Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
svāminīcintayā cittakhēdakhinna mukhāmbujaḥ |
nimīlannētrayugalaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 1 ||
manōjabhāvabharitō bhāvayanmanasā ratim |
mīlanavyākulamanāḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 2 ||
niśśvāsaśuṣyadvadanō madhurādharapallavaḥ |
muralīnādanirataḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 3 ||
nikuñjamandirāntastha-ssumapallavatalpakr̥t |
pratīkṣamāṇassvaprāptiṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 4 ||
viyōgabhāvavihasa-dvadanāmbujasundaraḥ |
ākarṇayannalirutaṁ śrīkr̥ṣṇaśśaraṇaṁ mama || 5 ||
muñcannaśrūṇi viluṭhan gāyanmatta iva kvacit |
nr̥tyan rasāsaktamanāḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 6 ||
śayāna ēkatastalpē svapnasambandhasiddhayē |
prabōdhapaścāttaptō yaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 7 ||
rasātmarasarītijñō rasalīlāparāyaṇaḥ |
rasātmagōpīrasikaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 8 ||
iti śrīhatirāyācāryaviracitaṁ śrīkr̥ṣṇaśaraṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.