Aranya Kanda Sarga 17 – araṇyakāṇḍa saptadaśaḥ sargaḥ (17)


|| śūrpaṇakhābhāvāviṣkaraṇam ||

kr̥tābhiṣēkō rāmastu sītā saumitrirēva ca |
tasmādgōdāvarītīrāttatō jagmuḥ svamāśramam || 1 ||

āśramaṁ tamupāgamya rāghavaḥ sahalakṣmaṇaḥ |
kr̥tvā paurvāhṇikaṁ karma parṇaśālāmupāgamat || 2 ||

uvāsa sukhitastatra pūjyamānō maharṣibhiḥ |
lakṣmaṇēna saha bhrātrā cakāra vividhāḥ kathāḥ || 3 ||

sa rāmaḥ parṇaśālāyāmāsīnaḥ saha sītayā |
virarāja mahābāhuścitrayā candramā iva || 4 ||

tathāsīnasya rāmasya kathāsaṁsaktacētasaḥ |
taṁ dēśaṁ rākṣasī kācidājagāma yadr̥cchayā || 5 ||

sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ |
bhaginī rāmamāsādya dadarśa tridaśōpamam || 6 ||

siṁhōraskaṁ mahābāhuṁ padmapatranibhēkṣaṇam |
ājānubāhuṁ dīptāsyamatīva priyadarśanam || 7 ||

gajavikrāntagamanaṁ jaṭāmaṇḍaladhāriṇam |
sukumāraṁ mahāsattvaṁ pārthivavyañjanānvitam || 8 ||

rāmamindīvaraśyāmaṁ kandarpasadr̥śaprabham |
babhūvēndrōpamaṁ dr̥ṣṭvā rākṣasī kāmamōhitā || 9 ||

sumukhaṁ durmukhī rāmaṁ vr̥ttamadhyaṁ mahōdarī |
viśālākṣaṁ virūpākṣī sukēśaṁ tāmramūrdhajā || 10 ||

prītirūpaṁ virūpā sā susvaraṁ bhairavasvarā |
taruṇaṁ dāruṇā vr̥ddhā dakṣiṇaṁ vāmabhāṣiṇī || 11 ||

nyāyavr̥ttaṁ sudurvr̥ttā priyamapriyadarśanā |
śarīrajasamāviṣṭā rākṣasī vākyamabravīt || 12 ||

jaṭī tāpasarūpēṇa sabhāryaḥ śaracāpadhr̥t |
āgatastvamimaṁ dēśaṁ kathaṁ rākṣasasēvitam || 13 ||

kimāgamanakr̥tyaṁ tē tattvamākhyātumarhasi |
ēvamuktastu rākṣasyā śūrpaṇakhyā parantapaḥ || 14 ||

r̥jubuddhitayā sarvamākhyātumupacakramē |
anr̥taṁ na hi rāmasya kadācidapi sammatam || 15 ||

viśēṣēṇāśramasthasya samīpē strījanasya ca |
āsīddaśarathō nāma rājā tridaśavikramaḥ || 16 ||

tasyāhamagrajaḥ putrō rāmō nāma janaiḥ śrutaḥ |
bhrātāyaṁ lakṣmaṇō nāma yavīyān māmanuvrataḥ || 17 ||

iyaṁ bhāryā ca vaidēhī mama sītēti viśrutā |
niyōgāttu narēndrasya piturmātuśca yantritaḥ || 18 ||

dharmārthaṁ dharmakāṅkṣī ca vanaṁ vastumihāgataḥ |
tvāṁ tu vēditumicchāmi kathyatāṁ kā:’si kasya vā || 19 ||

na hi tāvanmanōjñāṅgī rākṣasī pratibhāsi mē |
iha vā kiṁ nimittaṁ tvamāgatā brūhi tattvataḥ || 20 ||

sā:’bravīdvacanaṁ śrutvā rākṣasī madanārditā |
śrūyatāṁ rāma vakṣyāmi tattvārthaṁ vacanaṁ mama || 21 ||

ahaṁ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī |
araṇyaṁ vicarāmīdamēkā sarvabhayaṅkarā || 22 ||

rāvaṇō nāma mē bhrātā balīyān rākṣasēśvaraḥ |
vīrō viśravasaḥ putrō yadi tē śrōtramāgataḥ || 23 ||

pravr̥ddhanidraśca sadā kumbhakarṇō mahābalaḥ |
vibhīṣaṇastu dharmātmā na tu rākṣasacēṣṭitaḥ || 24 ||

prakhyātavīryau ca raṇē bhrātarau kharadūṣaṇau |
tānahaṁ samatikrāntā rāma tvāpūrvadarśanāt || 25 ||

samupētā:’smi bhāvēna bhartāraṁ puruṣōttamam |
ahaṁ prabhāvasampannā svacchandabalagāminī || 26 ||

cirāya bhava mē bhartā sītayā kiṁ kariṣyasi |
vikr̥tā ca virūpā ca na cēyaṁ sadr̥śī tava || 27 ||

ahamēvānurūpā tē bhāryārūpēṇa paśya mām |
imāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm || 28 ||

anēna tē saha bhrātrā bhakṣayiṣyāmi mānuṣīm |
tataḥ parvataśr̥ṅgāṇi vanāni vividhāni ca || 29 ||

paśyansaha mayā kānta daṇḍakānvicariṣyasi |
ityēvamuktaḥ kākutsthaḥ prahasya madirēkṣaṇām || 30 ||

idaṁ vacanamārēbhē vaktuṁ vākyaviśāradaḥ || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptadaśaḥ sargaḥ || 17 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed