Yuddha Kanda Sarga 124 – yuddhakāṇḍa caturviṁśatyuttaraśatatamaḥ sargaḥ (124)


|| puṣpakōpasthāpanam ||

tāṁ rātrimuṣitaṁ rāmaṁ sukhōtthitamarindamam |
abravītprāñjalirvākyaṁ jayaṁ pr̥ṣṭvā vibhīṣaṇaḥ || 1 ||

snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca |
candanāni ca divyāni mālyāni vividhāni ca || 2 ||

alaṅkāravidaścēmā nāryaḥ padmanibhēkṣaṇāḥ |
upasthitāstvāṁ vidhivatsnāpayiṣyanti rāghava || 3 ||

pratigr̥hṇīṣva tatsarvaṁ madanugrahakāmyayā |
ēvamuktastu kākutsthaḥ pratyuvāca vibhīṣaṇam || 4 ||

harīnsugrīvamukhyāṁstvaṁ snānēnābhinimantraya |
sa tu tāmyati dharmātmā mama hētōḥ sukhōcitaḥ || 5 ||

sukumārō mahābāhuḥ kumāraḥ satyasaṁśravaḥ |
taṁ vinā kēkayīputraṁ bharataṁ dharmacāriṇam || 6 ||

na mē snānaṁ bahumataṁ vastrāṇyābharaṇāni ca |
ita ēva pathā kṣipraṁ pratigacchāmi tāṁ purīm || 7 ||

ayōdhyāmāgatō hyēṣa panthāḥ paramadurgamaḥ |
ēvamuktastu kākutsthaṁ pratyuvāca vibhīṣaṇaḥ || 8 ||

ahnā tvāṁ prāpayiṣyāmi tāṁ purīṁ pārthivātmaja |
puṣpakaṁ nāma bhadraṁ tē vimānaṁ sūryasannibham || 9 ||

mama bhrātuḥ kubērasya rāvaṇēnāhr̥taṁ balāt |
hr̥taṁ nirjitya saṅgrāmē kāmagaṁ divyamuttamam || 10 ||

tvadarthē pālitaṁ caitattiṣṭhatyatulavikrama |
tadidaṁ mēghasaṅkāśaṁ vimānamiha tiṣṭhati || 11 ||

tēna yāsyasi yānēna tvamayōdhyāṁ gatajvaraḥ |
ahaṁ tē yadyanugrāhyō yadi smarasi mē guṇān || 12 ||

vasa tāvadiha prājña yadyasti mayi sauhr̥dam |
lakṣmaṇēna saha bhrātrā vaidēhyā cāpi bhāryayā || 13 ||

arcitaḥ sarvakāmaistvaṁ tatō rāma gamiṣyasi |
prītiyuktasya mē rāma sasainyaḥ sasuhr̥dgaṇaḥ || 14 ||

satkriyāṁ vihitāṁ tāvadgr̥hāṇa tvaṁ mayōdyatām |
praṇayādbahumānācca sauhr̥dēna ca rāghava || 15 ||

prasādayāmi prēṣyō:’haṁ na khalvājñāpayāmi tē |
ēvamuktastatō rāmaḥ pratyuvāca vibhiṣaṇam || 16 ||

rakṣasāṁ vānarāṇāṁ ca sarvēṣāṁ cōpaśr̥ṇvatām |
pūjitō:’haṁ tvayā saumya sācivyēna parantapa || 17 ||

sarvātmanā ca cēṣṭābhiḥ sauhr̥dēnōttamēna ca |
na khalvētanna kuryāṁ tē vacanaṁ rākṣasēśvara || 18 ||

taṁ tu mē bhrātaraṁ draṣṭuṁ bharataṁ tvaratē manaḥ |
māṁ nivartayituṁ yō:’sau citrakūṭamupāgataḥ || 19 ||

śirasā yācatō yasya vacanaṁ na kr̥taṁ mayā |
kausalyāṁ ca sumitrāṁ ca kaikēyīṁ ca yaśasvinīm || 20 ||

gurūṁśca suhr̥daścaiva paurāṁśca tanayaiḥ saha |
upasthāpaya mē kṣipraṁ vimānaṁ rākṣasēśvara || 21 ||

kr̥takāryasya mē vāsaḥ kathaṁ svidiha sammataḥ |
anujānīhi māṁ saumya pūjitō:’smi vibhīṣaṇa || 22 ||

manyurna khalu kartavyastvaritaṁ tvā:’numānayē |
rāghavasya vacaḥ śrutvā rākṣasēndrō vibhīṣaṇaḥ || 23 ||

taṁ vimānaṁ samādāya tūrṇaṁ pratinivartata |
tataḥ kāñcanacitrāṅgaṁ vaiḍūryamayavēdikam || 24 ||

kūṭāgāraiḥ parikṣiptaṁ sarvatō rajataprabham |
pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṅkr̥tam || 25 ||

śōbhitaṁ kāñcanairharmyairhēmapadmavibhūṣitam |
prakīrṇaṁ kiṅkiṇījālairmuktāmaṇigavākṣitam || 26 ||

ghaṇṭājālaiḥ parikṣiptaṁ sarvatō madhurasvanam |
yanmēruśikharākāraṁ nirmitaṁ viśvakarmaṇā || 27 ||

bahubhirbhūṣitaṁ harmyairmuktārajatasannibhaiḥ |
talaiḥ sphāṭikacitrāṅgairvaiḍūryaiśca varāsanaiḥ || 28 ||

mahārhāstaraṇōpētairupapannaṁ mahādhanaiḥ |
upasthitamanādhr̥ṣyaṁ tadvimānaṁ manōjavam |
nivēdayitvā rāmāya tasthau tatra vibhīṣaṇaḥ || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē uddhakāṇḍē caturviṁśatyuttaraśatatamaḥ sargaḥ || 124 ||

yuddhakāṇḍa pañcaviṁśatyuttaraśatatamaḥ sargaḥ (125) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed