Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pañcavaṭīparṇaśālā ||
tataḥ pañcavaṭīṁ gatvā nānāvyālamr̥gāyutām |
uvāca bhrātaraṁ rāmaḥ saumitriṁ dīptatējasam || 1 ||
āgatāḥ sma yathōddiṣṭamamuṁ dēśaṁ maharṣiṇā |
ayaṁ pañcavaṭīdēśaḥ saumya puṣpitapādapaḥ || 2 ||
sarvataścāryatāṁ dr̥ṣṭiḥ kānanē nipuṇō hyasi |
āśramaḥ katarasminnō dēśē bhavati sammataḥ || 3 ||
ramatē yatra vaidēhī tvamahaṁ caiva lakṣmaṇa |
tādr̥śō dr̥śyātāṁ dēśaḥ sannikr̥ṣṭajalāśayaḥ || 4 ||
vanarāmaṇyakaṁ yatra sthalarāmaṇyakaṁ tathā |
sannikr̥ṣṭaṁ ca yatra syāt samitpuṣpakuśōdakam || 5 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ samyatāñjaliḥ |
sītāsamakṣaṁ kākutsthamidaṁ vacanamabravīt || 6 ||
paravānasmi kākutstha tvayi varṣaśataṁ sthitē |
svayaṁ tu rucirē dēśē kriyātāmiti māṁ vada || 7 ||
suprītastēna vākyēna lakṣmaṇasya mahātmanaḥ |
vimr̥śan rōcayāmāsa dēśaṁ sarvaguṇānvitam || 8 ||
sa taṁ ruciramākramya dēśamāśramakarmaṇi |
hastau gr̥hītvā hastēna rāmaḥ saumitrimabravīt || 9 ||
ayaṁ dēśaḥ samaḥ śrīmān puṣpitaistarubhirvr̥taḥ |
ihāśramapadaṁ saumya yathāvatkartumarhasi || 10 ||
iyamādityasaṅkāśaiḥ padmaiḥ surabhigandhibhiḥ |
adūrē dr̥śyatē ramyā padminī padmaśōbhitā || 11 ||
yathā:’:’khyātamagastyēna muninā bhāvitātmanā |
iyaṁ gōdāvarī ramyā puṣpitaistarubhirvr̥tā || 12 ||
haṁsakāraṇḍavākīrṇā cakravākōpaśōbhitā |
nātidūrēṇa cāsannē mr̥gayūthanipīḍitāḥ || 13 ||
mayūranāditā ramyāḥ prāṁśavō bahukandarāḥ |
dr̥śyantē girayaḥ saumya phullaistarubhirāvr̥tāḥ || 14 ||
sauvarṇai rājataistāmrairdēśē dēśē ca dhātubhiḥ |
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ || 15 ||
sālaistālaistamālaiśca kharjūrapanasāmrakaiḥ |
nivāraistimiśaiścaiva punnāgaiścōpaśōbhitāḥ || 16 ||
cūtairaśōkaistilakaiścampakaiḥ kētakairapi |
puṣpagulmalatōpētaistaistaistarubhirāvr̥tāḥ || 17 ||
candanaiḥ spandanairnīpaiḥ panasairlikucairapi |
dhavāśvakarṇakhadiraiḥ śamīkiṁśukapāṭalaiḥ || 18 ||
idaṁ puṇyamidaṁ mēdhyamidaṁ bahumr̥gadvijam |
iha vatsyāmi saumitrē sārdhamētēna pakṣiṇā || 19 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ paravīrahā |
acirēṇāśramaṁ bhrātuścakāra sumahābalaḥ || 20 ||
parṇaśālāṁ suvipulāṁ tatra saṅghātamr̥ttikām |
sustambhāṁ maskarairdīrghaiḥ kr̥tavaṁśāṁ suśōbhanām || 21 ||
śamīśākhābhirāstīrya dr̥ḍhapāśāvapāśitām |
kuśakāśaśaraiḥ parṇaiḥ suparicchāditāṁ tathā || 22 ||
samīkr̥tatalāṁ ramyāṁ cakāra laghuvikramaḥ |
nivāsaṁ rāghavasyārthē prēkṣaṇīyamanuttamam || 23 ||
sa gatvā lakṣmaṇaḥ śrīmānnadīṁ gōdāvarīṁ tadā |
snātvā padmāni cādāya saphalaḥ punarāgataḥ || 24 ||
tataḥ puṣpabaliṁ kr̥tvā śāntiṁ ca sa yathāvidhi |
darśayāmāsa rāmāya tadāśramapadaṁ kr̥tam || 25 ||
sa taṁ dr̥ṣṭvā kr̥taṁ saumyamāśramaṁ saha sītayā |
rāghavaḥ parṇaśālāyāṁ harṣamāhārayadbhr̥śam || 26 ||
susaṁhr̥ṣṭaḥ pariṣvajya bāhubhyāṁ lakṣmaṇaṁ tadā |
atisnigdhaṁ ca gāḍhaṁ ca vacanaṁ cēdamabravīt || 27 ||
prītō:’smi tē mahatkarma tvayā kr̥tamidaṁ prabhō |
pradēyō yannimittaṁ tē pariṣvaṅgō mayā kr̥taḥ || 28 ||
bhāvajñēna kr̥tajñēna dharmajñēna ca lakṣmaṇa |
tvāyā putrēṇa dharmātmā na saṁvr̥ttaḥ pitā mama || 29 ||
ēvaṁ lakṣmaṇamuktvā tu rāghavō lakṣmivardhanaḥ |
tasmindēśē bahuphalē nyavasatsusukhaṁ vaśī || 30 ||
kañcitkālaṁ sa dharmātmā sītayā lakṣmaṇēna ca |
anvāsyamānō nyavasat svargalōkē yathāmaraḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcadaśaḥ sargaḥ || 15 ||
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.