarēṇa prabhā yathā || 19 ||
viśuddhā triṣu lōkēṣu maithilī janakātmajā |
na hi hātumiyaṁ śakyā kīrtirātmavatā yathā || 20 ||
avaśyaṁ tu mayā kāryaṁ sarvēṣāṁ vō vacaḥ śubham |
snigdhānāṁ lōkamānyānāmēvaṁ ca bruvatāṁ hitam || 21 ||
itīdamuktvā viditaṁ mahābalaiḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmaḥ priyayā mahābalaḥ
sukhaṁ sukhārhō:’nubabhūva rāghavaḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaviṁśatyuttaraśatatamaḥ sargaḥ || 121 ||
yuddhakāṇḍa dvāviṁśatyuttaraśatatamaḥ sargaḥ (122) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.