Sri Maha Saraswati Stavam – śrī mahāsarasvatī stavam


aśvatara uvāca |
jagaddhātrīmahaṁ dēvīmārirādhayiṣuḥ śubhām |
stōṣyē praṇamya śirasā brahmayōniṁ sarasvatīm || 1 ||

sadasaddēvi yatkiñcinmōkṣavaccārthavatpadam |
tatsarvaṁ tvayyasamyōgaṁ yōgavaddēvi saṁsthitam || 2 ||

tvamakṣaraṁ paraṁ dēvi yatra sarvaṁ pratiṣṭhitam |
akṣaraṁ paramaṁ dēvi saṁsthitaṁ paramāṇuvat || 3 ||

akṣaraṁ paramaṁ brahma viśvañcaitatkṣarātmakam |
dāruṇyavasthitō vahnirbhaumāśca paramāṇavaḥ || 4 ||

tathā tvayi sthitaṁ brahma jagaccēdamaśēṣataḥ |
ōṅkārākṣarasaṁsthānaṁ yattu dēvi sthirāsthiram || 5 ||

tatra mātrātrayaṁ sarvamasti yaddēvi nāsti ca |
trayō lōkāstrayō vēdāstraividyaṁ pāvakatrayam || 6 ||

trīṇi jyōtīṁṣi varṇāśca trayō dharmāgamāstathā |
trayō guṇāstrayaḥ śabdastrayō vēdāstathāśramāḥ || 7 ||

trayaḥ kālāstathāvasthāḥ pitarō:’harniśādayaḥ |
ētanmātrātrayaṁ dēvi tava rūpaṁ sarasvati || 8 ||

vibhinnadarśināmādyā brahmaṇō hi sanātanāḥ |
sōmasaṁsthā haviḥ saṁsthāḥ pākasaṁsthāśca sapta yāḥ || 9 ||

tāstvaduccāraṇāddēvi kriyantē brahmavādibhiḥ |
anirdēśyaṁ tathā cānyadardhamātrānvitaṁ param || 10 ||

avikāryakṣayaṁ divyaṁ pariṇāmavivarjitam |
tavaitatparamaṁ rūpaṁ yanna śakyaṁ mayōditum || 11 ||

na cāsyēna ca tajjihvā tāmrōṣṭhādibhirucyatē |
indrō:’pi vasavō brahmā candrārkau jyōtirēva ca || 12 ||

viśvāvāsaṁ viśvarūpaṁ viśvēśaṁ paramēśvaram |
sāṅkhyavēdāntavādōktaṁ bahuśākhāsthirīkr̥tam || 13 ||

anādimadhyanidhanaṁ sadasanna sadēva yat |
ēkantvanēkaṁ nāpyēkaṁ bhavabhēdasamāśritam || 14 ||

anākhyaṁ ṣaḍguṇākhyañca vargākhyaṁ triguṇāśrayam |
nānāśaktimatāmēkaṁ śaktivaibhavikaṁ param || 15 ||

sukhāsukhaṁ mahāsaukhyarūpaṁ tvayi vibhāvyatē |
ēvaṁ dēvi tvayā vyāptaṁ sakalaṁ niṣkalañca yat |
advaitāvasthitaṁ brahma yacca dvaitē vyavasthitam || 16 ||

yē:’rthā nityā yē vinaśyanti cānyē
yē vā sthūlā yē ca sūkṣmātisūkṣmāḥ |
yē vā bhūmau yē:’ntarīkṣē:’nyatō vā
tēṣāṁ tēṣāṁ tvatta ēvōpalabdhiḥ || 17 ||

yaccāmūrtaṁ yacca mūrtaṁ samastaṁ
yadvā bhūtēṣvēkamēkañca kiñcit |
yaddivyasti kṣmātalē khē:’nyatō vā
tvatsambandhaṁ tvatsvarairvyañjanaiśca || 18 ||

iti śrīmārkaṇḍēyapurāṇē trayōviṁśō:’dhyāyē aśvatara prōkta mahāsarasvatī stavam |


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed