Yuddha Kanda Sarga 126 – yuddhakāṇḍa ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ (126)


|| pratyāvr̥ttipathavarṇanam ||

anujñātaṁ tu rāmēṇa tadvimānamanuttamam |
utpapāta mahāmēghaḥ śvasanēnōddhatō yathā || 1 ||

pātayitvā tataścakṣuḥ sarvatō raghunandanaḥ |
abravīnmaithilīṁ sītāṁ rāmaḥ śaśinibhānanām || 2 ||

kailāsaśikharākārē trikūṭaśikharē sthitām |
laṅkāmīkṣasva vaidēhi nirmitāṁ viśvakarmaṇā || 3 ||

ētadāyōdhanaṁ paśya māṁsaśōṇitakardamam |
harīṇāṁ rākṣasānāṁ ca sītē viśasanaṁ mahat || 4 ||

atra dattavaraḥ śētē pramāthī rākṣasēśvaraḥ |
tava hētōrviśālākṣi rāvaṇō nihatō mayā || 5 ||

kumbhakarṇō:’tra nihataḥ prahastaśca niśācaraḥ |
dhūmrākṣaścātra nihatō vānarēṇa hanūmatā || 6 ||

vidyunmālī hataścātra suṣēṇēna mahātmanā |
lakṣmaṇēnēndrajiccātra rāvaṇirnihatō raṇē || 7 ||

aṅgadēnātra nihatō vikaṭō nāma rākṣasaḥ |
virūpākṣaśca durdharṣō mahāpārśvamahōdarau || 8 ||

akampanaśca nihatō balinō:’nyē ca rākṣasāḥ |
atra mandōdarī nāma bhāryā taṁ paryadēvayat || 9 ||

sapatnīnāṁ sahasrēṇa sāsrēṇa parivāritā |
ētattu dr̥śyatē tīrthaṁ samudrasya varānanē || 10 ||

yatra sāgaramuttīrya tāṁ rātrimuṣitā vayam |
ēṣa sēturmayā baddhaḥ sāgarē salilārṇavē || 11 ||

tava hētōrviśālākṣi nalasētuḥ suduṣkaraḥ |
paśya sāgaramakṣōbhyaṁ vaidēhi varuṇālayam || 12 ||

apāramabhigarjantaṁ śaṅkhaśuktiniṣēvitam |
hiraṇyanābhaṁ śailēndraṁ kāñcanaṁ paśya maithili || 13 ||

viśramārthaṁ hanumatō bhittvā sāgaramutthitam |
ētatkukṣau samudrasya skandhāvāranivēśanam || 14 ||

ētattu dr̥śyatē tīrthaṁ sāgarasya mahātmanaḥ |
sētubandha iti khyātaṁ trailōkyēnābhipūjitam || 15 ||

ētatpavitraṁ paramaṁ mahāpātakanāśanam |
atra pūrvaṁ mahādēvaḥ prasādamakarōtprabhuḥ || 16 ||

atra rākṣasarājō:’yamājagāma vibhīṣaṇaḥ |
ēṣā sā dr̥śyatē sītē kiṣkindhā citrakānanā || 17 ||

sugrīvasya purī ramyā yatra vālī mayā hataḥ |
atha dr̥ṣṭvā purīṁ sītā kiṣkindhāṁ vālipālitām || 18 ||

abravītpraśritaṁ vākyaṁ rāmaṁ praṇayasādhvasā |
sugrīvapriyabhāryābhistārāpramukhatō nr̥pa || 19 ||

anyēṣāṁ vānarēndrāṇāṁ strībhiḥ parivr̥tā hyaham |
gantumicchē sahāyōdhyāṁ rājadhānīṁ tvayā:’nagha || 20 ||

ēvamuktō:’tha vaidēhyā rāghavaḥ pratyuvāca tām |
ēvamastviti kiṣkindhāṁ prāpya saṁsthāpya rāghavaḥ || 21 ||

vimānaṁ prēkṣya sugrīvaṁ vākyamētaduvāca ha |
brūhi vānaraśārdūla sarvānvānarapuṅgavān || 22 ||

svadārasahitāḥ sarvē hyayōdhyāṁ yāntu sītayā |
tathā tvamapi sarvābhiḥ strībhiḥ saha mahābala || 23 ||

abhitvarasva sugrīva gacchāmaḥ plavagēśvara |
ēvamuktastu sugrīvō rāmēṇāmitatējasā || 24 ||

vānarādhipatiḥ śrīmāṁstaiśca sarvaiḥ samāvr̥taḥ |
praviśyāntaḥpuraṁ śīghraṁ tārāmudvīkṣya bhāṣata || 25 ||

priyē tvaṁ saha nārībhirvānarāṇāṁ mahātmanām |
rāghavēṇābhyanujñātā maithilīpriyakāmyayā || 26 ||

tvara tvamabhigacchāmō gr̥hya vānarayōṣitaḥ |
ayōdhyāṁ darśayiṣyāmaḥ sarvā daśarathastriyaḥ || 27 ||

sugrīvasya vacaḥ śrutvā tārā sarvāṅgaśōbhanā |
āhūya cābravītsarvā vānarāṇāṁ tu yōṣitaḥ || 28 ||

sugrīvēṇābhyanujñātā gantuṁ sarvaiśca vānaraiḥ |
mama cāpi priyaṁ kāryamayōdhyādarśanēna ca || 29 ||

pravēśaṁ cāpi rāmasya paurajānapadaiḥ saha |
vibhūtiṁ caiva sarvāsāṁ strīṇāṁ daśarathasya ca || 30 ||

tārayā cābhyanujñātā sarvā vānarayōṣitaḥ |
nēpathyaṁ vidhipūrvēṇa kr̥tvā cāpi pradakṣiṇam || 31 ||

adhyārōhanvimānaṁ tatsītādarśanakāṅkṣayā |
tābhiḥ sahōtthitaṁ śīghraṁ vimānaṁ prēkṣya rāghavaḥ || 32 ||

r̥śyamūkasamīpē tu vaidēhīṁ punarabravīt |
dr̥śyatē:’sau mahānsītē savidyudiva tōyadaḥ || 33 ||

r̥śyamūkō giriśrēṣṭhaḥ kāñcanairdhātubhirvr̥taḥ |
atrāhaṁ vānarēndrēṇa sugrīvēṇa samāgataḥ || 34 ||

samayaśca kr̥taḥ sītē vadhārthaṁ vālinō mayā |
ēṣā sā dr̥śyatē pampā nalinī citrakānanā || 35 ||

tvayā vihīnō yatrāhaṁ vilalāpa suduḥkhitaḥ |
asyāstīrē mayā dr̥ṣṭā śabarī dharmacāriṇī || 36 ||

atra yōjanabāhuśca kabandhō nihatō mayā |
dr̥śyatē ca janasthānē sītē śrīmānvanaspatiḥ || 37 ||

yatra yuddhaṁ mahadvr̥ttaṁ tava hētōrvilāsini |
rāvaṇasya nr̥śaṁsasya jaṭāyōśca mahātmanaḥ || 38 ||

kharaśca nihatō yatra dūṣaṇaśca nipātitaḥ |
triśirāśca mahāvīryō mayā bāṇairajihmagaiḥ || 39 ||

ētattadāśramapadamasmākaṁ varavarṇini |
parṇaśālā tathā citrā dr̥śyatē śubhadarśanā || 40 ||

yatra tvaṁ rākṣasēndrēṇa rāvaṇēna hr̥tā balāt |
ēṣā gōdāvarī ramyā prasannasalilā śivā || 41 ||

agastyasyāśramō hyēṣa dr̥śyatē paśya maithili |
dīptaścaivāśramō hyēṣa sutīkṣṇasya mahātmanaḥ || 42 ||

vaidēhi dr̥śyatē cātra śarabhaṅgāśramō mahān |
upayātaḥ sahasrākṣō yatra śakraḥ purandaraḥ || 43 ||

asmindēśē mahākāyō virādhō nihatō mayā |
ētē hi tāpasāvāsā dr̥śyantē tanumadhyamē || 44 ||

atriḥ kulapatiryatra sūryavaiśvānaraprabhaḥ |
atra sītē tvayā dr̥ṣṭā tāpasī dharmacāriṇī || 45 ||

asau sutanu śailēndraścitrakūṭaḥ prakāśatē |
yatra māṁ kēkayīputraḥ prasādayitumāgataḥ || 46 ||

ēṣā sā yamunā dūrāddr̥śyatē citrakānanā |
bharadvājāśramō yatra śrīmānēṣa prakāśatē || 47 ||

ēṣā tripathagā gaṅgā dr̥śyatē varavarṇini |
nānādvijagaṇākīrṇā samprapuṣpitakānanā || 48 ||

śr̥ṅgibērapuraṁ caitadguhō yatra samāgataḥ |
ēṣā sā dr̥śyatē sītē sarayūryūpamālinī || 49 ||

nānātaruśatākīrṇā samprapuṣpitakānanā |
ēṣā sā dr̥śyatē:’yōdhyā rājadhānī piturmama || 50 ||

ayōdhyāṁ kuru vaidēhi praṇāmaṁ punarāgatā |
tatastē vānarāḥ sarvē rākṣasaśca vibhīṣaṇaḥ |
utpatyōtpatya dadr̥śustāṁ purīṁ śubhadarśanām || 51 ||

tatastu tāṁ pāṇḍuraharmyamālinīṁ
viśālakakṣyāṁ gajavājisaṅkulām |
purīmayōdhyāṁ dadr̥śuḥ plavaṅgamāḥ
purīṁ mahēndrasya yathā:’marāvatīm || 52 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ || 126 ||

yuddhakāṇḍa saptaviṁśatyuttaraśatatamaḥ sargaḥ (127) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed