Sri Venkatesha Stotram – śrī vēṅkaṭēśa stōtram


kauśikaśrīnivāsāryatanayaṁ vinayōjjvalam |
vātsalyādiguṇāvāsaṁ vandē varadadēśikam ||

padmasthāṁ yuvatīṁ parārdhyavr̥ṣabhādrīśāyatōrassthalī-
madhyāvāsamahōtsavāṁ kṣaṇasakr̥dviślēṣavākyāsahām |
mūrtībhāvamupāgatāmiva kr̥pāṁ mugdhākhilāṅgāṁ śriyaṁ
nityānandavidhāyinīṁ nijapadē nyastātmanāṁ saṁśrayē || 1 ||

śrīmacchēṣamahīdharēśacaraṇau prāpyau ca yau prāpakau
asmaddēśikapuṅgavaiḥ karuṇayā sandarśitau tāvakau |
prōktau vākyayugēna bhūriguṇakāvāryaiśca pūrvairmuhuḥ
śrēyōbhiḥ śaṭhavairimukhyamunibhistau saṁśritau saṁśrayē || 2 ||

yasyaikaṁ guṇamādr̥tāḥ kavayituṁ nityāḥ pravr̥ttā giraḥ
tasyābhūmitayā svavāṅmanasayōrvaiklabyamāsēdirē |
tattādr̥gbahusadguṇaṁ kavayituṁ mōhādvr̥ṣādrīśvaraṁ
kāṅkṣē kāryavivēcanaṁ na hi bhavēnmūḍhāśayānāṁ nr̥ṇām || 3 ||

yatpādā || yōṣitaṁ nijasakr̥tsparśēna kāñcicchilā-
maṅgāra || ḍimbhatāmanupamau śāntaṁ kamapyañcitau |
yatpādūrakhilāṁ śaśāsa ca mahīmāścaryasīmāsthalīm
adrākṣaṁ harimañjanācalataṭē nirnidrapadmēkṣaṇam || 4 ||

atrasyanmaṇirājarājivilasanmañjīraniryanmahaḥ-
stōmaprāstasamastavistr̥tatamaśśrīmandirābhyantaram |
vyākōcāmbujasundaraṁ caraṇayōrdvandvaṁ vr̥ṣādrīśituḥ
cakṣurbhyāmanubhūya sarvasulabhaṁ prāpsyāmi mōdaṁ kadā || 5 ||

satkr̥tyā samakālalabdhatanubhirgōpībhiratyādarāt
vinyastau vadanē kucē ca nitarāṁ rōmāñcarōhāñcitē |
padmābhūkarapallavaiḥ sacakitaṁ saṁvāhyamānau mr̥dū
mānyau vēṅkaṭabhūdharēśacaraṇau mārgē dr̥śōḥ stāṁ mama || 6 ||

prātaḥ phullapayōruhāntaradalasnigdhāruṇāntasthalau
niṣpītākhilanīranīradhilasannīlāmbudābhau bahiḥ |
rākāśītamarīcisannibhanakhajyōtirvitānāñcitau
pādau pannagapuṅgavācalapatērmadhyēmanasstāṁ mama || 7 ||

mandāraprasavābhirāmaśirasāṁ br̥ndārakaśrēyasāṁ
br̥ndairindukalābhr̥tā ca vidhinā vandyau dhr̥tānandathū |
bandhacchēdavidhāyinau vinamatāṁ chandaśśatābhiṣṭutau
vandē śēṣamahīdharēśacaraṇau vandārucintāmaṇī || 8 ||

ciñcāmūlakr̥tāsanēna muninā tattvārthasandarśinā
kāruṇyēna jagaddhitaṁ kathayatā svānuṣṭhitikhyāpanāt |
niścikyē śaraṇaṁ yadēva paramaṁ prāpyaṁ ca sarvātmanāṁ
tatpādābjayugaṁ bhajāmi vr̥ṣabhakṣōṇīdharādhīśituḥ || 9 ||

nandiṣyāmi kadā:’hamētya mahatā gharmēṇa taptō yathā
mandōdañcitamārutaṁ marutalē martyō mahāntaṁ hradam |
santaptō bhavatāpadāvaśikhinā sarvārtisaṁśāmakaṁ
pādadvandvamahīśabhūdharapatērnirdvandvahr̥nmandiram || 10 ||

yau br̥ndāvanabhūtalē vyaharatāṁ daitēyabr̥ndāvr̥tē
kupyatkāliyavistr̥tōcchritaphaṇāraṅgēṣu cānr̥tyatām |
kiñcānassamudāsthatāṁ kisalayapraspardhināvāsuraṁ
tanvātāṁ mama vēṅkaṭēśacaraṇau tāvaṁhasāṁ saṁhr̥tim || 11 ||

śēṣitvapramukhānnipīya tu guṇānnityā harēssūrayō
vaikuṇṭhē tata ētya vēṅkaṭagiriṁ saulabhyamukhyāniha |
nityōdañcitasaṁnidhērnirupamānnirviśya tasyādbhutān
nirgantuṁ prabhavanti hanta na tatō vaikuṇṭhakuṇṭhādarāḥ || 12 ||

samphullādbhutapuṣpabhāravinamacchākhāśatānāṁ sadā
saurabhyānubhavābhiyanmadhulihāṁ saṅghairvr̥tē bhūruhām |
udyadraśmibhirujjvalairmaṇigaṇairuttuṅgaśr̥ṅgairvr̥ṣa-
kṣōṇībhartari vartatē:’khilajagatkṣēmāya lakṣmīsakhaḥ || 13 ||

nānādiṅmukhavāsinō naragaṇānabhyāgatānādarāt
pratyudyāta ivāntikasphuṭataraprēkṣyaprasannānanaḥ |
sānukrōśamanāssaḍimbhamahilān samprāptasarvēpsitān
kurvannañjanabhūdharē kuvalayaśyāmō harirbhāsatē || 14 ||

āpādādanavadyamāca śirasassaundaryasīmāspadaṁ
hastōdañcitaśaṅkhacakramurasā bibhrāṇamambhōdhijām |
mālyairullasitaṁ manōjñamakuṭīmukhyaiśca bhūṣāśataiḥ
madhyētāraṇamañjanācalataṭē bhāntaṁ hariṁ bhāvayē || 15 ||

mañjīrāñcitapādamadbhutakaṭīvibhrājipītāmbaraṁ
padmālaṅkr̥tanābhimaṅgamahasā pāthōdharabhrāntidam |
pārśvālaṅkr̥tiśaṅkhacakravilasatpāṇiṁ paraṁ pūruṣaṁ
vandē mandahasaṁ vicitramakuṭījuṣṭaṁ vr̥ṣādrīśvaram || 16 ||

nānābhāsuraratnamauktikavaraśrēṇīlasattōraṇa-
svarṇastambhayugāntarālakabhr̥śapradyōtamānānanam |
ānāsaśrutilōlanīlaviśadasnigdhāntaraktēkṣaṇaṁ
nāthaṁ prēkṣitumañjanācalataṭē nālaṁ sahasraṁ dr̥śām || 17 ||

cakrābjē karayugmakēna satataṁ bibhrat karēṇa spr̥śan
savyēnōrumapītarēṇa caraṇau sandarśayan bhūṣaṇaiḥ |
sadratnaiḥ sakalā diśō vitimirāḥ kurvan vr̥ṣādrau hariḥ
śuddhasvāntaniṣēvitē vijayatē śuddhāntabāhāntaraḥ || 18 ||

susnigdhādharapallavaṁ mr̥duhasaṁ mīnōllasallōcanaṁ
gaṇḍaprasphuradaṁśukuṇḍalayugaṁ vibhrājisubhrūnnasam |
phālōdbhāsiparārdhyaratnatilakaṁ vaktraṁ pralambālakaṁ
bhavyaṁ vēṅkaṭanāyakasya pibatāṁ bhāgyaṁ na vācāṁ padam || 19 ||

tvatpādāmbujasaspr̥haṁ mama manaḥ kuryāstvadanyaspr̥hāṁ
dūraṁ tōlaya duḥkhajālajananīṁ tvatpādavāñchādviṣam |
kiñca tvatparatantrabhūsurakr̥pāpātraṁ kriyā māṁ sadā
sarpādhīśvarabhūdharēndra bhagavan sarvārthasandāyaka || 20 ||

nākārṣaṁ śruticōditāṁ kr̥timahaṁ kiñcinna cāvēdiṣaṁ
jīvēśau bhavabhañjanī na ca bhavatpādābjabhaktirmama |
śrīmattvatkaruṇaiva dēśikavarōpajñaṁ pravr̥ttā mayi
tvatprāptau śaraṇaṁ vr̥ṣācalapatē:’bhūvaṁ tatastvadbharaḥ || 21 ||

śrīmatkauśikavaṁśavāridhividhōḥ śrīvēṅkaṭēśākhyayā
vikhyātasya gurōrviśuddhamanasō vidyānidhēḥ sūnunā |
bhaktyaitāṁ varadābhidhēna bhaṇitāṁ śrīvēṅkaṭēśastutiṁ
bhavyāṁ yastu paṭhēdamuṣya vitarēcchrēyaḥ paraṁ śrīsakhaḥ ||

iti vēṅkaṭēśa stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Venkatesha Stotram – śrī vēṅkaṭēśa stōtram

Leave a Reply

error: Not allowed