Sri Vallabha Bhavashtakam 2 – श्री वल्लभभावाष्टकम् २


तरेयुस्संसारं कथमगतपारं सुरजनाः
कथं भावात्मानं हरिमनुसरेयुश्च सरसाः ।
कथं वा माहात्म्यं निजहृदि नयेयुर्व्रजभुवां
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ १ ॥

श्रयेयुस्सन्मार्गं कथमनुभवेयुस्सुखकरं
कथं वा सर्वस्वं निजमहह कुर्युश्च सफलं ।
त्यजेयुः कर्मादेः फलमपि कथं दुःखसहिताः
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ २ ॥

वदेयुस्सद्वादं कथमपहरेयुश्च कुमतिं
कथं वा सद्बुद्धिं भगवति विदध्युः कृतिधियः ।
कथं लोकास्तापं सपदि शमयेयुश्शमयुता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ३ ॥

व्रजेयुर्विश्वासं परमफलनिस्साधनपथे
कथं वेदालोकाज्जगति विचरेयुर्गतभयाः ।
कथं लीलास्सर्वास्सदसि कथयेयुः प्रमुदिता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ४ ॥

स्मरेयुस्सद्भावं कथमखिललीलामुतविभो
रसं तत्वं रूपे कथमपि च जानीयुरखिलाः ।
कथं वा गायेयुर्गण गणमिहा लौकिकरसा
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ५ ॥

पठेयुः श्रीकृष्णोदितमथपुराणं नियमिताः
कथं तस्याप्यर्थं निजहृदिधरेयुर्धृतियुताः ।
कथं वा गोपीशं सदयमुपजेपुः फलतया
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ६ ॥

वहेयुस्स्वं धर्मं कथमितरसम्बन्धरहितं
सहेयुः पारुष्यं कथमसुरसम्बन्धिवचसां ।
दहेयुस्स्वान्दोषान् कथमिह विना साधनबलं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ७ ॥

जयेयुर्दुर्जेयान् दनुजमनुजातानपि कथं
कथं वा मार्गीयं फलमुपदिशेयुश्च परमं ।
कथं वैगच्छेयुश्शरणमतिभावेन सततं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ८ ॥

इति श्रीहरिरायाचार्य विरचितं श्रीवल्लभभावाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed