Sri Vallabha Bhavashtakam 2 – śrī vallabhabhāvāṣṭakam 2


tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥ
kathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ |
kathaṁ vā māhātmyaṁ nijahr̥di nayēyurvrajabhuvāṁ
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 1 ||

śrayēyussanmārgaṁ kathamanubhavēyussukhakaraṁ
kathaṁ vā sarvasvaṁ nijamahaha kuryuśca saphalaṁ |
tyajēyuḥ karmādēḥ phalamapi kathaṁ duḥkhasahitāḥ
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 2 ||

vadēyussadvādaṁ kathamapaharēyuśca kumatiṁ
kathaṁ vā sadbuddhiṁ bhagavati vidadhyuḥ kr̥tidhiyaḥ |
kathaṁ lōkāstāpaṁ sapadi śamayēyuśśamayutā
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 3 ||

vrajēyurviśvāsaṁ paramaphalanissādhanapathē
kathaṁ vēdālōkājjagati vicarēyurgatabhayāḥ |
kathaṁ līlāssarvāssadasi kathayēyuḥ pramuditā
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 4 ||

smarēyussadbhāvaṁ kathamakhilalīlāmutavibhō
rasaṁ tatvaṁ rūpē kathamapi ca jānīyurakhilāḥ |
kathaṁ vā gāyēyurgaṇa gaṇamihā laukikarasā
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 5 ||

paṭhēyuḥ śrīkr̥ṣṇōditamathapurāṇaṁ niyamitāḥ
kathaṁ tasyāpyarthaṁ nijahr̥didharēyurdhr̥tiyutāḥ |
kathaṁ vā gōpīśaṁ sadayamupajēpuḥ phalatayā
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 6 ||

vahēyussvaṁ dharmaṁ kathamitarasambandharahitaṁ
sahēyuḥ pāruṣyaṁ kathamasurasambandhivacasāṁ |
dahēyussvāndōṣān kathamiha vinā sādhanabalaṁ
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 7 ||

jayēyurdurjēyān danujamanujātānapi kathaṁ
kathaṁ vā mārgīyaṁ phalamupadiśēyuśca paramaṁ |
kathaṁ vaigacchēyuśśaraṇamatibhāvēna satataṁ
bhavēdāvirbhāvō yadi na bhuvi vāgīśa bhavataḥ || 8 ||

iti śrīharirāyācārya viracitaṁ śrīvallabhabhāvāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed