Yuddha Kanda Sarga 125 – yuddhakāṇḍa pañcaviṁśatyuttaraśatatamaḥ sargaḥ (125)


|| puṣpakōtpatanam ||

upasthitaṁ tu taṁ dr̥ṣṭvā puṣpakaṁ puṣpabhūṣitam |
avidūrasthitō rāmaṁ pratyuvāca vibhīṣaṇaḥ || 1 ||

sa tu baddhāñjaliḥ prahvō vinītō rākṣasēśvaraḥ |
abravīttvarayōpētaḥ kiṁ karōmīti rāghavam || 2 ||

tamabravīnmahātējā lakṣmaṇasyōpaśr̥ṇvataḥ |
vimr̥śya rāghavō vākyamidaṁ snēhapuraskr̥tam || 3 ||

kr̥taprayatnakarmāṇō vibhīṣaṇa vanaukasaḥ |
ratnairarthaiśca vividhairbhūṣaṇaiścāpi pūjaya || 4 ||

sahaibhirajitā laṅkā nirjitā rākṣasēśvara |
hr̥ṣṭaiḥ prāṇabhayaṁ tyaktvā saṅgrāmēṣvanivartibhiḥ || 5 ||

ta imē kr̥takarmāṇaḥ pūjyantāṁ sarvavānarāḥ |
dhanaratnapradānēna karmaiṣāṁ saphalaṁ kuru || 6 ||

ēvaṁ sammānitāścaitē mānārhā mānada tvayā |
bhaviṣyanti kr̥tajñēna nirvr̥tā hariyūthapāḥ || 7 ||

tyāginaṁ saṅgrahītāraṁ sānukrōśaṁ yaśasvinam |
sarvē tvāmavagacchanti tataḥ sambōdhayāmyaham || 8 ||

hīnaṁ ratiguṇaiḥ sarvairabhihantāramāhavē |
tyajanti nr̥patiṁ sainyāḥ saṁvignāstaṁ narēśvaram || 9 ||

ēvamuktastu rāmēṇa vānarāṁstānvibhīṣaṇaḥ |
ratnārthaiḥ saṁvibhāgēna sarvānēvābhyapūjayat || 10 ||

tatastānpūjitāndr̥ṣṭvā ratnairarthaiśca yūthapān |
ārurōha tatō rāmastadvimānamanuttamam || 11 ||

aṅkēnādāya vaidēhīṁ lajjamānāṁ yaśasvinīm |
lakṣmaṇēna saha bhrātrā vikrāntēna dhanuṣmatā || 12 ||

abravīcca vimānasthaḥ pūjayansarvavānarān |
sugrīvaṁ ca mahāvīryaṁ kākutsthaḥ savibhīṣaṇam || 13 ||

mitrakāryaṁ kr̥tamidaṁ bhavadbhirvānarōttamāḥ |
anujñātā mayā sarvē yathēṣṭaṁ pratigacchata || 14 ||

yattu kāryaṁ vayasyēna suhr̥dā vā parantapa |
kr̥taṁ sugrīva tatsarvaṁ bhavatā:’dharmabhīruṇā || 15 ||

kiṣkindhāṁ pratiyāhyāśu svasainyēnābhisaṁvr̥taḥ |
svarājyē vasa laṅkāyāṁ mayā dattē vibhīṣaṇa || 16 ||

na tvāṁ dharṣayituṁ śaktāḥ sēndrā api divaukasaḥ |
ayōdhyāṁ pratiyāsyāmi rājadhānīṁ piturmama || 17 ||

abhyanujñātumicchāmi sarvāṁścāmantrayāmi vaḥ |
ēvamuktāstu rāmēṇa vānarāstē mahābalāḥ || 18 ||

ūcuḥ prāñjalayō rāmaṁ rākṣasaśca vibhīṣaṇaḥ |
ayōdhyāṁ gantumicchāmaḥ sarvānnayatu nō bhavān || 19 ||

udyuktā vicariṣyāmō vanāni nagarāṇi ca |
dr̥ṣṭvā tvāmabhiṣēkārdraṁ kausalyāmabhivādya ca || 20 ||

acirēṇāgamiṣyāmaḥ svāngr̥hānnr̥patēḥ suta |
ēvamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ || 21 ||

abravīdrāghavaḥ śrīmānsasugrīvavibhīṣaṇān |
priyātpriyataraṁ labdhaṁ yadahaṁ sasuhr̥jjanaḥ || 22 ||

sarvairbhavadbhiḥ sahitaḥ prītiṁ lapsyē purīṁ gataḥ |
kṣipramārōha sugrīva vimānaṁ vānarai saha || 23 ||

tvamadhyārōha sāmātyō rākṣasēndra vibhīṣaṇa |
tatastatpuṣpakaṁ divyaṁ sugrīvaḥ saha sēnayā || 24 ||

adhyārōhattvaran śīghraṁ sāmātyaśca vibhīṣaṇaḥ |
tēṣvārūḍhēṣu sarvēṣu kaubēraṁ paramāsanam || 25 ||

rāghavēṇābhyanujñātamutpapāta vihāyasam |
yayau tēna vimānēna haṁsayuktēna bhāsvatā || 26 ||

prahr̥ṣṭaśca pratītaśca babhau rāmaḥ kubēravat |
tē sarvē vānarā hr̥ṣṭā rākṣasāśca mahābalāḥ |
yathāsukhamasambādhaṁ divyē tasminnupāviśan || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaviṁśatyuttaraśatatamaḥ sargaḥ || 125 ||

yuddhakāṇḍa ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ (126) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed