Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāragaṁ namāmi sāgaraṁ bhajē || 1 ||
manōjagarvamōcanaṁ viśālaphālalōcanaṁ
vighātagōpaśōbhanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇa vāraṇam || 2 ||
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaika vallabhaṁ namāmi kr̥ṣṇa durlabham |
yaśōdayā samōdayā sakōpayā dayānidhiṁ
hyulūkhalē sudussahaṁ namāmi nandanandanam || 3 ||
navīnagōpasāgaraṁ navīnakēlimandiraṁ
navīna mēghasundaraṁ bhajē vrajaikamandiram |
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
darātinandabālakaḥ samastabhaktapālakaḥ || 4 ||
samasta gōpasāgarīhradaṁ vrajaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasūnabālaśōbhanam |
dr̥gantakāntaliṅgaṇaṁ sahāsa bālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasaṁbhavam || 5 ||
guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāvanaṁ
sadā sukhaikadāyakaṁ namāmi gōpanāyakam |
samasta dōṣaśōṣaṇaṁ samasta lōkatōṣaṇaṁ
samasta dāsamānasaṁ namāmi kr̥ṣṇabālakam || 6 ||
samasta gōpanāgarī nikāmakāmadāyakaṁ
dr̥gantacārusāyakaṁ namāmi vēṇunāyakam |
bhavō bhavāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatē kiśōrakaṁ namāmi dugdhacōrakam || 7 ||
vimugdhamugdhagōpikā manōjadāyakaṁ hariṁ
namāmi jambukānanē pravr̥ddhavahni pāyanam |
yathā tathā yathā tathā tathaiva kr̥ṣṇa sarvadā
mayā sadaivagīyatāṁ tathā kr̥pā vidhīyatām || 8 ||
iti śrī kr̥ṣṇa tāṇḍava stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
I wanted it in English but anyway I like this website and yeah pretty nice !