Aranya Kanda Sarga 16 – araṇyakāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| hēmantavarṇanam ||

vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ |
śaradvyapāyē hēmanta r̥turiṣṭaḥ pravartatē || 1 ||

sa kadācitprabhātāyāṁ śarvaryāṁ raghunandanaḥ |
prayayāvabhiṣēkārthaṁ ramyāṁ gōdāvarīṁ nadīm || 2 ||

prahvaḥ kalaśahastastaṁ sītayā saha vīryavān |
pr̥ṣṭhatō:’nuvrajan bhrātā saumitriridamabravīt || 3 ||

ayaṁ sa kālaḥ samprāptaḥ priyō yastē priyaṁvada |
alaṅkr̥ta ivābhāti yēna saṁvatsaraḥ śubhaḥ || 4 ||

nīhāraparuṣō lōkaḥ pr̥thivī sasyaśālinī |
jalānyanupabhōgyāni subhagō havyavāhanaḥ || 5 ||

navāgrayaṇapūjābhirabhyarcya pitr̥dēvatāḥ |
kr̥tāgrayaṇakāḥ kālē santō vigatakalmaṣāḥ || 6 ||

prājyakāmā janapadāḥ sampannataragōrasāḥ |
vicaranti mahīpālā yātrāsthā vijigīṣavaḥ || 7 ||

sēvamānē dr̥ḍhaṁ sūryē diśamantakasēvitām |
vihīnatilakēva strī nōttarā dikprakāśatē || 8 ||

prakr̥tyā himakōśāḍhyō dūrasūryaśca sāmpratam |
yathārthanāmā suvyaktaṁ himavān himavān giriḥ || 9 ||

atyantasukhasañcārā madhyāhnē sparśataḥ sukhāḥ |
divasāḥ subhagādityāśchāyāsaliladurbhagāḥ || 10 ||

mr̥dusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ |
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam || 11 ||

nivr̥ttākāśaśayanāḥ puṣyanītā himāruṇāḥ |
śītā vr̥ddhatarā yāmāstriyāmā yānti sāmpratam || 12 ||

ravisaṅkrāntasaubhāgyastuṣārāruṇamaṇḍalaḥ |
niḥśvāsāndha ivādarśaścandramā na prakāśatē || 13 ||

jyōtsnī tuṣāramalinā paurṇamāsyāṁ na rājatē |
sītēva cātapaśyāmā lakṣyatē na tu śōbhatē || 14 ||

prakr̥tyā śītalasparśō himaviddhaśca sāmpratam |
pravāti paścimō vāyuḥ kālē dviguṇaśītalaḥ || 15 ||

bāṣpacchannānyaraṇyāni yavagōdhūmavanti ca |
śōbhantē:’bhyuditē sūryē nadadbhiḥ krauñcasārasaiḥ || 16 ||

kharjūrapuṣpākr̥tibhiḥ śirōbhiḥ pūrṇataṇḍulaiḥ |
śōbhantē kiñcidānamrāḥ śālayaḥ kanakaprabhāḥ || 17 ||

mayūkhairupasarpadbhirhimanīhārasaṁvr̥taiḥ |
dūramabhyuditaḥ sūryaḥ śaśāṅka iva lakṣyatē || 18 ||

agrāhyavīryaḥ pūrvāhṇē madhyahnē sparśataḥ sukhaḥ |
saṁraktaḥ kiñcidāpāṇḍurātapaḥ śōbhatē kṣitau || 19 ||

avaśyāyanipātēna kiñcitpraklinnaśādvalā |
vanānāṁ śōbhatē bhūmirniviṣṭataruṇātapā || 20 ||

spr̥śaṁstu vipulaṁ śītamudakaṁ dviradaḥ sukham |
atyantatr̥ṣitō vanyaḥ pratisaṁharatē karam || 21 ||

ētē hi samupāsīnā vihagā jalacāriṇaḥ |
na vigāhanti salilamapragalbhā ivāhavam || 22 ||

avaśyāyatamōnaddhā nīhāratamasā vr̥tāḥ |
prasuptā iva lakṣyantē vipuṣpā vanarājayaḥ || 23 ||

bāṣpasañchannasalilā rutavijñēyasārasāḥ |
himārdravālukaistīraiḥ saritō bhānti sāmpratam || 24 ||

tuṣārapatanāccaiva mr̥dutvādbhāskarasya ca |
śaityādagāgrasthamapi prāyēṇa rasavajjalam || 25 ||

jarājarjharitaiḥ padmaiḥ śīrṇakēsarakarṇikaiḥ |
nālaśēṣairhimadhvastairna bhānti kamalākarāḥ || 26 ||

asmiṁstu puruṣavyāghraḥ kālē duḥkhasamanvitaḥ |
tapaścarati dharmātmā tvadbhaktyā bharataḥ purē || 27 ||

tyaktvā rājyaṁ ca mānaṁ ca bhōgāṁśca vividhān bahūn |
tapasvī niyatāhāraḥ śētē śītē mahītalē || 28 ||

sō:’pi vēlāmimāṁ nūnamabhiṣēkārthamudyataḥ |
vr̥taḥ prakr̥tibhirnityaṁ prayāti sarayūṁ nadīm || 29 ||

atyantasukhasaṁvr̥ddhaḥ sukumāraḥ sukhōcitaḥ |
kathaṁ nvapararātrēṣu sarayūmavagāhatē || 30 ||

padmapatrēkṣaṇō vīraḥ śyāmō nirudarō mahān |
dharmajñaḥ satyavādī ca hrīniṣēdhō jitēndriyaḥ || 31 ||

priyābhibhāṣī madhurō dīrghabāhurarindamaḥ |
santyajya vividhān bhōgānāryaṁ sarvātmanā śritaḥ || 32 ||

jitaḥ svargastava bhrātrā bharatēna mahātmanā |
vanasthamapi tāpasyē yastvāmanuvidhīyatē || 33 ||

na pitryamanuvartantē mātr̥kaṁ dvipadā iti |
khyātō lōkapravādō:’yaṁ bharatēnānyathā kr̥taḥ || 34 ||

bhartā daśarathō yasyāḥ sādhuśca bharataḥ sutaḥ |
kathaṁ nu sāmbā kaikēyī tādr̥śī krūraśīlinī || 35 ||

ityēvaṁ lakṣmaṇē vākyaṁ snēhādbruvati dhārmikē |
parivādaṁ jananyāstamasahan rāghavō:’bravīt || 36 ||

na tē:’mbā madhyamā tāta garhitavyā kathañcana |
tāmēvēkṣvākunāthasya bharatasya kathāṁ kuru || 37 ||

niścitāpi hi mē buddhirvanavāsē dr̥ḍhavratā |
bharatasnēhasantaptā bāliśīkriyatē punaḥ || 38 ||

saṁsmarāmyasya vākyāni priyāṇi madhurāṇi ca |
hr̥dyānyamr̥takalpāni manaḥ prahlādanāni ca || 39 ||

kadā nvahaṁ samēṣyāmi bharatēna mahātmanā |
śatrughnēna ca vīrēṇa tvāyā ca raghunandana || 40 ||

ityēvaṁ vilapaṁstatra prāpya gōdāvarīṁ nadīm |
cakrē:’bhiṣēkaṁ kākutsthaḥ sānujaḥ saha sītayā || 41 ||

tarpayitvātha salilaistē pitr̥̄n daivatāni ca |
stuvanti smōditaṁ sūryaṁ dēvatāśca samāhitāḥ || 42 ||

kr̥tābhiṣēkaḥ sa rarāja rāmaḥ
sītādvitīyaḥ saha lakṣmaṇēna |
kr̥tābhiṣēkō girirājaputryā
rudraḥ sanandī bhagavānivēśaḥ || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed