Agni Stotram (Markandeya Puranam) – agni stōtram


śāntiruvāca |
ōṁ namaḥ sarvabhūtānāṁ sādhanāya mahātmanē |
ēkadvipañcadhiṣṭyāya rājasūyē ṣaḍātmanē || 1 ||

namaḥ samastadēvānāṁ vr̥ttidāya suvarcasē |
śukrarūpāya jagatāmaśēṣāṇāṁ sthitipradaḥ || 2 ||

tvaṁ mukhaṁ sarvadēvānāṁ tvayāttuṁ bhagavanhaviḥ |
prīṇayatyakhilān dēvān tvatprāṇāḥ sarvadēvatāḥ || 3 ||

hutaṁ havistvayyamalamēdhatvamupagacchati |
tataśca jalarūpēṇa pariṇāmamupaiti yat || 4 ||

tēnākhilauṣadhījanma bhavatyanilasārathē |
auṣadhībhiraśēṣābhiḥ sukhaṁ jīvanti jantavaḥ || 5 ||

vitanvatē narā yajñān tvatsr̥ṣṭāsvōṣadhīṣu ca |
yajñairdēvāstathā daityāstadvadrakṣāṁsi pāvaka || 6 ||

āpyāyyantē ca tē yajñāstvadādhārā hutāśana |
ataḥ sarvasya yōnistvaṁ vahnē sarvamayastathā || 7 ||

dēvatā dānavā yakṣā daityā gandharvarākṣasāḥ |
mānuṣāḥ paśavō vr̥kṣā mr̥gapakṣisarīsr̥pāḥ || 8 ||

āpyāyyantē tvayā sarvē saṁvardhyantē ca pāvaka |
tvatta ēvōdbhavaṁ yānti tvayyantē ca tathā layam || 9 ||

apaḥ sr̥jasi dēva tvaṁ tvamatsi punarēva tāḥ |
pacyamānāstvayā tāśca prāṇināṁ puṣṭikāraṇam || 10 ||

dēvēṣu tējōrūpēṇa kāntyā siddhēṣvavasthitaḥ |
viṣarūpēṇa nāgēṣu vāyurūpaḥ patattriṣu || 11 ||

manujēṣu bhavān krōdhō mōhaḥ pakṣimr̥gādiṣu |
avaṣṭambhō:’si taruṣu kāṭhinyaṁ tvaṁ mahīṁ prati || 12 ||

jalē dravatvaṁ bhagavān jalarūpī tathā:’nilē |
vyāpitvēna tathaivāgnē nabhasyātmā vyavasthitaḥ || 13 ||

tvamagnē sarvabhūtānāmantaścarasi pālayan |
tvāmēkamāhuḥ kavayastvāmāhustrividhaṁ punaḥ || 14 ||

tvāmaṣṭadhā kalpayitvā yajñavāhamakalpayan |
tvayā sr̥ṣṭamidaṁ viśvaṁ vadanti paramarṣayaḥ || 15 ||

tvāmr̥tē hi jagatsarvaṁ sadyō naśyēddhutāśana |
tubhyaṁ kr̥tvā dvijaḥ pūjāṁ svakarmavihitāṁ gatim || 16 ||

prayāti havyakavyādyaiḥ svadhāsvāhābhyudīraṇāt |
pariṇāmātmavīryā hi prāṇināmamarārcita || 17 ||

dahanti sarvabhūtāni tatō niṣkramya hētayaḥ |
jātavēdastavaivēyaṁ viśvasr̥ṣṭimahādyutē || 18 ||

tavaiva vaidikaṁ karma sarvabhūtātmakaṁ jagat |
namastē:’nala piṅgākṣa namastē:’stu hutāśana || 19 ||

pāvakādya namastē:’stu namastē havyavāhana |
tvamēva bhuktapītānāṁ pācanādviśvapāvakaḥ || 20 ||

śasyānāṁ pākakartā tvaṁ pōṣṭā tvaṁ jagatastathā |
tvamēva mēghastvaṁ vāyustvaṁ bījaṁ śasyahētukam || 21 ||

pōṣāya sarvabhūtānāṁ bhūtabhavyabhavō hyasi |
tvaṁ jyōtiḥ sarvabhūtēṣu tvamādityō vibhāvasuḥ || 22 ||

tvamahastvaṁ tathā rātrirubhē sandhyē tathā bhavān |
hiraṇyarētāstvaṁ vahnē hiraṇyōdbhavakāraṇam || 23 ||

hiraṇyagarbhaśca bhavān hiraṇyasadr̥śaprabhaḥ |
tvaṁ muhūrtaṁ kṣaṇaśca tvaṁ tvaṁ truṭistvaṁ tathā lavaḥ || 24 ||

kalākāṣṭhānimēṣādirūpēṇāsi jagatprabhō |
tvamētadakhilaṁ kālaḥ pariṇāmātmakō bhavān || 25 ||

yā jihvā bhavataḥ kālī kālaniṣṭhākarī prabhō |
bhayānnaḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 26 ||

karālī nāma yā jihvā mahāpralayakāraṇam |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 27 ||

manōjavā ca yā jihvā laghimāguṇalakṣaṇā |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 28 ||

karōti kāmaṁ bhūtēbhyō yā tē jihvā sulōhitā |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 29 ||

sudhūmravarṇā yā jihvā prāṇināṁ rōgadāhikā |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 30 ||

sphuliṅginī ca yā jihvā yataḥ sakalapudgalāḥ |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 31 ||

yā tē viśvā sadā jihvā prāṇināṁ śarmadāyinī |
tayā naḥ pāhi pāpēbhyaḥ aihikācca mahābhayāt || 32 ||

piṅgākṣa lōhitagrīva kr̥ṣṇavarṇa hutāśana |
trāhi māṁ sarvadōṣēbhyaḥ saṁsārāduddharēha mām || 33 ||

prasīda vahnē saptārciḥ kr̥śānō havyavāhana |
agnipāvakaśukrādi nāmāṣṭabhirudīritaḥ || 34 ||

agnē:’grē sarvabhūtānāṁ samudbhūta vibhāvasō |
prasīda havyavāhākhya abhiṣṭuta mayāvyaya || 35 ||

tvamakṣayō vahniracintyarūpaḥ
samr̥ddhiman duṣprasahō:’titīvraḥ |
tvamavyayaṁ bhīmamaśēṣalōkaṁ
samūrtikō hantyathavātivīryaḥ || 36 ||

tvamuttamaṁ sattvamaśēṣasatva-
-hr̥tpuṇḍarīkastvamanantamīḍyam |
tvayā tataṁ viśvamidaṁ carācaraṁ
hutāśanaikō bahudhā tvamatra || 37 ||

tvamakṣayaḥ sagirivanā vasundharā
nabhaḥ sasōmārkamahardivākhilam |
mahōdadhērjaṭharagatañca vāḍavō
bhavānvibhūtyā parayā karē sthitaḥ || 38 ||

hutāśanastvamiti sadābhipūjyasē
mahākratau niyamaparairmaharṣibhiḥ |
abhiṣṭutaḥ pivasi ca sōmamadhvarē
vaṣaṭkr̥tānyapi ca havīṁ-ṣi bhūtayē || 39 ||

tvaṁ vipraiḥ satatamihējyasē phalārthaṁ
vēdāṅgēṣvatha sakalēṣu gīyasē tvam |
tvaddhētōryajanaparāyaṇā dvijēndrā
vēdāṅgānyadhigamayanti sarvakālē || 40 ||

tvaṁ brahmā yajanaparastathaiva viṣṇuḥ
bhūtēśaḥ surapatiraryamā jalēśaḥ |
sūryēndu sakalasurāsurāśca havyaiḥ
santōṣyābhimataphalānyathāpnuvanti || 41 ||

arcirbhiḥ paramamahōpaghātaduṣṭaṁ
saṁspr̥ṣṭaṁ tava śuci jāyatē samastam |
snānānāṁ paramamatīva bhasmanā sat
sandhyāyāṁ munibhiratīva sēvyasē tat || 42 ||

prasīda vahnē śucināmadhēya
prasīda vāyō vimalātidīptē |
prasīda mē pāvaka vaidyutādya
prasīda havyāśana pāhi māṁ tvam || 43 ||

yattē vahnē śivaṁ rūpaṁ yē ca tē sapta hētayaḥ |
taḥ pāhi naḥ stutō dēva pitā putramivātmajam || 44 ||

iti śrīmārkaṇḍēyapurāṇē bhautyamanvantarē agni stōtram nāma ēkōnaśatō:’dhyāyaḥ |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed