Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hēmantavarṇanam ||
vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ |
śaradvyapāyē hēmanta r̥turiṣṭaḥ pravartatē || 1 ||
sa kadācitprabhātāyāṁ śarvaryāṁ raghunandanaḥ |
prayayāvabhiṣēkārthaṁ ramyāṁ gōdāvarīṁ nadīm || 2 ||
prahvaḥ kalaśahastastaṁ sītayā saha vīryavān |
pr̥ṣṭhatō:’nuvrajan bhrātā saumitriridamabravīt || 3 ||
ayaṁ sa kālaḥ samprāptaḥ priyō yastē priyaṁvada |
alaṅkr̥ta ivābhāti yēna saṁvatsaraḥ śubhaḥ || 4 ||
nīhāraparuṣō lōkaḥ pr̥thivī sasyaśālinī |
jalānyanupabhōgyāni subhagō havyavāhanaḥ || 5 ||
navāgrayaṇapūjābhirabhyarcya pitr̥dēvatāḥ |
kr̥tāgrayaṇakāḥ kālē santō vigatakalmaṣāḥ || 6 ||
prājyakāmā janapadāḥ sampannataragōrasāḥ |
vicaranti mahīpālā yātrāsthā vijigīṣavaḥ || 7 ||
sēvamānē dr̥ḍhaṁ sūryē diśamantakasēvitām |
vihīnatilakēva strī nōttarā dikprakāśatē || 8 ||
prakr̥tyā himakōśāḍhyō dūrasūryaśca sāmpratam |
yathārthanāmā suvyaktaṁ himavān himavān giriḥ || 9 ||
atyantasukhasañcārā madhyāhnē sparśataḥ sukhāḥ |
divasāḥ subhagādityāśchāyāsaliladurbhagāḥ || 10 ||
mr̥dusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ |
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam || 11 ||
nivr̥ttākāśaśayanāḥ puṣyanītā himāruṇāḥ |
śītā vr̥ddhatarā yāmāstriyāmā yānti sāmpratam || 12 ||
ravisaṅkrāntasaubhāgyastuṣārāruṇamaṇḍalaḥ |
niḥśvāsāndha ivādarśaścandramā na prakāśatē || 13 ||
jyōtsnī tuṣāramalinā paurṇamāsyāṁ na rājatē |
sītēva cātapaśyāmā lakṣyatē na tu śōbhatē || 14 ||
prakr̥tyā śītalasparśō himaviddhaśca sāmpratam |
pravāti paścimō vāyuḥ kālē dviguṇaśītalaḥ || 15 ||
bāṣpacchannānyaraṇyāni yavagōdhūmavanti ca |
śōbhantē:’bhyuditē sūryē nadadbhiḥ krauñcasārasaiḥ || 16 ||
kharjūrapuṣpākr̥tibhiḥ śirōbhiḥ pūrṇataṇḍulaiḥ |
śōbhantē kiñcidānamrāḥ śālayaḥ kanakaprabhāḥ || 17 ||
mayūkhairupasarpadbhirhimanīhārasaṁvr̥taiḥ |
dūramabhyuditaḥ sūryaḥ śaśāṅka iva lakṣyatē || 18 ||
agrāhyavīryaḥ pūrvāhṇē madhyahnē sparśataḥ sukhaḥ |
saṁraktaḥ kiñcidāpāṇḍurātapaḥ śōbhatē kṣitau || 19 ||
avaśyāyanipātēna kiñcitpraklinnaśādvalā |
vanānāṁ śōbhatē bhūmirniviṣṭataruṇātapā || 20 ||
spr̥śaṁstu vipulaṁ śītamudakaṁ dviradaḥ sukham |
atyantatr̥ṣitō vanyaḥ pratisaṁharatē karam || 21 ||
ētē hi samupāsīnā vihagā jalacāriṇaḥ |
na vigāhanti salilamapragalbhā ivāhavam || 22 ||
avaśyāyatamōnaddhā nīhāratamasā vr̥tāḥ |
prasuptā iva lakṣyantē vipuṣpā vanarājayaḥ || 23 ||
bāṣpasañchannasalilā rutavijñēyasārasāḥ |
himārdravālukaistīraiḥ saritō bhānti sāmpratam || 24 ||
tuṣārapatanāccaiva mr̥dutvādbhāskarasya ca |
śaityādagāgrasthamapi prāyēṇa rasavajjalam || 25 ||
jarājarjharitaiḥ padmaiḥ śīrṇakēsarakarṇikaiḥ |
nālaśēṣairhimadhvastairna bhānti kamalākarāḥ || 26 ||
asmiṁstu puruṣavyāghraḥ kālē duḥkhasamanvitaḥ |
tapaścarati dharmātmā tvadbhaktyā bharataḥ purē || 27 ||
tyaktvā rājyaṁ ca mānaṁ ca bhōgāṁśca vividhān bahūn |
tapasvī niyatāhāraḥ śētē śītē mahītalē || 28 ||
sō:’pi vēlāmimāṁ nūnamabhiṣēkārthamudyataḥ |
vr̥taḥ prakr̥tibhirnityaṁ prayāti sarayūṁ nadīm || 29 ||
atyantasukhasaṁvr̥ddhaḥ sukumāraḥ sukhōcitaḥ |
kathaṁ nvapararātrēṣu sarayūmavagāhatē || 30 ||
padmapatrēkṣaṇō vīraḥ śyāmō nirudarō mahān |
dharmajñaḥ satyavādī ca hrīniṣēdhō jitēndriyaḥ || 31 ||
priyābhibhāṣī madhurō dīrghabāhurarindamaḥ |
santyajya vividhān bhōgānāryaṁ sarvātmanā śritaḥ || 32 ||
jitaḥ svargastava bhrātrā bharatēna mahātmanā |
vanasthamapi tāpasyē yastvāmanuvidhīyatē || 33 ||
na pitryamanuvartantē mātr̥kaṁ dvipadā iti |
khyātō lōkapravādō:’yaṁ bharatēnānyathā kr̥taḥ || 34 ||
bhartā daśarathō yasyāḥ sādhuśca bharataḥ sutaḥ |
kathaṁ nu sāmbā kaikēyī tādr̥śī krūraśīlinī || 35 ||
ityēvaṁ lakṣmaṇē vākyaṁ snēhādbruvati dhārmikē |
parivādaṁ jananyāstamasahan rāghavō:’bravīt || 36 ||
na tē:’mbā madhyamā tāta garhitavyā kathañcana |
tāmēvēkṣvākunāthasya bharatasya kathāṁ kuru || 37 ||
niścitāpi hi mē buddhirvanavāsē dr̥ḍhavratā |
bharatasnēhasantaptā bāliśīkriyatē punaḥ || 38 ||
saṁsmarāmyasya vākyāni priyāṇi madhurāṇi ca |
hr̥dyānyamr̥takalpāni manaḥ prahlādanāni ca || 39 ||
kadā nvahaṁ samēṣyāmi bharatēna mahātmanā |
śatrughnēna ca vīrēṇa tvāyā ca raghunandana || 40 ||
ityēvaṁ vilapaṁstatra prāpya gōdāvarīṁ nadīm |
cakrē:’bhiṣēkaṁ kākutsthaḥ sānujaḥ saha sītayā || 41 ||
tarpayitvātha salilaistē pitr̥̄n daivatāni ca |
stuvanti smōditaṁ sūryaṁ dēvatāśca samāhitāḥ || 42 ||
kr̥tābhiṣēkaḥ sa rarāja rāmaḥ
sītādvitīyaḥ saha lakṣmaṇēna |
kr̥tābhiṣēkō girirājaputryā
rudraḥ sanandī bhagavānivēśaḥ || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.