Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) – śrī vēṅkaṭēśāṣṭaka stōtram (prabhākara kr̥tam)


śrīvēṅkaṭēśapadapaṅkajadhūlipaṅktiḥ
saṁsārasindhutaraṇē taraṇirnavīnā |
sarvāghapuñjaharaṇāya ca dhūmakētuḥ
pāyādananyaśaraṇaṁ svayamēva lōkam || 1 ||

śēṣādrigēha tava kīrtitaraṅgapuñja
ābhūminākamabhitassakalānpunānaḥ |
matkarṇayugmavivarē parigamya samya-
-kkuryādaśēṣamaniśaṁ khalutāpabhaṅgam || 2 ||

vaikuṇṭharājasakalō:’pi dhanēśavargō
nītō:’pamānasaraṇiṁ tvayi viśvasitrā |
tasmādayaṁ na samayaḥ parihāsavācāṁ
iṣṭaṁ prapūrya kuru māṁ kr̥takr̥tyasaṅgham || 3 ||

śrīmannarāstukaticiddhanikāṁśca kēcit
kṣōṇīpatīṁ katicidatra ca rājalōkān |
ārādhayantu malaśūnyamahaṁ bhavantaṁ
kalyāṇalābhajananāyasamarthamēkam || 4 ||

lakṣmīpati tvamakhilēśa tava prasiddha-
-matra prasiddhamavanaumadakiñcanatvam |
tasyōpayōgakaraṇāya mayā tvayā ca
kāryaḥ samāgamaidaṁ manasi sthitaṁ mē || 5 ||

śēṣādrināthabhavatā:’yamahaṁ sanāthaḥ
satyaṁ vadāmi bhagavaṁstvamanātha ēva |
tasmātkuruṣvamadabhīpsita kr̥tyajāla-
-mēvatvadīpsita kr̥tau tu bhavānsamarthaḥ || 6 ||

kruddhō yadā bhavasi tatkṣaṇamēva bhūpō
raṅkāyatē tvamasi cētkhalu tōṣayuktaḥ |
bhūpāyatē:’thanikhilaśrutivēdya raṅka
icchāmyatastava dayājalavr̥ṣṭipātam || 7 ||

aṅgīkr̥taṁ suvirudaṁ bhagavaṁstvayēti
madbhaktapōṣaṇamahaṁ satataṁ karōmi |
āviṣkuruṣva mayi satsatataṁ pradīnē
cintāprahāramayamēva hi yōgyakālaḥ || 8 ||

sarvāsujātiṣu mayā tu sama tvamēva
niścīyatē tava vibhō karuṇāpravāhāt |
prahlādapāṇḍusuta ballava gr̥dhrakādau
nīcō na bhāti mama kō:’pyata ēva hētōḥ || 9 ||

sambhāvitāstu paribhūtimatha prayānti
dhūrtājapaṁ hi kapaṭaikaparā jagatyām |
prāptē tu vēṅkaṭavibhō pariṇāmakālē
syādvaiparītyamiva kauravapāṇḍavānām || 10 ||

śrīvēṅkaṭēśa tava pādasarōjayugmē
saṁsāraduḥkhaśamanāya samarpayāmi |
bhāsvatsadaṣṭakamidaṁ racitaṁ [ || |]
prabhākarō:’hamaniśaṁ vinayēna yuktaḥ || 11 ||

śrīśālivāhanaśakē śarakāṣṭabhūmi
saṅkhyāmitē:’thavijayābhidhavatsarē:’yam |
śrīkēśavātmajaidaṁ vyatanōtsamalpaṁ
stōtram prabhākara iti prathitābhidhānā || 12 ||

iti gārgyakulōtpanna yaśōdāgarbhaja kēśavātmaja prabhākara kr̥tiṣu śrīvēṅkaṭēśāṣṭaka stōtram samāptam ||

śrīkr̥ṣṇadāsa tanujasya mayā tu gaṅgā
viṣṇōrakāri kila sūcanayāṣṭakaṁ yat |
tadvēṅkaṭēśamanasō mudamātanōtu
tadbhaktalōkanivahānana paṅktigaṁ sat ||

pitrōrgurōścāpyaparādhakāriṇō
bhrātustathā:’nyāyakr̥taścadurgataḥ |
tēṣu tvayā:’thāpi kr̥pā vidhīyatāṁ
sauhārdavaśyēna mayā tu yācyatē ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed