Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
mādhavōmādhavāvīśau sarvasiddhivihāyinau |
vandē parasparātmānau parasparanutipriyau ||
stōtram |
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē |
dāmōdarā:’cyuta janārdana vāsudēva
tyājyābhaṭāya iti santatamāmananti || 1
gaṅgādharāndhakaripō hara nīlakaṇṭha
vaikuṇṭhakaiṭabharipō kamaṭhābjapāṇē |
bhūtēśa khaṇḍaparaśō mr̥ḍa caṇḍikēśa
tyājyābhaṭāya iti santatamāmananti || 2
viṣṇō nr̥siṁha madhusūdana cakrapāṇē
gaurīpatē giriśa śaṅkara candracūḍa |
nārāyaṇā:’suranibarhaṇa śārṅgapāṇē
tyājyābhaṭāya iti santatamāmananti || 3
mr̥tyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkaṇṭha pītavasanāmbudanīlaśaurē |
īśāna kr̥ttivasana tridaśaikanātha
tyājyābhaṭāya iti santatamāmananti || 4
lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē |
ānandakanda dharaṇīdhara padmanābha
tyājyābhaṭāya iti santatamāmananti || 5
sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē |
tryakṣōragābharaṇa bālamr̥gāṅkamaulē
tyājyābhaṭāya iti santatamāmananti || 6
śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha |
cāṇūramardana hr̥ṣīkapatē murārē
tyājyābhaṭāya iti santatamāmananti || 7
śūlin girīśa rajanīśakalāvataṁsa
kaṁsapraṇāśana sanātana kēśināśa |
bharga trinētra bhava bhūtapatē purārē
tyājyābhaṭāya iti santatamāmananti || 8
gōpīpatē yadupatē vasudēvasūnō
karpūragaura vr̥ṣabhadhvaja phālanētra |
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyābhaṭāya iti santatamāmananti || 9
sthāṇō trilōcana pinākadhara smarārē
kr̥ṣṇā:’niruddha kamalākara kalmaṣārē |
viśvēśvara tripathagārdrajaṭākalāpa
tyājyābhaṭāya iti santatamāmananti || 10
aṣṭōttarādhikaśatēna sucārunāmnāṁ
sandharbhitāṁ lalitaratnakadambakēna |
sannāmakāṁ dr̥ḍhaguṇāṁ dvijakaṇṭhagāṁ yaḥ
kuryādimāṁ srajamahō sa yamaṁ na paśyēt || 11
iti yamakr̥ta śrī śivakēśava stuti |
See more śrī śiva stotras for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
this stotranidhi is very super it shows all god mantras god is great