Sri Govardhanadhara Ashtakam – gōvardhanadharāṣṭakam


gōpanārī mukhāṁbhōjabhāskaraṁ vēṇuvādyakam |
rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē || 1 ||

ābhīranagarīprāṇapriyaṁ satyaparākramam |
svabhr̥tyabhayabhēttāraṁ gōvardhanadharaṁ bhajē || 2 ||

vrajastrī viprayōgāgni nivārakamaharniśam |
mahāmarakataśyāmaṁ gōvardhanadharaṁ bhajē || 3 ||

navakañjanibhākṣaṁ ca gōpījanamanōharam |
vanamālādharaṁ śaśvadgōvardhanadharaṁ bhajē || 4 ||

bhaktavāñchākalpavr̥kṣaṁ navanītapayōmukham |
yaśōdāmātr̥sānandaṁ gōvardhanadharaṁ bhajē || 5 ||

ananyakr̥tahr̥dbhāvapūrakaṁ pītavāsanam |
rāsamaṇḍalamadhyasthaṁ gōvardhanadharaṁ bhajē || 6 ||

dhvajavajrādisaccihna rājaccaraṇapaṅkajam |
śr̥ṅgārarasamarmajñaṁ gōvardhanadharaṁ bhajē || 7 ||

puruhūtamahāvr̥ṣṭīrnāśakaṁ gōgaṇāvr̥tam |
bhaktanētracakōrēnduṁ gōvardhanadharaṁ bhajē || 8 ||

gōvardhanadharāṣṭakamidaṁ yaḥ prapaṭhētsudhīḥ |
sarvadā:’nanyabhāvēna sa kr̥ṣṇō ratimāpnuyāt || 9 ||

racitaṁ bhaktilābhāya dhārakānāṁ sanātanam |
muktidaṁ sarvajantūnāṁ gōvardhanadharāṣṭakam || 10 ||

iti śrīgōkulacandrakr̥taṁ gōvardhanadharāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed