Sri Krishna Sharanashtakam 2 – śrī kr̥ṣṇa śaraṇāṣṭakam 2


svāminīcintayā cittakhēdakhinna mukhāmbujaḥ |
nimīlannētrayugalaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 1 ||

manōjabhāvabharitō bhāvayanmanasā ratim |
mīlanavyākulamanāḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 2 ||

niśśvāsaśuṣyadvadanō madhurādharapallavaḥ |
muralīnādanirataḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 3 ||

nikuñjamandirāntastha-ssumapallavatalpakr̥t |
pratīkṣamāṇassvaprāptiṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 4 ||

viyōgabhāvavihasa-dvadanāmbujasundaraḥ |
ākarṇayannalirutaṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 5 ||

muñcannaśrūṇi viluṭhan gāyanmatta iva kvacit |
nr̥tyan rasāsaktamanāḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 6 ||

śayāna ēkatastalpē svapnasambandhasiddhayē |
prabōdhapaścāttaptō yaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 7 ||

rasātmarasarītijñō rasalīlāparāyaṇaḥ |
rasātmagōpīrasikaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 8 ||

iti śrīhatirāyācāryaviracitaṁ śrīkr̥ṣṇaśaraṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed