Aranya Kanda Sarga 15 – araṇyakāṇḍa pañcadaśaḥ sargaḥ (15)


|| pañcavaṭīparṇaśālā ||

tataḥ pañcavaṭīṁ gatvā nānāvyālamr̥gāyutām |
uvāca bhrātaraṁ rāmaḥ saumitriṁ dīptatējasam || 1 ||

āgatāḥ sma yathōddiṣṭamamuṁ dēśaṁ maharṣiṇā |
ayaṁ pañcavaṭīdēśaḥ saumya puṣpitapādapaḥ || 2 ||

sarvataścāryatāṁ dr̥ṣṭiḥ kānanē nipuṇō hyasi |
āśramaḥ katarasminnō dēśē bhavati sammataḥ || 3 ||

ramatē yatra vaidēhī tvamahaṁ caiva lakṣmaṇa |
tādr̥śō dr̥śyātāṁ dēśaḥ sannikr̥ṣṭajalāśayaḥ || 4 ||

vanarāmaṇyakaṁ yatra sthalarāmaṇyakaṁ tathā |
sannikr̥ṣṭaṁ ca yatra syāt samitpuṣpakuśōdakam || 5 ||

ēvamuktastu rāmēṇa lakṣmaṇaḥ samyatāñjaliḥ |
sītāsamakṣaṁ kākutsthamidaṁ vacanamabravīt || 6 ||

paravānasmi kākutstha tvayi varṣaśataṁ sthitē |
svayaṁ tu rucirē dēśē kriyātāmiti māṁ vada || 7 ||

suprītastēna vākyēna lakṣmaṇasya mahātmanaḥ |
vimr̥śan rōcayāmāsa dēśaṁ sarvaguṇānvitam || 8 ||

sa taṁ ruciramākramya dēśamāśramakarmaṇi |
hastau gr̥hītvā hastēna rāmaḥ saumitrimabravīt || 9 ||

ayaṁ dēśaḥ samaḥ śrīmān puṣpitaistarubhirvr̥taḥ |
ihāśramapadaṁ saumya yathāvatkartumarhasi || 10 ||

iyamādityasaṅkāśaiḥ padmaiḥ surabhigandhibhiḥ |
adūrē dr̥śyatē ramyā padminī padmaśōbhitā || 11 ||

yathā:’:’khyātamagastyēna muninā bhāvitātmanā |
iyaṁ gōdāvarī ramyā puṣpitaistarubhirvr̥tā || 12 ||

haṁsakāraṇḍavākīrṇā cakravākōpaśōbhitā |
nātidūrēṇa cāsannē mr̥gayūthanipīḍitāḥ || 13 ||

mayūranāditā ramyāḥ prāṁśavō bahukandarāḥ |
dr̥śyantē girayaḥ saumya phullaistarubhirāvr̥tāḥ || 14 ||

sauvarṇai rājataistāmrairdēśē dēśē ca dhātubhiḥ |
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ || 15 ||

sālaistālaistamālaiśca kharjūrapanasāmrakaiḥ |
nivāraistimiśaiścaiva punnāgaiścōpaśōbhitāḥ || 16 ||

cūtairaśōkaistilakaiścampakaiḥ kētakairapi |
puṣpagulmalatōpētaistaistaistarubhirāvr̥tāḥ || 17 ||

candanaiḥ spandanairnīpaiḥ panasairlikucairapi |
dhavāśvakarṇakhadiraiḥ śamīkiṁśukapāṭalaiḥ || 18 ||

idaṁ puṇyamidaṁ mēdhyamidaṁ bahumr̥gadvijam |
iha vatsyāmi saumitrē sārdhamētēna pakṣiṇā || 19 ||

ēvamuktastu rāmēṇa lakṣmaṇaḥ paravīrahā |
acirēṇāśramaṁ bhrātuścakāra sumahābalaḥ || 20 ||

parṇaśālāṁ suvipulāṁ tatra saṅghātamr̥ttikām |
sustambhāṁ maskarairdīrghaiḥ kr̥tavaṁśāṁ suśōbhanām || 21 ||

śamīśākhābhirāstīrya dr̥ḍhapāśāvapāśitām |
kuśakāśaśaraiḥ parṇaiḥ suparicchāditāṁ tathā || 22 ||

samīkr̥tatalāṁ ramyāṁ cakāra laghuvikramaḥ |
nivāsaṁ rāghavasyārthē prēkṣaṇīyamanuttamam || 23 ||

sa gatvā lakṣmaṇaḥ śrīmānnadīṁ gōdāvarīṁ tadā |
snātvā padmāni cādāya saphalaḥ punarāgataḥ || 24 ||

tataḥ puṣpabaliṁ kr̥tvā śāntiṁ ca sa yathāvidhi |
darśayāmāsa rāmāya tadāśramapadaṁ kr̥tam || 25 ||

sa taṁ dr̥ṣṭvā kr̥taṁ saumyamāśramaṁ saha sītayā |
rāghavaḥ parṇaśālāyāṁ harṣamāhārayadbhr̥śam || 26 ||

susaṁhr̥ṣṭaḥ pariṣvajya bāhubhyāṁ lakṣmaṇaṁ tadā |
atisnigdhaṁ ca gāḍhaṁ ca vacanaṁ cēdamabravīt || 27 ||

prītō:’smi tē mahatkarma tvayā kr̥tamidaṁ prabhō |
pradēyō yannimittaṁ tē pariṣvaṅgō mayā kr̥taḥ || 28 ||

bhāvajñēna kr̥tajñēna dharmajñēna ca lakṣmaṇa |
tvāyā putrēṇa dharmātmā na saṁvr̥ttaḥ pitā mama || 29 ||

ēvaṁ lakṣmaṇamuktvā tu rāghavō lakṣmivardhanaḥ |
tasmindēśē bahuphalē nyavasatsusukhaṁ vaśī || 30 ||

kañcitkālaṁ sa dharmātmā sītayā lakṣmaṇēna ca |
anvāsyamānō nyavasat svargalōkē yathāmaraḥ || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcadaśaḥ sargaḥ || 15 ||

 


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed