Sri Krishna Tandava Stotram – श्री कृष्ण ताण्डव स्तोत्रम्


भजे व्रजैकनन्दनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसारगं नमामि सागरं भजे ॥ १ ॥

मनोजगर्वमोचनं विशालफाललोचनं
विघातगोपशोभनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्ण वारणम् ॥ २ ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैक वल्लभं नमामि कृष्ण दुर्लभम् ।
यशोदया समोदया सकोपया दयानिधिं
ह्युलूखले सुदुस्सहं नमामि नन्दनन्दनम् ॥ ३ ॥

नवीनगोपसागरं नवीनकेलिमन्दिरं
नवीन मेघसुन्दरं भजे व्रजैकमन्दिरम् ।
सदैव पादपङ्कजं मदीय मानसे निजं
दरातिनन्दबालकः समस्तभक्तपालकः ॥ ४ ॥

समस्त गोपसागरीह्रदं व्रजैकमोहनं
नमामि कुञ्जमध्यगं प्रसूनबालशोभनम् ।
दृगन्तकान्तलिङ्गणं सहास बालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसंभवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपावनं
सदा सुखैकदायकं नमामि गोपनायकम् ।
समस्त दोषशोषणं समस्त लोकतोषणं
समस्त दासमानसं नमामि कृष्णबालकम् ॥ ६ ॥

समस्त गोपनागरी निकामकामदायकं
दृगन्तचारुसायकं नमामि वेणुनायकम् ।
भवो भवावतारकं भवाब्धिकर्णधारकं
यशोमते किशोरकं नमामि दुग्धचोरकम् ॥ ७ ॥

विमुग्धमुग्धगोपिका मनोजदायकं हरिं
नमामि जम्बुकानने प्रवृद्धवह्नि पायनम् ।
यथा तथा यथा तथा तथैव कृष्ण सर्वदा
मया सदैवगीयतां तथा कृपा विधीयताम् ॥ ८ ॥

इति श्रीकृष्णताण्डव स्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Krishna Tandava Stotram – श्री कृष्ण ताण्डव स्तोत्रम्

  1. Pranaam !! What a wonderful collection of shlokas and mantras !!! Thanks your team for all these. But this website does not allow printing, selecting or copying the text which makes it difficult for memorizing or reciting. We request you to kindly include these facilities in your website along with shlokas and mantras in audio format. Thank you

  2. Thank you for your comment. Printing is intentionally disabled for some time. We are constantly correcting the spelling mistakes that we notice, Unless the content is in digital format, we can not push the corrections. For offline use, please use the Stotra Nidhi mobile app.

Leave a Reply

error: Not allowed