Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharadvājāmantraṇam ||
pūrṇē caturdaśē varṣē pañcamyāṁ lakṣmaṇāgrajaḥ |
bharadvājāśramaṁ prāpya vavandē niyatō munim || 1 ||
sō:’pr̥cchadabhivādyainaṁ bharadvājaṁ tapōdhanam |
śr̥ṇōṣi kaccidbhagavansubhikṣānāmayaṁ purē || 2 ||
kaccicca yuktō bharatō jīvantyapi ca mātaraḥ |
ēvamuktastu rāmēṇa bharadvājō mahāmuniḥ || 3 ||
pratyuvāca raghuśrēṣṭhaṁ smitapūrvaṁ prahr̥ṣṭavat |
paṅkadigdhastu bharatō jaṭilastvāṁ pratīkṣatē || 4 ||
pādukē tē puraskr̥tya sarvaṁ ca kuśalaṁ gr̥hē |
tvāṁ purā cīravasanaṁ praviśantaṁ mahāvanam || 5 ||
strītr̥tīyaṁ cyutaṁ rājyāddharmakāmaṁ ca kēvalam |
padātiṁ tyaktasarvasvaṁ piturvacanakāriṇam || 6 ||
sarvabhōgaiḥ parityaktaṁ svargacyutamivāmaram |
dr̥ṣṭvā tu karuṇā pūrvaṁ mamāsītsamitiñjaya || 7 ||
kaikēyīvacanē yuktaṁ vanyamūlaphalāśinam |
sāmprataṁ susamr̥ddhārthaṁ samitragaṇabāndhavam || 8 ||
samīkṣya vijitāriṁ tvāṁ mama prītiranuttamā |
sarvaṁ ca sukhaduḥkhaṁ tē viditaṁ mama rāghava || 9 ||
yattvayā vipulaṁ prāptaṁ janasthānavadhādikam |
brāhmaṇārthē niyuktasya rakṣituḥ sarvatāpasān || 10 ||
rāvaṇēna hr̥tā bhāryā babhūvēyamaninditā |
mārīcadarśanaṁ caiva sītōnmathanamēva ca || 11 ||
kabandhadarśanaṁ caiva pampābhigamanaṁ tathā |
sugrīvēṇa ca tē sakhyaṁ yacca vālī hatastvayā || 12 ||
mārgaṇaṁ caiva vaidēhyāḥ karma vātātmajasya ca |
viditāyāṁ ca vaidēhyāṁ nalasēturyathā kr̥taḥ || 13 ||
yathā vā dīpitā laṅkā prahr̥ṣṭairhariyūthapaiḥ |
saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ || 14 ||
yathā vinihataḥ saṅkhyē rāvaṇō dēvakaṇṭakaḥ |
samāgamaśca tridaśairyathā dattaśca tē varaḥ || 15 ||
sarvaṁ mamaitadviditaṁ tapasā dharmavatsala |
ahamapyatra tē dadmi varaṁ śastrabhr̥tāṁ vara || 16 ||
arghyamadya gr̥hāṇēdamayōdhyāṁ śvō gamiṣyasi |
tasya tacchirasā vākyaṁ pratigr̥hya nr̥pātmajaḥ || 17 ||
bāḍhamityēva saṁhr̥ṣṭō dhīmānvaramayācata |
akālē phalinō vr̥kṣāḥ sarvē cāpi madhusravāḥ || 18 || [vratāḥ]
phalānyamr̥takalpāni bahūni vividhāni ca |
bhavantu mārgē bhagavannayōdhyāṁ prati gacchataḥ || 19 ||
tathēti ca pratijñātē vacanātsamanantaram |
abhavanpādapāstatra svargapādapasannibhāḥ || 20 ||
niṣphalāḥ phalinaścāsanvipuṣpāḥ puṣpaśālinaḥ |
śuṣkāḥ samagrapatrāstē nagāścaiva madhusravāḥ |
sarvatō yōjanā trīṇi gacchatāmabhavaṁstadā || 21 ||
tataḥ prahr̥ṣṭāḥ plavagarṣabhāstē
bahūni divyāni phalāni caiva |
kāmādupāśnanti sahasraśastē
mudānvitāḥ svargajitō yathaiva || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśatyuttaraśatatamaḥ sargaḥ || 127 ||
yuddhakāṇḍa aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ (128) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.