Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| puṣpakōtpatanam ||
upasthitaṁ tu taṁ dr̥ṣṭvā puṣpakaṁ puṣpabhūṣitam |
avidūrasthitō rāmaṁ pratyuvāca vibhīṣaṇaḥ || 1 ||
sa tu baddhāñjaliḥ prahvō vinītō rākṣasēśvaraḥ |
abravīttvarayōpētaḥ kiṁ karōmīti rāghavam || 2 ||
tamabravīnmahātējā lakṣmaṇasyōpaśr̥ṇvataḥ |
vimr̥śya rāghavō vākyamidaṁ snēhapuraskr̥tam || 3 ||
kr̥taprayatnakarmāṇō vibhīṣaṇa vanaukasaḥ |
ratnairarthaiśca vividhairbhūṣaṇaiścāpi pūjaya || 4 ||
sahaibhirajitā laṅkā nirjitā rākṣasēśvara |
hr̥ṣṭaiḥ prāṇabhayaṁ tyaktvā saṅgrāmēṣvanivartibhiḥ || 5 ||
ta imē kr̥takarmāṇaḥ pūjyantāṁ sarvavānarāḥ |
dhanaratnapradānēna karmaiṣāṁ saphalaṁ kuru || 6 ||
ēvaṁ sammānitāścaitē mānārhā mānada tvayā |
bhaviṣyanti kr̥tajñēna nirvr̥tā hariyūthapāḥ || 7 ||
tyāginaṁ saṅgrahītāraṁ sānukrōśaṁ yaśasvinam |
sarvē tvāmavagacchanti tataḥ sambōdhayāmyaham || 8 ||
hīnaṁ ratiguṇaiḥ sarvairabhihantāramāhavē |
tyajanti nr̥patiṁ sainyāḥ saṁvignāstaṁ narēśvaram || 9 ||
ēvamuktastu rāmēṇa vānarāṁstānvibhīṣaṇaḥ |
ratnārthaiḥ saṁvibhāgēna sarvānēvābhyapūjayat || 10 ||
tatastānpūjitāndr̥ṣṭvā ratnairarthaiśca yūthapān |
ārurōha tatō rāmastadvimānamanuttamam || 11 ||
aṅkēnādāya vaidēhīṁ lajjamānāṁ yaśasvinīm |
lakṣmaṇēna saha bhrātrā vikrāntēna dhanuṣmatā || 12 ||
abravīcca vimānasthaḥ pūjayansarvavānarān |
sugrīvaṁ ca mahāvīryaṁ kākutsthaḥ savibhīṣaṇam || 13 ||
mitrakāryaṁ kr̥tamidaṁ bhavadbhirvānarōttamāḥ |
anujñātā mayā sarvē yathēṣṭaṁ pratigacchata || 14 ||
yattu kāryaṁ vayasyēna suhr̥dā vā parantapa |
kr̥taṁ sugrīva tatsarvaṁ bhavatā:’dharmabhīruṇā || 15 ||
kiṣkindhāṁ pratiyāhyāśu svasainyēnābhisaṁvr̥taḥ |
svarājyē vasa laṅkāyāṁ mayā dattē vibhīṣaṇa || 16 ||
na tvāṁ dharṣayituṁ śaktāḥ sēndrā api divaukasaḥ |
ayōdhyāṁ pratiyāsyāmi rājadhānīṁ piturmama || 17 ||
abhyanujñātumicchāmi sarvāṁścāmantrayāmi vaḥ |
ēvamuktāstu rāmēṇa vānarāstē mahābalāḥ || 18 ||
ūcuḥ prāñjalayō rāmaṁ rākṣasaśca vibhīṣaṇaḥ |
ayōdhyāṁ gantumicchāmaḥ sarvānnayatu nō bhavān || 19 ||
udyuktā vicariṣyāmō vanāni nagarāṇi ca |
dr̥ṣṭvā tvāmabhiṣēkārdraṁ kausalyāmabhivādya ca || 20 ||
acirēṇāgamiṣyāmaḥ svāngr̥hānnr̥patēḥ suta |
ēvamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ || 21 ||
abravīdrāghavaḥ śrīmānsasugrīvavibhīṣaṇān |
priyātpriyataraṁ labdhaṁ yadahaṁ sasuhr̥jjanaḥ || 22 ||
sarvairbhavadbhiḥ sahitaḥ prītiṁ lapsyē purīṁ gataḥ |
kṣipramārōha sugrīva vimānaṁ vānarai saha || 23 ||
tvamadhyārōha sāmātyō rākṣasēndra vibhīṣaṇa |
tatastatpuṣpakaṁ divyaṁ sugrīvaḥ saha sēnayā || 24 ||
adhyārōhattvaran śīghraṁ sāmātyaśca vibhīṣaṇaḥ |
tēṣvārūḍhēṣu sarvēṣu kaubēraṁ paramāsanam || 25 ||
rāghavēṇābhyanujñātamutpapāta vihāyasam |
yayau tēna vimānēna haṁsayuktēna bhāsvatā || 26 ||
prahr̥ṣṭaśca pratītaśca babhau rāmaḥ kubēravat |
tē sarvē vānarā hr̥ṣṭā rākṣasāśca mahābalāḥ |
yathāsukhamasambādhaṁ divyē tasminnupāviśan || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaviṁśatyuttaraśatatamaḥ sargaḥ || 125 ||
yuddhakāṇḍa ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ (126) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.