Yuddha Kanda Sarga 122 – yuddhakāṇḍa dvāviṁśatyuttaraśatatamaḥ sargaḥ (122)


|| daśarathapratisamādēśaḥ ||

ētacchrutvā śubhaṁ vākyaṁ rāghavēṇa subhāṣitam |
idaṁ śubhataraṁ vākyaṁ vyājahāra mahēśvaraḥ || 1 ||

puṣkarākṣa mahābāhō mahāvakṣaḥ parantapa |
diṣṭyā kr̥tamidaṁ karma tvayā śastrabhr̥tāṁvara || 2 ||

diṣṭyā sarvasya lōkasya pravr̥ddhaṁ dāruṇaṁ tamaḥ |
apāvr̥ttaṁ tvayā saṅkhyē rāma rāvaṇajaṁ bhayam || 3 ||

āśvāsya bharataṁ dīnaṁ kausalyāṁ ca yaśasvinīm |
kaikēyīṁ ca sumitrāṁ ca dr̥ṣṭvā lakṣmaṇamātaram || 4 ||

prāpya rājyamayōdhyāyāṁ nandayitvā suhr̥jjanam |
ikṣvākūṇāṁ kulē vaṁśaṁ sthāpayitvā mahābala || 5 ||

iṣṭvā turagamēdhēna prāpya cānuttamaṁ yaśaḥ |
brāhmaṇēbhyō dhanaṁ dattvā tridivaṁ gantumarhasi || 6 ||

ēṣa rājā vimānasthaḥ pitā daśarathastava |
kākutstha mānuṣē lōkē gurustava mahāyaśāḥ || 7 ||

indralōkaṁ gataḥ śrīmāṁstvayā putrēṇa tāritaḥ |
lakṣmaṇēna saha bhrātrā tvamēnamabhivādaya || 8 ||

mahādēvavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ |
vimānaśikharasthasya praṇāmamakarōtpituḥ || 9 ||

dīpyamānaṁ svayā lakṣmyā virajō:’mbaradhāriṇam |
lakṣmaṇēna saha bhrātrā dadarśa pitaraṁ vibhuḥ || 10 ||

harṣēṇa mahatā:’:’viṣṭō vimānasthō mahīpatiḥ |
prāṇaiḥ priyataraṁ dr̥ṣṭvā putraṁ daśarathastadā || 11 ||

ārōpyāṅkaṁ mahābāhurvarāsanagataḥ prabhuḥ |
bāhubhyāṁ sampariṣvajya tatō vākyaṁ samādadē || 12 ||

na mē svargō bahumataḥ sammānaśca surarṣibhiḥ |
tvayā rāma vihīnasya satyaṁ pratiśr̥ṇōmi tē || 13 ||

[* adhikaślōkaṁ –
adya tvāṁ nihatāmitraṁ dr̥ṣṭvā sampūrṇamānasam |
nistīrṇavanavāsaṁ ca prītirāsītparā mama ||

*]

kaikēyyā yāni cōktāni vākyāni vadatāṁ vara |
tava pravrājanārthāni sthitāni hr̥dayē mama || 14 ||

tvāṁ tu dr̥ṣṭvā kuśalinaṁ pariṣvajya salakṣmaṇam |
adya duḥkhādvimuktō:’smi nīhārādiva bhāskaraḥ || 15 ||

tāritō:’haṁ tvayā putra suputrēṇa mahātmanā |
aṣṭāvakrēṇa dharmātmā tāritō brāhmaṇō yathā || 16 ||

idānīṁ tu vijānāmi yathā saumya surēśvaraiḥ |
vadhārthaṁ rāvaṇasyēdaṁ vihitaṁ puruṣōttama || 17 ||

siddhārthā khalu kausalyā yā tvāṁ rāma gr̥haṁ gatam |
vanānnivr̥ttaṁ saṁhr̥ṣṭā drakṣyatyariniṣūdana || 18 ||

siddhārthāḥ khalu tē rāma narā yē tvāṁ purīṁ gatam |
jalārdramabhiṣiktaṁ ca drakṣyanti vasudhādhipam || 19 ||

anuraktēna balinā śucinā dharmacāriṇā |
icchāmi tvāmahaṁ draṣṭuṁ bharatēna samāgatam || 20 ||

caturdaśa samāḥ saumya vanē niryāpitāstvayā |
vasatā sītayā sārdhaṁ lakṣmaṇēna ca dhīmatā || 21 ||

nivr̥ttavanavāsō:’si pratijñā saphalā kr̥tā |
rāvaṇaṁ ca raṇē hatvā dēvāstē paritōṣitāḥ || 22 ||

kr̥taṁ karma yaśaḥ ślāghyaṁ prāptaṁ tē śatrusūdana |
bhrātr̥bhiḥ saha rājyasthō dīrghamāyuravāpnuhi || 23 ||

iti bruvāṇaṁ rājānaṁ rāmaḥ prāñjalirabravīt |
kuru prasādaṁ dharmajña kaikēyyā bharatasya ca || 24 ||

saputrāṁ tvāṁ tyajāmīti yaduktā kaikayī tvayā |
sa śāpaḥ kēkayīṁ ghōraḥ saputrāṁ na spr̥śētprabhō || 25 ||

sa tathēti mahārājō rāmamuktvā kr̥tāñjalim |
lakṣmaṇaṁ ca pariṣvajya punarvākyamuvāca ha || 26 ||

rāmaṁ śuśrūṣatā bhaktyā vaidēhyā saha sītayā |
kr̥tā mama mahāprītiḥ prāptaṁ dharmaphalaṁ ca tē || 27 ||

dharmaṁ prāpsyasi dharmajña yaśaśca vipulaṁ bhuvi |
rāmē prasannē svargaṁ ca mahimānaṁ tathaiva ca || 28 ||

rāmaṁ śuśrūṣa bhadraṁ tē sumitrānandavardhana |
rāmaḥ sarvasya lōkasya śubhēṣvabhirataḥ sadā || 29 ||

ētē sēndrāstrayō lōkāḥ siddhāśca paramarṣayaḥ |
abhigamya mahātmānamarcanti puruṣōttamam || 30 ||

ētattaduktamavyaktamakṣaraṁ brahmanirmitam |
dēvānāṁ hr̥dayaṁ saumya guhyaṁ rāmaḥ parantapaḥ || 31 ||

avāptaṁ dharmacaraṇaṁ yaśaśca vipulaṁ tvayā |
rāmaṁ śuśrūṣatā bhaktyā vaidēhyā saha sītayā || 32 ||

sa tathōktvā mahābāhurlakṣmaṇaṁ prāñjaliṁ sthitam |
uvāca rājā dharmātmā vaidēhīṁ vacanaṁ śubham || 33 ||

kartavyō na tu vaidēhi manyustyāgamimaṁ prati |
rāmēṇa tvadviśuddhyarthaṁ kr̥tamētaddhitaiṣiṇā || 34 ||

na tvaṁ subhru samādhēyā patiśuśrūṣaṇaṁ prati |
avaśyaṁ tu mayā vācyamēṣa tē daivataṁ param || 35 ||

iti pratisamādiśya putrau sītāṁ tathā snuṣām |
indralōkaṁ vimānēna yayau daśarathō jvalan || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvāviṁśatyuttaraśatatamaḥ sargaḥ || 122 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed