Yuddha Kanda Sarga 121 – yuddhakāṇḍa ēkaviṁśatyuttaraśatatamaḥ sargaḥ (121)


|| sītāpratigrahaḥ ||

ētacchrutvā śubhaṁ vākyaṁ pitāmahasamīritam |
aṅkēnādāya vaidēhīmutpapāta vibhāvasuḥ || 1 ||

sa vidhūya citāṁ tāṁ tu vaidēhīṁ havyavāhanaḥ |
uttasthau mūrtimānāśu gr̥hītvā janakātmajām || 2 ||

taruṇādityasaṅkāśāṁ taptakāñcanabhūṣaṇām |
raktāmbaradharāṁ bālāṁ nīlakuñcitamūrdhajām || 3 ||

akliṣṭamālyābharaṇāṁ tathārūpāṁ manasvinīm |
dadau rāmāya vaidēhīmaṅkē kr̥tvā vibhāvasuḥ || 4 ||

abravīcca tadā rāmaṁ sākṣī lōkasya pāvakaḥ |
ēṣā tē rāma vaidēhī pāpamasyāṁ na vidyatē || 5 ||

naiva vācā na manasā nānudhyānānna cakṣuṣā |
suvr̥ttā vr̥ttaśauṇḍīra na tvāmaticacāra ha || 6 ||

rāvaṇēnāpanītaiṣā vīryōtsiktēna rakṣasā |
tvayā virahitā dīnā vivaśā nirjanādvanāt || 7 ||

ruddhā cāntaḥpurē guptā tvaccittā tvatparāyaṇā |
rakṣitā rākṣasīsaṅghairvikr̥tairghōradarśanaiḥ || 8 ||

pralōbhyamānā vividhaṁ bhartsyamānā ca maithilī |
nācintayata tadrakṣastvadgatēnāntarātmanā || 9 ||

viśuddhabhāvāṁ niṣpāpāṁ pratigr̥hṇīṣva rāghava |
na kiñcidabhidhātavyamahamājñāpayāmi tē || 10 ||

tataḥ prītamanā rāmaḥ śrutvaitadvadatāṁ varaḥ |
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalōcanaḥ || 11 ||

ēvamuktō mahātējā dyutimāndr̥ḍhavikramaḥ |
abravīttridaśaśrēṣṭhaṁ rāmō dharmabhr̥tāṁ varaḥ || 12 ||

avaśyaṁ triṣu lōkēṣu na sītā pāpamarhati |
dīrghakālōṣitā hīyaṁ rāvaṇāntaḥpurē śubhā || 13 ||

bāliśaḥ khalu kāmātmā rāmō daśarathātmajaḥ |
iti vakṣyanti māṁ santō jānakīmaviśōdhya hi || 14 ||

ananyahr̥dayāṁ bhaktāṁ maccittaparivartinīm |
ahamapyavagacchāmi maithilīṁ janakātmajām || 15 ||

pratyayārthaṁ tu lōkānāṁ trayāṇāṁ satyasaṁśrayaḥ |
upēkṣē cāpi vaidēhīṁ praviśantīṁ hutāśanam || 16 ||

imāmapi viśālākṣīṁ rakṣitāṁ svēna tējasā |
rāvaṇō nātivartēta vēlāmiva mahōdadhiḥ || 17 ||

na hi śaktaḥ sa duṣṭātmā manasā:’pi hi maithilīm |
pradharṣayitumaprāptāṁ dīptāmagniśikhāmiva || 18 ||

nēyamarhati caiśvaryaṁ rāvaṇāntaḥpurē śubhā |
ananyā hi mayā sītā bhāskarēṇa prabhā yathā || 19 ||

viśuddhā triṣu lōkēṣu maithilī janakātmajā |
na hi hātumiyaṁ śakyā kīrtirātmavatā yathā || 20 ||

avaśyaṁ tu mayā kāryaṁ sarvēṣāṁ vō vacaḥ śubham |
snigdhānāṁ lōkamānyānāmēvaṁ ca bruvatāṁ hitam || 21 ||

itīdamuktvā viditaṁ mahābalaiḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmaḥ priyayā mahābalaḥ
sukhaṁ sukhārhō:’nubabhūva rāghavaḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaviṁśatyuttaraśatatamaḥ sargaḥ || 121 ||

yuddhakāṇḍa dvāviṁśatyuttaraśatatamaḥ sargaḥ (122) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed