Yuddha Kanda Sarga 127 – yuddhakāṇḍa saptaviṁśatyuttaraśatatamaḥ sargaḥ (127)


|| bharadvājāmantraṇam ||

pūrṇē caturdaśē varṣē pañcamyāṁ lakṣmaṇāgrajaḥ |
bharadvājāśramaṁ prāpya vavandē niyatō munim || 1 ||

sō:’pr̥cchadabhivādyainaṁ bharadvājaṁ tapōdhanam |
śr̥ṇōṣi kaccidbhagavansubhikṣānāmayaṁ purē || 2 ||

kaccicca yuktō bharatō jīvantyapi ca mātaraḥ |
ēvamuktastu rāmēṇa bharadvājō mahāmuniḥ || 3 ||

pratyuvāca raghuśrēṣṭhaṁ smitapūrvaṁ prahr̥ṣṭavat |
paṅkadigdhastu bharatō jaṭilastvāṁ pratīkṣatē || 4 ||

pādukē tē puraskr̥tya sarvaṁ ca kuśalaṁ gr̥hē |
tvāṁ purā cīravasanaṁ praviśantaṁ mahāvanam || 5 ||

strītr̥tīyaṁ cyutaṁ rājyāddharmakāmaṁ ca kēvalam |
padātiṁ tyaktasarvasvaṁ piturvacanakāriṇam || 6 ||

sarvabhōgaiḥ parityaktaṁ svargacyutamivāmaram |
dr̥ṣṭvā tu karuṇā pūrvaṁ mamāsītsamitiñjaya || 7 ||

kaikēyīvacanē yuktaṁ vanyamūlaphalāśinam |
sāmprataṁ susamr̥ddhārthaṁ samitragaṇabāndhavam || 8 ||

samīkṣya vijitāriṁ tvāṁ mama prītiranuttamā |
sarvaṁ ca sukhaduḥkhaṁ tē viditaṁ mama rāghava || 9 ||

yattvayā vipulaṁ prāptaṁ janasthānavadhādikam |
brāhmaṇārthē niyuktasya rakṣituḥ sarvatāpasān || 10 ||

rāvaṇēna hr̥tā bhāryā babhūvēyamaninditā |
mārīcadarśanaṁ caiva sītōnmathanamēva ca || 11 ||

kabandhadarśanaṁ caiva pampābhigamanaṁ tathā |
sugrīvēṇa ca tē sakhyaṁ yacca vālī hatastvayā || 12 ||

mārgaṇaṁ caiva vaidēhyāḥ karma vātātmajasya ca |
viditāyāṁ ca vaidēhyāṁ nalasēturyathā kr̥taḥ || 13 ||

yathā vā dīpitā laṅkā prahr̥ṣṭairhariyūthapaiḥ |
saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ || 14 ||

yathā vinihataḥ saṅkhyē rāvaṇō dēvakaṇṭakaḥ |
samāgamaśca tridaśairyathā dattaśca tē varaḥ || 15 ||

sarvaṁ mamaitadviditaṁ tapasā dharmavatsala |
ahamapyatra tē dadmi varaṁ śastrabhr̥tāṁ vara || 16 ||

arghyamadya gr̥hāṇēdamayōdhyāṁ śvō gamiṣyasi |
tasya tacchirasā vākyaṁ pratigr̥hya nr̥pātmajaḥ || 17 ||

bāḍhamityēva saṁhr̥ṣṭō dhīmānvaramayācata |
akālē phalinō vr̥kṣāḥ sarvē cāpi madhusravāḥ || 18 || [vratāḥ]

phalānyamr̥takalpāni bahūni vividhāni ca |
bhavantu mārgē bhagavannayōdhyāṁ prati gacchataḥ || 19 ||

tathēti ca pratijñātē vacanātsamanantaram |
abhavanpādapāstatra svargapādapasannibhāḥ || 20 ||

niṣphalāḥ phalinaścāsanvipuṣpāḥ puṣpaśālinaḥ |
śuṣkāḥ samagrapatrāstē nagāścaiva madhusravāḥ |
sarvatō yōjanā trīṇi gacchatāmabhavaṁstadā || 21 ||

tataḥ prahr̥ṣṭāḥ plavagarṣabhāstē
bahūni divyāni phalāni caiva |
kāmādupāśnanti sahasraśastē
mudānvitāḥ svargajitō yathaiva || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśatyuttaraśatatamaḥ sargaḥ || 127 ||

yuddhakāṇḍa aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ (128) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed