Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvēṅkaṭēśapadapaṅkajadhūlipaṅktiḥ
saṁsārasindhutaraṇē taraṇirnavīnā |
sarvāghapuñjaharaṇāya ca dhūmakētuḥ
pāyādananyaśaraṇaṁ svayamēva lōkam || 1 ||
śēṣādrigēha tava kīrtitaraṅgapuñja
ābhūminākamabhitassakalānpunānaḥ |
matkarṇayugmavivarē parigamya samya-
-kkuryādaśēṣamaniśaṁ khalutāpabhaṅgam || 2 ||
vaikuṇṭharājasakalō:’pi dhanēśavargō
nītō:’pamānasaraṇiṁ tvayi viśvasitrā |
tasmādayaṁ na samayaḥ parihāsavācāṁ
iṣṭaṁ prapūrya kuru māṁ kr̥takr̥tyasaṅgham || 3 ||
śrīmannarāstukaticiddhanikāṁśca kēcit
kṣōṇīpatīṁ katicidatra ca rājalōkān |
ārādhayantu malaśūnyamahaṁ bhavantaṁ
kalyāṇalābhajananāyasamarthamēkam || 4 ||
lakṣmīpati tvamakhilēśa tava prasiddha-
-matra prasiddhamavanaumadakiñcanatvam |
tasyōpayōgakaraṇāya mayā tvayā ca
kāryaḥ samāgamaidaṁ manasi sthitaṁ mē || 5 ||
śēṣādrināthabhavatā:’yamahaṁ sanāthaḥ
satyaṁ vadāmi bhagavaṁstvamanātha ēva |
tasmātkuruṣvamadabhīpsita kr̥tyajāla-
-mēvatvadīpsita kr̥tau tu bhavānsamarthaḥ || 6 ||
kruddhō yadā bhavasi tatkṣaṇamēva bhūpō
raṅkāyatē tvamasi cētkhalu tōṣayuktaḥ |
bhūpāyatē:’thanikhilaśrutivēdya raṅka
icchāmyatastava dayājalavr̥ṣṭipātam || 7 ||
aṅgīkr̥taṁ suvirudaṁ bhagavaṁstvayēti
madbhaktapōṣaṇamahaṁ satataṁ karōmi |
āviṣkuruṣva mayi satsatataṁ pradīnē
cintāprahāramayamēva hi yōgyakālaḥ || 8 ||
sarvāsujātiṣu mayā tu sama tvamēva
niścīyatē tava vibhō karuṇāpravāhāt |
prahlādapāṇḍusuta ballava gr̥dhrakādau
nīcō na bhāti mama kō:’pyata ēva hētōḥ || 9 ||
sambhāvitāstu paribhūtimatha prayānti
dhūrtājapaṁ hi kapaṭaikaparā jagatyām |
prāptē tu vēṅkaṭavibhō pariṇāmakālē
syādvaiparītyamiva kauravapāṇḍavānām || 10 ||
śrīvēṅkaṭēśa tava pādasarōjayugmē
saṁsāraduḥkhaśamanāya samarpayāmi |
bhāsvatsadaṣṭakamidaṁ racitaṁ [ || |]
prabhākarō:’hamaniśaṁ vinayēna yuktaḥ || 11 ||
śrīśālivāhanaśakē śarakāṣṭabhūmi
saṅkhyāmitē:’thavijayābhidhavatsarē:’yam |
śrīkēśavātmajaidaṁ vyatanōtsamalpaṁ
stōtram prabhākara iti prathitābhidhānā || 12 ||
iti gārgyakulōtpanna yaśōdāgarbhaja kēśavātmaja prabhākara kr̥tiṣu śrīvēṅkaṭēśāṣṭaka stōtram samāptam ||
śrīkr̥ṣṇadāsa tanujasya mayā tu gaṅgā
viṣṇōrakāri kila sūcanayāṣṭakaṁ yat |
tadvēṅkaṭēśamanasō mudamātanōtu
tadbhaktalōkanivahānana paṅktigaṁ sat ||
pitrōrgurōścāpyaparādhakāriṇō
bhrātustathā:’nyāyakr̥taścadurgataḥ |
tēṣu tvayā:’thāpi kr̥pā vidhīyatāṁ
sauhārdavaśyēna mayā tu yācyatē ||
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.