Yuddha Kanda Sarga 123 – yuddhakāṇḍa trayōviṁśatyuttaraśatatamaḥ sargaḥ (123)


|| indravaradānam ||

pratiyātē tu kākutsthē mahēndraḥ pākaśāsanaḥ | [pratiprayātē]
abravītparamaprītō rāghavaṁ prāñjaliṁ sthitam || 1 ||

amōghaṁ darśanaṁ rāma tavāsmākaṁ parantapa |
prītiyuktāḥ sma tēna tvaṁ brūhi yanmanasēcchasi || 2 ||

ēvamuktastu kākutsthaḥ pratyuvāca kr̥tāñjaliḥ |
lakṣmaṇēna saha bhrātrā sītayā saha bhāryayā || 3 ||

yadi prītiḥ samutpannā mayi sarvasurēśvara |
vakṣyāmi kuru tē satyaṁ vacanaṁ vadatāṁ vara || 4 ||

mama hētōḥ parākrāntā yē gatā yamasādanam |
tē sarvē jīvitaṁ prāpya samuttiṣṭhantu vānarāḥ || 5 ||

matkr̥tē viprayuktā yē putrairdāraiśca vānarāḥ |
matpriyēṣvabhiyuktāśca na mr̥tyuṁ gaṇayanti ca || 6 ||

tvatprasādātsamēyustē varamētadahaṁ vr̥ṇē |
nīrujō nirvraṇāṁścaiva sampannabalapauruṣān || 7 ||

gōlāṅgūlāṁstathaivarkṣāndraṣṭumicchāmi mānada |
akālē cāpi mukhyāni mūlāni ca phalāni ca || 8 ||

nadyaśca vimalāstatra tiṣṭhēyuryatra vānarāḥ |
śrutvā tu vacanaṁ tasya rāghavasya mahātmanaḥ || 9 ||

mahēndraḥ pratyuvācēdaṁ vacanaṁ prītilakṣaṇam |
mahānayaṁ varastāta tvayōktō raghunandana || 10 ||

dvirmayā nōktapūrvaṁ hi tasmādētadbhaviṣyati |
samutthāsyanti harayō yē hatā yudhi rākṣasaiḥ || 11 ||

r̥kṣāśca sahagōpucchā nikr̥ttānanabāhavaḥ |
nīrujō nirvraṇāścaiva sampannabalapauruṣāḥ || 12 ||

samutthāsyanti harayaḥ suptā nidrākṣayē yathā |
suhr̥dbhirbāndhavaiścaiva jñātibhiḥ svajanairapi || 13 ||

sarva ēva samēṣyanti samyuktāḥ parayā mudā |
akālē puṣpaśabalāḥ phalavantaśca pādapāḥ || 14 ||

bhaviṣyanti mahēṣvāsa nadyaśca salilāyutāḥ |
savraṇaiḥ prathamaṁ gātraiḥ saṁvr̥ttairnirvraṇaiḥ punaḥ || 15 ||

tataḥ samutthitāḥ sarvē suptvēva haripuṅgavāḥ |
babhūvurvānarāḥ sarvē kimētaditi vismitāḥ || 16 ||

tē sarvē vānarāstasmai rāghavāyābhyavādayan |
kākutsthaṁ paripūrṇārthaṁ dr̥ṣṭvā sarvē surōttamāḥ || 17 ||

ūcustē prathamaṁ stutvā stavārhaṁ sahalakṣmaṇam |
gacchāyōdhyāmitō vīra visarjaya ca vānarān || 18 ||

maithilīṁ sāntvayasvaināmanuraktāṁ tapasvinīm |
śatrughnaṁ ca mahātmānaṁ mātr̥̄ḥ sarvāḥ parantapa || 19 ||

bhrātaraṁ paśya bharataṁ tvacchōkādvratadhāriṇam |
abhiṣēcaya cātmānaṁ paurāngatvā praharṣaya || 20 ||

ēvamuktvā tamāmantrya rāmaṁ saumitriṇā saha |
vimānaiḥ sūryasaṅkāśairhr̥ṣṭā jagmuḥ surā divam || 21 ||

abhivādya ca kākutsthaḥ sarvāṁstāṁstridaśōttamān |
lakṣmaṇēna saha bhrātrā vāsamājñāpayattadā || 22 ||

tatastu sā lakṣmaṇarāmapālitā
mahācamūrhr̥ṣṭajanā yaśasvinī |
śriyā jvalantī virarāja sarvatō
niśā praṇītēva hi śītaraśminā || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōviṁśatyuttaraśatatamaḥ sargaḥ || 123 ||

yuddhakāṇḍa caturviṁśatyuttaraśatatamaḥ sargaḥ (124) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed