Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aśvatara uvāca |
jagaddhātrīmahaṁ dēvīmārirādhayiṣuḥ śubhām |
stōṣyē praṇamya śirasā brahmayōniṁ sarasvatīm || 1 ||
sadasaddēvi yatkiñcinmōkṣavaccārthavatpadam |
tatsarvaṁ tvayyasamyōgaṁ yōgavaddēvi saṁsthitam || 2 ||
tvamakṣaraṁ paraṁ dēvi yatra sarvaṁ pratiṣṭhitam |
akṣaraṁ paramaṁ dēvi saṁsthitaṁ paramāṇuvat || 3 ||
akṣaraṁ paramaṁ brahma viśvañcaitatkṣarātmakam |
dāruṇyavasthitō vahnirbhaumāśca paramāṇavaḥ || 4 ||
tathā tvayi sthitaṁ brahma jagaccēdamaśēṣataḥ |
ōṅkārākṣarasaṁsthānaṁ yattu dēvi sthirāsthiram || 5 ||
tatra mātrātrayaṁ sarvamasti yaddēvi nāsti ca |
trayō lōkāstrayō vēdāstraividyaṁ pāvakatrayam || 6 ||
trīṇi jyōtīṁṣi varṇāśca trayō dharmāgamāstathā |
trayō guṇāstrayaḥ śabdastrayō vēdāstathāśramāḥ || 7 ||
trayaḥ kālāstathāvasthāḥ pitarō:’harniśādayaḥ |
ētanmātrātrayaṁ dēvi tava rūpaṁ sarasvati || 8 ||
vibhinnadarśināmādyā brahmaṇō hi sanātanāḥ |
sōmasaṁsthā haviḥ saṁsthāḥ pākasaṁsthāśca sapta yāḥ || 9 ||
tāstvaduccāraṇāddēvi kriyantē brahmavādibhiḥ |
anirdēśyaṁ tathā cānyadardhamātrānvitaṁ param || 10 ||
avikāryakṣayaṁ divyaṁ pariṇāmavivarjitam |
tavaitatparamaṁ rūpaṁ yanna śakyaṁ mayōditum || 11 ||
na cāsyēna ca tajjihvā tāmrōṣṭhādibhirucyatē |
indrō:’pi vasavō brahmā candrārkau jyōtirēva ca || 12 ||
viśvāvāsaṁ viśvarūpaṁ viśvēśaṁ paramēśvaram |
sāṅkhyavēdāntavādōktaṁ bahuśākhāsthirīkr̥tam || 13 ||
anādimadhyanidhanaṁ sadasanna sadēva yat |
ēkantvanēkaṁ nāpyēkaṁ bhavabhēdasamāśritam || 14 ||
anākhyaṁ ṣaḍguṇākhyañca vargākhyaṁ triguṇāśrayam |
nānāśaktimatāmēkaṁ śaktivaibhavikaṁ param || 15 ||
sukhāsukhaṁ mahāsaukhyarūpaṁ tvayi vibhāvyatē |
ēvaṁ dēvi tvayā vyāptaṁ sakalaṁ niṣkalañca yat |
advaitāvasthitaṁ brahma yacca dvaitē vyavasthitam || 16 ||
yē:’rthā nityā yē vinaśyanti cānyē
yē vā sthūlā yē ca sūkṣmātisūkṣmāḥ |
yē vā bhūmau yē:’ntarīkṣē:’nyatō vā
tēṣāṁ tēṣāṁ tvatta ēvōpalabdhiḥ || 17 ||
yaccāmūrtaṁ yacca mūrtaṁ samastaṁ
yadvā bhūtēṣvēkamēkañca kiñcit |
yaddivyasti kṣmātalē khē:’nyatō vā
tvatsambandhaṁ tvatsvarairvyañjanaiśca || 18 ||
iti śrīmārkaṇḍēyapurāṇē trayōviṁśō:’dhyāyē aśvatara prōkta mahāsarasvatī stavam |
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.