Yama Kruta Shiva Keshava Stuti – śrī śivakēśava stutiḥ (yama kr̥tam)


dhyānam |
mādhavōmādhavāvīśau sarvasiddhivihāyinau |
vandē parasparātmānau parasparanutipriyau ||

stōtram |
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē |
dāmōdarā:’cyuta janārdana vāsudēva
tyājyābhaṭāya iti santatamāmananti || 1

gaṅgādharāndhakaripō hara nīlakaṇṭha
vaikuṇṭhakaiṭabharipō kamaṭhābjapāṇē |
bhūtēśa khaṇḍaparaśō mr̥ḍa caṇḍikēśa
tyājyābhaṭāya iti santatamāmananti || 2

viṣṇō nr̥siṁha madhusūdana cakrapāṇē
gaurīpatē giriśa śaṅkara candracūḍa |
nārāyaṇā:’suranibarhaṇa śārṅgapāṇē
tyājyābhaṭāya iti santatamāmananti || 3

mr̥tyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkaṇṭha pītavasanāmbudanīlaśaurē |
īśāna kr̥ttivasana tridaśaikanātha
tyājyābhaṭāya iti santatamāmananti || 4

lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē |
ānandakanda dharaṇīdhara padmanābha
tyājyābhaṭāya iti santatamāmananti || 5

sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē |
tryakṣōragābharaṇa bālamr̥gāṅkamaulē
tyājyābhaṭāya iti santatamāmananti || 6

śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha |
cāṇūramardana hr̥ṣīkapatē murārē
tyājyābhaṭāya iti santatamāmananti || 7

śūlin girīśa rajanīśakalāvataṁsa
kaṁsapraṇāśana sanātana kēśināśa |
bharga trinētra bhava bhūtapatē purārē
tyājyābhaṭāya iti santatamāmananti || 8

gōpīpatē yadupatē vasudēvasūnō
karpūragaura vr̥ṣabhadhvaja phālanētra |
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyābhaṭāya iti santatamāmananti || 9

sthāṇō trilōcana pinākadhara smarārē
kr̥ṣṇā:’niruddha kamalākara kalmaṣārē |
viśvēśvara tripathagārdrajaṭākalāpa
tyājyābhaṭāya iti santatamāmananti || 10

aṣṭōttarādhikaśatēna sucārunāmnāṁ
sandharbhitāṁ lalitaratnakadambakēna |
sannāmakāṁ dr̥ḍhaguṇāṁ dvijakaṇṭhagāṁ yaḥ
kuryādimāṁ srajamahō sa yamaṁ na paśyēt || 11

iti yamakr̥ta śrī śivakēśava stuti |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Yama Kruta Shiva Keshava Stuti – śrī śivakēśava stutiḥ (yama kr̥tam)

  1. this stotranidhi is very super it shows all god mantras god is great

Leave a Reply

error: Not allowed